श्री गणपती अथर्वशीर्ष
श्री गणपती अथर्वशीर्ष
शांतिमंत्र
ॐ भद्रं कर्णेभिः शृणुयाम देवा:।
भद्रं पश्येमाक्षभिर्यजत्रा:।
स्थिरै रंगै स्तुष्टुवा सहस्तनूभिः।
व्यशेम देवहितं यदायुः।।१।।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु।।२।।
ॐ शान्तिः। शान्तिः। शान्तिः।।
ॐ नमस्ते गणपतये ॥
त्वमेव प्रत्यक्षं तत्त्वमसि ॥
त्वमेव केवलं कर्तासि ॥
त्वमेव केवलं धर्तासि ॥
त्वमेव केवलं हर्तासि ॥
त्वमेव सर्वं खल्विदं ब्रम्हासि ॥
त्वं साक्षादात्मासि नित्यम् ॥ १ ॥
ऋतं वच्मि ॥ सत्यं वच्मि ॥ २ ॥
अव त्वं माम् ॥
अव वक्तारम् ॥
अव श्रोतारम् ॥
अव दातारम् ॥
अव धातारम् ॥
अवानूचानमव शिष्यम् ॥
अव पश्चात्तात् ॥
अव पुरस्तात् ॥
अवोत्तरात्तात् ॥
अव दक्षिणात्तात् ॥
अव चोर्ध्वात्तात् ॥
अवाधरात्तात् ॥
सर्वतो मां पाहि पाहि समंतात् ॥ ३ ॥
त्वं वाग्ड़मयस्त्वं चिन्मयः ॥
त्वं आनंदमयस्त्वं ब्रम्हमयः ॥
त्वं सच्चिदानंदाद्वितीयोसि ॥
त्वं प्रत्यक्षं ब्रम्हासि ॥
त्वं ज्ञानमयो विज्ञानमयोसि ॥ ४ ॥
सर्वं जगदिदं त्वत्तो जायते ॥
सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सर्वं जगदिदं त्वयि लयमेष्यति ॥
सर्वं जगदिदं त्वयि प्रत्येति ॥
त्वं भूमिरापो नलो निलो नभः ॥
त्वं चत्वारि वाक्पदानि ॥ ५ ॥
त्वं गुणत्रयातीतः ॥
त्वं देहत्रयातीतः ॥
त्वं कालत्रयातीतः ॥
त्वं मूलाधार: स्थितोसि नित्यम ॥
त्वं शक्ति त्रयात्मकः ॥
त्वां योगिनो ध्यायन्ती नित्यम ॥
त्वं ब्रह्मा त्वं विष्णुस्त्वं
रूद्रस्त्वमिद्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं
ब्रम्हभूर्भुवस्वरोम् ॥ ६ ॥
गणादिं पूर्वमुच्चार्यं वर्णादिं तदनंतरम् ॥
अनुस्वारः परतरः ॥
अर्धेंदुलसितम् ॥
तारेण ऋध्दम् ॥
एतत्तव मनुस्वरुपम् ॥
गकारः पूर्वरुपम् ॥
अकारो मध्यमरुपम् ॥
अनुस्वारश्चान्त्यरुपम् ॥
बिन्दुरुत्तररुपम् ॥
नादःसंधानम् ॥
संहितासंधी: ॥
सैषा गणेश विद्या ॥
गणकऋषि: निछॄद् गायत्री छंदः ॥
गणपतीर्देवता ॥
ॐ गं गणपतये नमः ॥ ७ ॥
एकदंताय विद्महे वक्रतुंडाय धीमहि ॥
तन्नो दंति: प्रचोदयात् ॥ ८ ॥
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥
रदं च वरदं हस्तै बिभ्राणं मूषकध्वजम् ॥
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥
रक्तगंधानुलिप्तांगं रक्तपुष्पै: सुपूजितम् ॥
भक्तानुकंपिन देवं जगत्कारणमच्युतम् ॥
आविर्भूतं च सृष्ट्यादो प्रकॄते: पुरुषात्परम् ॥
एवं ध्यायति यो नित्यम् स योगी योगिनां वरः ॥ ९ ॥
नमो व्रातपतये ।
नमो गणपतये नमः ।
प्रमथपतये ।
नमस्ते अस्तु लंबोदराय एकदंताय ॥
विघ्ननाशिने शिवसुताय ॥
श्री वरदमूर्तये नमः ॥ १० ॥
फलश्रुती ॥
एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते ।
स सर्वत्र सुखमेधते ।
स पञ्चमहापापात्प्रमुच्यते ॥ ११ ॥
सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायं प्रातः प्रयुञ्जानो पापोऽपापो भवति ।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विन्दति ॥१२॥
इदमथर्वशीर्षमशिष्याय न देयम् ।
यो यदि मोहाद्दास्यति ।
स पापीयान् भवति ।
सहस्रावर्तनाद्यं यं काममधीते ।
तं तमनेन साधयेत् ॥१४॥
अनेन गणपतिमभिषिञ्चति । स वाग्मी भवति ।
चतुर्थ्यामनश्नन् जपति । स विद्यावान् भवति ।
इत्यथर्वणवाक्यम् ।
ब्रह्माद्यावरणं विद्यात् ।
बिभेति कदाचनेति ॥१५॥
यो दूर्वा कुरैर्यजति स वैश्रवणोपमो भवति ।
यो लाजैर्यजति स यशोवान् भवति ।
स मेधावान् भवति ।
यो मोदकसहस्रेण यजति ।
स वाञ्छितफलमवाप्नोति ।
य साज्य समिद्भिर्यजति
स सर्वं लभते स सर्वं लभते ॥१६॥
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहेमहानद्यां प्रतिमासन्निधौ वा जप्त्वा
सिद्धमन्त्रो भवति ।
महाविघ्नात् प्रमुच्यते ।
महादोषात् प्रमुच्यते ।
महाप्रत्यवायात् प्रमुच्यते ।
स सर्वविद् भवति स सर्वविद् भवति ।
य एवं वेद ।
इत्युपनिषत् ॥१७॥
ॐ शान्तिश्शान्तिश्शान्तिः ॥