विष्णु सहस्रनाम
विष्णु सहस्रनाम
श्रीगणेशायनमः ।
शुक्लाम्बर-धरं विष्णुं,
शशि-वर्णं चतुर्भुजम् ।
प्रसन्न-वदनं ध्यायेत्,
सर्व-विघ्नोपशान्तये ॥
यस्य स्मरण-मात्रेण,
जन्म-संसार-बन्धनात् ।
विमुच्यते नमस्तस्मै,
विष्णवे प्रभविष्णवे ॥
ॐ शान्ताकारं भुजग-शयनं,
पद्म-नाभं सुरेशं
विश्वाधारं गगन-सदृशं,
मेघ-वर्णं शुभाङ्गम् ।
लक्ष्मी-कान्तं कमल-नयनं,
योगिभिर्ध्यानगम्यं वन्दे
विष्णुं भव-भय-हरं,
सर्व-लोकैकनाथम् ॥
अथ स्तोत्रम् ।
हरिः ॐ ।
विश्वं विष्णुर्वषट्कारो,
भूतभव्य-भवत्प्रभुः ।
भूतकृद्भूतभृद्भावो,
भूतात्मा भूतभावनः ॥ १॥
पूतात्मा परमात्मा च,
मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी,
क्षेत्रज्ञोऽक्षर एव च ॥ २॥
योगो योगविदां नेता,
प्रधान-पुरुषेश्वरः ।
नारसिंहवपुः श्रीमान्,
केशवः पुरुषोत्तमः ॥ ३॥
सर्वः शर्वः शिवः स्थाणुर्,
भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता,
प्रभवः प्रभुरीश्वरः ॥ ४॥
स्वयम्भूः शम्भुरादित्यः,
पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता,
विधाता धातुरुत्तमः ॥ ५॥
अप्रमेयो हृषीकेशः,
पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा,
स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥
अग्राह्यः शाश्वतः कृष्णो,
लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम,
पवित्रं मङ्गलं परम् ॥ ७॥
ईशानः प्राणदः प्राणो,
ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो,
माधवो मधुसूदनः ॥ ८॥
ईश्वरो विक्रमी धन्वी,
मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः,
कृतज्ञः कृतिरात्मवान् ॥ ९॥
सुरेशः शरणं शर्म,
विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः,
प्रत्ययः सर्वदर्शनः ॥ १०॥
-अजः सर्वेश्वरः सिद्धः,
सिद्धिः सर्वादिरच्युतः।
वृषाकपिरमेयात्मा,
सर्वयोगविनिःसृतः ॥ ११॥
वसुर्वसुमनाः सत्यः,
समात्मा सम्मितः समः।
अमोघः पुण्डरीकाक्षो,
वृषकर्मा वृषाकृतिः ॥ १२॥
रुद्रो बहुशिरा बभ्रुर्,
विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वत- स्थाणुर्,
वरारोहो महातपाः ॥ १३॥
सर्वगः सर्ववित्-भानुर्,
विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो,
वेदाङ्गो वेदवित् कविः ॥ १४॥
लोकाध्यक्षः सुराध्यक्षो,
धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्,
चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥
भ्राजिष्णुर्भोजनं भोक्ता,
सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता,
विश्वयोनिः पुनर्वसुः ॥ १६॥
उपेन्द्रो वामनः प्रांशुर्,
अमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो,
धृतात्मा नियमो यमः ॥ १७॥
वेद्यो वैद्यः सदायोगी,
वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो,
महोत्साहो महाबलः ॥ १८॥
महाबुद्धिर्महावीर्यो,
महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः
श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥
महेष्वासो महीभर्ता,
श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो,
गोविन्दो गोविदां पतिः ॥ २०॥
मरीचिर्दमनो हंसः,
सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः,
पद्मनाभः प्रजापतिः ॥ २१॥
अमृत्युः सर्वदृक् सिंहः,
सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता,
विश्रुतात्मा सुरारिहा ॥ २२॥
गुरुर्गुरुतमो धाम,
सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी,
वाचस्पतिरुदारधीः ॥ २३॥
अग्रणीर्ग्रामणीः श्रीमान्,
न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा,
सहस्राक्षः सहस्रपात्॥ २४॥
आवर्तनो निवृत्तात्मा,
संवृतः सम्प्रमर्दनः ।
अहः संवर्तको
वह्निरनिलो धरणीधरः ॥ २५॥
सुप्रसादः प्रसन्नात्मा,
विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः
साधुर्जह्नुर्नारायणो नरः ॥ २६॥
असङ्ख्येयोऽप्रमेयात्मा,
विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः,
सिद्धिदः सिद्धिसाधनः ॥ २७॥
वृषाही वृषभो
विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च,
विविक्तः श्रुतिसागरः ॥ २८॥
सुभुजो दुर्धरो वाग्मी,
महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः
शिपिविष्टः प्रकाशनः ॥ २९॥
ओजस्तेजो-द्युतिधरः,
प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो
मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥
अमृतांशूद्भवो भानुः,
शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः,
सत्यधर्मपराक्रमः ॥ ३१॥
भूतभव्यभवन्नाथः,
पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः,
कामः कामप्रदः प्रभुः || ३२||
युगादिकृद्युगावर्तो,
नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च
सहस्रजिदनन्तजित्॥ ३३॥
इष्टोऽविशिष्टः शिष्टेष्टः,
शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता,
विश्वबाहुर्महीधरः ॥ ३४॥
अच्युतः प्रथितः प्राणः,
प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः
प्रतिष्ठितः ॥ ३५ ॥
स्कन्दः स्कन्दधरो,
धुर्यो वरदो वायुवाहनः ।
वासुदेवो
बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥
अशोकस्तारणस्तारः,
शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः,
पद्मी पद्मनिभेक्षणः ॥ ३७॥
पद्मनाभोऽरविन्दाक्षः,
पद्मगर्भः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा,
महाक्षो गरुडध्वजः ॥ ३८॥
अतुलः शरभो भीमः,
समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो,
लक्ष्मीवान् समितिञ्जयः ॥ ३९॥
विक्षरो रोहितो मार्गो,
हेतुर्दामोदरः सहः ।
महीधरो महाभागो,
वेगवानमिताशनः ॥ ४० ॥
उद्भवः क्षोभणो देवः,
श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता,
विकर्ता गहनो गुहः ॥ ४१॥
व्यवसायो व्यवस्थानः,
संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः
पुष्टः शुभेक्षणः ॥ ४२॥
रामो विरामो विरजो,
मार्गो नेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो,
धर्मो धर्मविदुत्तमः ॥ ४३॥
वैकुण्ठः पुरुषः प्राणः,
प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो,
व्याप्तो वायुरधोक्षजः ॥ ४४॥
ऋतुः सुदर्शनः कालः,
परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो,
विश्रामो विश्वदक्षिणः ॥ ४५॥
विस्तारः स्थावरस्थाणुः,
प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो,
महाभोगो महाधनः ॥ ४६॥
अनिर्विण्णः
स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री,
क्षमः क्षामः समीहनः ॥ ४७॥
यज्ञ इज्यो महेज्यश्च,
क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा,
सर्वज्ञो ज्ञानमुत्तमम्॥४८॥
सुव्रतः सुमुखः सूक्ष्मः,
सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो,
वीरबाहुर्विदारणः ॥ ४९॥
स्वापनः स्ववशो व्यापी,
नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी,
रत्नगर्भो धनेश्वरः ॥ ५०॥
धर्मगुब्धर्मकृद्धर्मी,
सदसत्क्षरमक्षरम्।
अविज्ञाता
सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥
गभस्तिनेमिः सत्त्वस्थः,
सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो,
देवेशो देवभृद्गुरुः ॥ ५२॥
उत्तरो गोपतिर्गोप्ता,
ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता,
कपीन्द्रो भूरिदक्षिणः ॥ ५३॥
सोमपोऽमृतपः सोमः,
पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसन्धो,
दाशार्हः सात्वताम्पतिः ॥ ५४॥
जीवो विनयिता साक्षी,
मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा,
महोदधिशयोऽन्तकः ॥ ५५॥
अजो महार्हः स्वाभाव्यो,
जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः,
सत्यधर्मा त्रिविक्रमः ॥ ५६॥
महर्षिः कपिलाचार्यः,
कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो,
महाशृङ्गः कृतान्तकृत् ॥ ५७॥
महावराहो गोविन्दः,
सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो,
गुप्तश्चक्रगदाधरः ॥ ५८॥
वेधाः स्वाङ्गोऽजितः कृष्णो,
दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः,
पुष्कराक्षो महामनाः ॥ ५९॥
भगवान् भगहाऽऽनन्दी,
वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः,
सहिष्णुर्गतिसत्तमः ॥ ६०॥
सुधन्वा
खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिविस्पृक् सर्वदृग्व्यासो,
वाचस्पतिरयोनिजः ॥ ६१॥
त्रिसामा सामगः साम,
निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो,
निष्ठा शान्तिः परायणम् ॥ ६२॥
शुभाङ्गः शान्तिदः स्रष्टा,
कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता,
वृषभाक्षो वृषप्रियः ॥ ६३॥
अनिवर्ती निवृत्तात्मा,
सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः,
श्रीपतिः श्रीमतांवरः ॥ ६४॥
श्रीदः श्रीशः श्रीनिवासः,
श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः,
श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥
स्वक्षः स्वङ्गः शतानन्दो,
नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा,
सत्कीर्तिश्छिन्नसंशयः ॥ ६६ ॥
उदीर्णः सर्वतश्चक्षुरनीशः
शाश्वतस्थिरः ।
भूशयो भूषणो
भूतिर्विशोकः शोकनाशनः ॥ ६७॥
अर्चिष्मानर्चितः कुम्भो,
विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः,
प्रद्युम्नोऽमितविक्रमः॥ ६८॥
कालनेमिनिहा वीरः,
शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः,
केशवः केशिहा हरिः ॥ ६९॥
कामदेवः कामपालः,
कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो
धनञ्जयः ॥ ७०॥
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा,
ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी,
ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥
महाक्रमो महाकर्मा, महातेजा महोरगः ।
महाक्रतुर्महायज्वा, महायज्ञो महाहविः ॥ ७२॥
स्तव्यः स्तवप्रियः स्तोत्रं,
स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः,
पुण्यकीर्तिरनामयः ॥ ७३॥
मनोजवस्तीर्थकरो,
वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो,
वसुर्वसुमना हविः ॥ ७४ ॥
सद्गतिः सत्कृतिः सत्ता,
सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः,
सन्निवासः सुयामुनः ॥ ७५॥
भूतावासो वासुदेवः,
सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो,
दुर्धरोऽथापराजितः ॥ ७६॥
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः,
शतमूर्तिः शताननः ॥ ७७॥
एको नैकः सवः कः,
किं यत् तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो,
माधवो भक्तवत्सलः ॥ ७८॥
सुवर्णवर्णो हेमाङ्गो,
वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो,
घृताशीरचलश्चलः ॥ ७९॥
अमानी मानदो मान्यो,
लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः,
सत्यमेधा धराधरः ॥ ८०॥
तेजोवृषो द्युतिधरः,
सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो,
नैकशृङ्गो गदाग्रजः ॥ ८१॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा
चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२॥
समावर्तोऽनिवृत्तात्मा,
दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गा,
दुरावासो दुरारिहा ॥ ८३॥
शुभाङ्गो लोकसारङ्गः,
सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा,
कृतकर्मा कृतागमः ॥ ८४॥
उद्भवः सुन्दरः सुन्दो,
रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृङ्गी,
जयन्तः सर्वविज्जयी ॥ ८५ ॥
सुवर्णबिन्दुरक्षोभ्यः,
सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो,
महाभूतो महानिधिः ॥ ८६॥
कुमुदः कुन्दरः कुन्दः,
पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः,
सर्वज्ञः सर्वतोमुखः ॥ ८७॥
सुलभः सुव्रतः सिद्धः,
शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥
सहस्रार्चिः सप्तजिह्वः,
सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो,
भयकृद्भयनाशनः ॥ ८९॥
अणुर्बृहत्कृशः स्थूलो,
गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः,
प्राग्वंशो वंशवर्धनः ॥ ९०॥
भारभृत् कथितो योगी,
योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः,
सुपर्णो वायुवाहनः ॥ ९१॥
धनुर्धरो धनुर्वेदो,
दण्डो दमयिता दमः ।
अपराजितः सर्वसहो,
नियन्ताऽनियमोऽयमः ॥ ९२ ॥
सत्त्ववान् सात्त्विकः सत्यः,
सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः,
प्रियकृत् प्रीतिवर्धनः ॥ ९३॥
विहायसगतिर्ज्योतिः,
सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः,
सविता रविलोचनः ॥ ९४॥
अनन्तो हुतभुग्भोक्ता,
सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी
लोकाधिष्ठानमद्भुतः ॥ ९५॥
सनात्सनातनतमः,
कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति
स्वस्तिभुक्स्वस्तिदक्षिणः ॥९६॥
अरौद्रः कुण्डली चक्री,
विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः,
शिशिरः शर्वरीकरः ॥ ९७॥
अक्रूरः पेशलो दक्षो,
दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः,
पुण्यश्रवणकीर्तनः ॥ ९८॥
उत्तारणो दुष्कृतिहा,
पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो,
जीवनः पर्यवस्थितः ॥ ९९॥
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा,
विदिशो व्यादिशो दिशः ॥ १०० ॥
अनादिर्भूर्भुवो लक्ष्मीः,
सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो
भीमपराक्रमः ॥ १०१॥
आधारनिलयोऽधाता,
पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः,
प्राणदः प्रणवः पणः ॥ १०२॥
प्रमाणं प्राणनिलयः,
प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा,
जन्ममृत्युजरातिगः ॥ १०३॥
भूर्भुवःस्वस्तरुस्तारः,
सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा,
यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥
यज्ञभृद् यज्ञकृद् यज्ञी,
यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद्
यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥
आत्मयोनिः स्वयञ्जातो,
वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा,
क्षितीशः पापनाशनः ॥ १०६॥
शङ्खभृन्नन्दकी चक्री,
शाङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः,
सर्वप्रहरणायुधः ॥ १०७॥
सर्वप्रहरणायुध ॐ नम इति ।
वनमाली गदी शाङ्गी
शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो
विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।
॥ हरिः ॐ तत्सत् ॥