श्री गणपती अथर्वशीर्ष
श्री गणपती अथर्वशीर्ष
ॐ नमस्ते गणपतये ॥
त्वमेव प्रत्यक्षं तत्त्वमसि ॥
त्वमेव केवलं कर्तासि ॥
त्वमेव केवलं धर्तासि ॥
त्वमेव केवलं हर्तासि ॥
त्वमेव सर्वं खल्विदं ब्रम्हासि ॥
त्वं साक्षादात्मासि नित्यम् ॥ १ ॥
ऋतं वच्मि ॥ सत्यं वच्मि ॥ २ ॥
अव त्वं माम् ॥
अव वक्तारम् ॥
अव श्रोतारम् ॥
अव दातारम् ॥
अव धातारम् ॥
अवानूचानमव शिष्यम् ॥
अव पश्चात्तात् ॥
अव पुरस्तात् ॥
अवोत्तरात्तात् ॥
अव दक्षिणात्तात् ॥
अव चोर्ध्वात्तात् ॥
अवाधरात्तात् ॥
सर्वतो मां पाहि पाहि समंतात् ॥ ३ ॥
त्वं वाग्ड़मयस्त्वं चिन्मयः ॥
त्वं आनंदमयस्त्वं ब्रम्हमयः ॥
त्वं सच्चिदानंदाद्वितीयोसि ॥
त्वं प्रत्यक्षं ब्रम्हासि ॥
त्वं ज्ञानमयो विज्ञानमयोसि ॥ ४ ॥
सर्वं जगदिदं त्वत्तो जायते ॥
सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सर्वं जगदिदं त्वयि लयमेष्यति ॥
सर्वं जगदिदं त्वयि प्रत्येति ॥
त्वं भूमिरापो नलो निलो नभः ॥
त्वं चत्वारि वाक्पदानि ॥ ५ ॥
त्वं गुणत्रयातीतः ॥
त्वं देहत्रयातीतः ॥
त्वं कालत्रयातीतः ॥
त्वं मूलाधार: स्थितोसि नित्यम ॥
त्वं शक्ति त्रयात्मकः ॥
त्वां योगिनो ध्यायन्ती नित्यम ॥
त्वं ब्रह्मा त्वं विष्णुस्त्वं
रूद्रस्त्वमिद्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं
ब्रम्हभूर्भुवस्वरोम् ॥ ६ ॥
गणादिं पूर्वमुच्चार्यं वर्णादिं तदनंतरम् ॥
अनुस्वारः परतरः ॥
अर्धेंदुलसितम् ॥
तारेण ऋध्दम् ॥
एतत्तव मनुस्वरुपम् ॥
गकारः पूर्वरुपम् ॥
अकारो मध्यमरुपम् ॥
अनुस्वारश्चान्त्यरुपम् ॥
बिन्दुरुत्तररुपम् ॥
नादःसंधानम् ॥
संहितासंधी: ॥
सैषा गणेश विद्या ॥
गणकऋषि: निछॄद् गायत्री छंदः ॥
गणपतीर्देवता ॥
ॐ गं गणपतये नमः ॥ ७ ॥
एकदंताय विद्महे वक्रतुंडाय धीमहि ॥
तन्नो दंति: प्रचोदयात् ॥ ८ ॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥
रदं च वरदं हस्तै बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥
रक्तगंधानुलिप्तांगं रक्तपुष्पै: सुपूजितम् ॥
भक्तानुकंपिन देवं जगत्कारणमच्युतम् ॥
आविर्भूतं च सृष्ट्यादो प्रकॄते: पुरुषात्परम् ॥
एवं ध्यायति यो नित्यम् स योगी योगिनां वरः ॥ ९ ॥
नमो व्रातपतये ।
नमो गणपतये नमः ।
प्रमथपतये ।
नमस्ते अस्तु लंबोदराय एकदंताय ॥
विघ्ननाशिने शिवसुताय ॥
श्री वरदमूर्तये नमः ॥ १० ॥