घालीन लोटांगण
घालीन लोटांगण
घालीन लोटांगण वंदीन चरण |
डोळ्यांनी पाहिन रूप तुझें ||
प्रेमें आलिंगन आनंदे पूजिन |
भावें ओवाळिन म्हणे नामा || १ ||
त्वमेव माता च पिता त्वमेव
त्वमेव बंधुश्च सखा त्वमेव |
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव || २ ||
कायेन वाचा मनसेंद्रियैर्वा,
बुध्दात्मना व प्रक्रुतिस्वभावअत्
करोमि यद्त्सकलं परस्मै
नारायणायेति समर्पयामि || ३ ||
अचयुतं केशवं रामनारायणं
क्रुष्णदामोदरं वासुदेवं हरिम् ||
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे || ४ ||
हरे राम हरे राम राम राम हरे हरे |
हरे क्रुष्ण हरे क्रुष्ण
क्रुष्ण क्रुष्ण हरे हरे || ५ ||