श्रीललितासहस्रनामस्तोत्रम
श्रीललितासहस्रनामस्तोत्रम
॥ न्यासः ॥
अस्य श्रीललितासहस्रनामस्तोत्रमालामन्त्रस्य ।
वशिन्यादिवाग्देवता ऋषयः ।
अनुष्टुप्छन्दः ।
श्रीललितापरमेश्वरी देवता ।
श्रीमद्वाग्भवकूटेति बीजम् ।
मध्यकूटेति शक्तिः ।
शक्तिकूटेति कीलकम् ।
श्रीललितामहात्रिपुरसुन्दरी-प्रसादसिद्धिद्वारा
चिन्तितफलावास्यर्थे जपे विनियोगः ।
॥ ध्यानम् ॥
सिन्दूरारुणविग्रहां
त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां
स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं
रक्तोत्पलं विभतीं
सौम्यां रत्नघटस्थरक्तचरणां
ध्यायेत्परामम्बिकाम् ॥
अरुणां करुणातरङ्गिताक्षीं
धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयुखैः
अहमित्येव विभावये भवानीम् ॥
ध्यायेत्पद्मासनस्थां
विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां
करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां
सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्ति
सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां
सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥
ॐ श्रीमाता श्रीमहाराज्ञी
श्रीमत् सिंहासनेश्वरी ।
चिदग्नि-कुण्ड-सम्भूता
देवकार्य-समुद्यता ॥ १॥
उद्यद्भानु-सहस्राभा
चतुर्बाहु-समन्विता ।
रागस्वरूप-पाशाढ्या
क्रोधाकाराङ्कुशोज्ज्वला ॥ २॥
मनोरूपेक्षु-कोदण्डा
पञ्चतन्मात्र सायका ।
निजारुण-प्रभापूर-
मज्जद्ब्रह्माण्ड-मण्डला ॥ ३॥
चम्पकाशोक-पुन्नाग-
सौगन्धिक-लसत्कचा ।
कुरुविन्दमणि-श्रेणी-
कनत्कोटीर-मण्डिता ॥ ४॥
अष्टमीचन्द्र-विभ्राज-
दलिकस्थल-शोभिता ।
मुखचन्द्र-कलङ्काभ-
मृगनाभि-विशेषका ॥ ५॥
वदनस्मर-माङ्गल्य-
गृहतोरण-चिल्लिका ।
वक्त्रलक्ष्मी-परीवाह-
चलन्मीनाभ-लोचना ॥ ६॥
नवचम्पक-पुष्पाभ-
नासादण्ड-विराजिता ।
ताराकान्ति-तिरस्कारि-
नासाभरण-भासुरा ॥ ७॥
कदम्बमञ्जरी-कृप्त-
कर्णपूर-मनोहरा ।
ताटङ्क-युगली-भूत-
तपनोडुप-मण्डला ॥ ८॥
पद्मराग-शिलादर्श-
परिभावि-कपोलभूः ।
नवविद्रुम-बिम्बश्री-
न्यक्कारि-रदनच्छदा ॥ ९॥
शुद्ध-विद्याङ्कुराकार-
द्विजपङ्क्ति-द्वयोज्ज्वला ।
कर्पूर-वीटिकामोद-
समाकर्षि-दिगन्तरा ॥ १०॥
निज-सल्लाप-माधुर्य-
विनिर्भर्सित-कच्छपी ।
मन्दस्मित-प्रभापूर-
मज्जत्कामेश-मानसा ॥ ११॥
अनाकलित-सादृश्य-
चिबुकश्री-विराजिता ।
कामेश-बद्ध-माङ्गल्य-
सूत्र-शोभित-कन्धरा ॥ १२॥
कनकाङ्गद-केयूर-
कमनीय-भुजान्विता ।
रत्त्रयैवेय-चिन्ताक-लोल-
मुक्ता-फलान्विता ॥ १३॥
कामेश्वर-प्रेमरत्न-मणि-
प्रतिपण-स्तनी ।
नाभ्यालवाल-रोमालि-लता-
फल-कुचद्वयी ॥ १४॥
लक्ष्यरोम-लताधारता-
समुन्नेय-मध्यमा ।
स्तनभार-दलन्मध्य-
पट्टबन्ध-वलित्रया ॥ १५॥
अरुणारुण-कौसुम्भ-
वस्त्र-भास्वत्-कटीतटी ।
रत्न-किङ्किणिका-रम्य-
रशना-दाम-भूषिता ॥ १६॥
कामेश-ज्ञात-सौभाग्य-
मार्दवोरु-द्वयान्विता ।
माणिक्य-मुकुटाकार-
जानुद्वय-विराजिता ॥ १७॥
इन्द्रगोप-परिक्षिप्त-
स्मरतूणाभ-जङ्ङ्घिका ।
गूढगुल्फा कूर्मपृष्ठ-
जयिष्णु-प्रपदान्विता ॥ १८॥
नख-दीधिति-संछन्न-
नमज्जन-तमोगुणा ।
पदद्वय-प्रभाजाल-
पराकृत-सरोरुहा ॥ १९॥
सिञ्जान-मणिमञ्जीर-
मण्डित-श्री-पदाम्बुजा ।
मराली-मन्दगमना
महालावण्य-शेवधिः ॥ २०॥
सर्वारुणाऽनवद्याङ्गी
सर्वाभरण-भूषिता ।
शिव-कामेश्वराङ्कस्था शिवा
स्वाधीन-वल्लभा ॥ २१॥
सुमेरु-मध्य-शृङ्गस्था
श्रीमन्नगर-नायिका ।
चिन्तामणि-गृहान्तस्था
पञ्च-ब्रह्मासन-स्थिता ॥ २२॥
महापद्माटवी-संस्था
कदम्बवन-वासिनी ।
सुधासागर-मध्यस्था
कामाक्षी कामदायिनी ॥ २३॥
देवर्षि-गण-संघात-
स्तूयमानात्म-वैभवा ।
भण्डासुर-वधोयुक्त-
शक्तिसेना-समन्विता ॥ २४॥
सम्पत्करी-समारूढ-
सिन्धुर-व्रज-सेविता ।
अश्वारुढाधिष्ठिताश्ध-कोटि-
कोटिभिरावृता ॥ २५॥
चक्रराज-रथारूढ-
सर्वायुध-परिष्कृता ।
गेयचक्र-रथारूढ-
मन्त्रिणी-परिसेविता ॥ २६॥
किरिचक्र-रथारूढ-
दण्डनाथा-पुरस्कृता ।
ज्वाला-मालिनिकाक्षिप्त-
वहिप्राकार-मध्यगा ॥ २७॥
भण्डसैन्य-वधोयुक्त-
शक्ति-विक्रम-हर्षिता ।
नित्या-पराक्रमाटोप-
निरीक्षण-समुत्सुका ॥ २८ ॥
भण्डपुत्र-वधोयुक्त-
बाला-विक्रम-नन्दिता ।
मन्त्रिण्यम्बा-विरचित-
विषङ्ग-वध-तोषिता ॥ २९॥
विशुक्र-प्राणहरण-
वाराही-वीर्य-नन्दिता ।
कामेश्वर-मुखालोक-
कल्पित-श्रीगणेश्वरा ॥ ३० ॥
महागणेश-निर्भिन्न-
विघ्नयन्त्र-प्रहर्षिता ।
भण्डासुरेन्द्र-निर्मुक्त-
शस्त्र-प्रत्यस्त्र-वर्षिणी ॥ ३१ ॥
कराड्गुलि-नखोत्पन्न-
नारायण-दशाकृतिः ।
महा-पाशुपतास्त्राग्नि-
निर्दग्धासुर-सैनिका ॥ ३२॥
कामेश्वरास्त्र-निर्दग्ध-
सभण्डासुर-शून्यका ।
ब्रह्मोपेन्द्र-महेन्द्रादि-
देव-संस्तुत-वैभवा ॥ ३३॥
हर-नेत्राग्नि-संदग्ध-
काम-सञ्जीवनौषधिः ।
श्रीमद्वाग्भव-कूटैक-
स्वरूप-मुख-पङ्कजा ॥ ३४॥
कण्ठाधः-कटि-पर्यन्त-
मध्यकूट-स्वरूपिणी ।
शक्ति-कूटैकतापन्न-
कट्यधोभाग-धारिणी ॥ ३५॥
मूल-मन्त्रात्मिका
मूलकूटत्रय-कलेवरा ।
कुलामृतैक-रसिका
कुलसंकेत-पालिनी ॥ ३६ ॥
कुलाङ्गना कुलान्तस्था
कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था
समयाचार-तत्परा ॥ ३७॥
मूलाधारैक-निलया
ब्रह्मग्रन्थि-विभेदिनी ।
मणि-पूरान्तरुदिता
विष्णुग्रन्थि-विभेदिनी ॥ ३८॥
आज्ञा-चक्रान्तरालस्था
रुद्रग्रन्थि-विभेदिनी ।
सहस्राराम्बुजारुढा
सुधा-साराभिवर्षिणी ॥ ३९॥
तडिल्लता-समरुचिः
षट्चक्रोपरि-संस्थिता ।
महासक्तिः कुण्डलिनी
बिसतन्तु-तनीयसी ॥ ४०॥
भवानी भावनागम्या
भवारण्य-कुठारिका ।
भद्रप्रिया भद्रमूर्तिर्
भक्त-सौभाग्यदायिनी ॥ ४१॥
भक्तिप्रिया भक्तिगम्या
भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या
शर्वाणी शर्मदायिनी ॥ ४२॥
शाङ्करी श्रीकरी साध्वी
शरच्चन्द्र-निभानना ।
शातोदरी शान्तिमती
निराधारा निरञ्जना ॥ ४३॥
निर्लेपा निर्मला नित्या
निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता
निष्कामा निरुपप्लवा ॥ ४४॥
नित्यमुक्ता निर्विकारा
निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा
निरवया निरन्तरा ॥ ४५॥
निष्कारणा निष्कलङ्का
निरुपाधिर निरीश्वरा ।
नीरागा रागमथनी
निर्मदा मदनाशिनी ॥ ४६॥
निश्चिन्ता निरहंकारा
निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री
निष्पापा पापनाशिनी ॥ ४७॥
निष्क्रोधा क्रोधशमनी
निर्लोभा लोभनाशिनी ।
निस्संशया संशयघ्नी
निर्भवा भवनाशिनी ॥ ४८॥
निर्विकल्पा निराबाधा
निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी
निष्क्रिया निष्परिग्रहा ॥ ४९॥
निस्तुला नीलचिकुरा
निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा
दुःखहन्त्री सुखप्रदा ॥ ५०॥
दुष्टदूरा दुराचार-
शमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा
समानाधिक-वर्जिता ॥ ५१॥
सर्वशक्तिमयी सर्व-मङ्गला
सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी
सर्वमन्त्र-स्वरूपिणी ॥ ५२॥
सर्व-यन्त्रात्मिका
सर्व-तन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी
महालक्ष्मीर् मृडप्रिया ॥ ५३॥
महारूपा महापूज्या
महापातक-नाशिनी ।
महामाया महासत्त्वा
महाशक्तिर महारतिः ॥ ५४॥
महाभोगा महैश्वर्या
महावीर्या महाबला ।
महाबुद्धिर् महासिद्धिर्
महायोगेश्वरेश्वरी ॥ ५५॥
महातन्त्रा महामन्त्रा
महायन्त्रा महासना ।
महायाग-क्रमाराध्या
महाभैरव-पूजिता ॥ ५६॥
महेश्वर-महाकल्प-
महाताण्डव-साक्षिणी ।
महाकामेश-महिषी
महात्रिपुर-सुन्दरी ॥ ५७॥
चतुःषष्ट्युपचाराढ्या
चतुःषष्टिकलामयी ।
महाचतुः षष्टिकोटि-
योगिनी-गणसेविता ॥ ५८॥
मनुविद्या चन्द्रविया
चन्द्रमण्डल-मध्यगा ।
चारुरूपा चारुहासा
चारुचन्द्र कलाधरा ॥ ५९॥
चराचर-जगन्नाथा
चक्रराज-निकेतना ।
पार्वती पद्मनयना
पद्मराग-समप्रभा ॥ ६०॥
पञ्च-प्रेतासनासीना
पञ्चब्रह्म-स्वरूपिणी ।
चिन्मयी परमानन्दा
विज्ञान-घनरूपिणी ॥ ६१ ॥
ध्यान-ध्यातृ-ध्येयरूपा
धर्माधर्म-विवर्जिता ।
विश्वरूपा जागरिणी
स्वपन्ती तैजसात्मिका ॥ ६२॥
सुप्ता प्राज्ञात्मिका
तुर्या सर्वावस्था-विवर्जिता ।
सृष्टिकर्ती ब्रह्मरूपा
गोप्त्री गोविन्दरुपिणी ॥ ६३॥
संहारिणी रुद्ररूपा
तिरोधान-करीश्वरी ।
(ईश्वरी) सदाशिवाऽनुग्रहदा
पञ्चकृत्य-परायणा ॥ ६४॥
भानुमण्डल-मध्यस्था
भैरवी भगमालिनी ।
पद्मासना भगवती
पद्मनाभ-सहोदरी ॥ ६५॥
उन्मेष-निमिषोत्पन्न-
विपन्न-भुवनावली ।
सहस्र-शीर्षवदना
सहस्राक्षी सहस्रपात् ॥ ६६॥
आब्रह्म-कीट-जननी
वर्णाश्रम-विधायिनी ।
निजाज्ञारूप-निगमा
पुण्यापुण्य-फलप्रदा ॥ ६७॥
श्रुति-सीमन्त-सिन्दूरी-
कृत-पादाब्ज-धूलिका ।
सकलागम-सन्दोह-
शुक्ति-सम्पुट-मौक्तिका ॥ ६८ ॥
पुरुषार्थप्रदा पूर्णा
भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादि-निधना
हरिब्रहोन्द्र-सेविता ॥ ६९॥
नारायणी नादरूपा
नामरूप-विवर्जिता ।
ह्रींकारी हीमती हृद्या
हेयोपादेय-वर्जिता ॥ ७०॥
राजराजार्चिता राजी
रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या
रणत्किङ्किणि-मेखला ॥ ७९॥
रमा राकेन्दुवदना
रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी
रामा रमणलम्पटा ॥ ७२॥
काम्या कामकलारूपा
कदम्ब-कुसुम-प्रिया ।
कल्याणी जगतीकन्दा
करुणा-रस-सागरा ॥ ७३॥
कलावती कलालापा
कान्ता कादम्बरीप्रिया ।
वरदा वामनयना
वारुणी-मद-विहला ॥ ७४॥
विश्वाधिका वेदवेद्या
विन्ध्याचल-निवासिनी ।
विधात्री वेदजननी
विष्णुमाया विलासिनी ॥ ७५॥
क्षेत्रस्वरूपा क्षेत्रेशी
क्षेत्र-क्षेत्रज्ञ-पालिनी ।
क्षयवृद्धि-विनिर्मुक्ता
क्षेत्रपाल-समर्चिता ॥ ७६॥
विजया विमला वन्या
वन्दारु-जन-वत्सला ।
वाग्वादिनी वामकेशी
वह्निमण्डल-वासिनी ॥ ७७॥
भक्तिमत्-कल्पलतिका
पशुपाश-विमोचिनी ।
संङ्गताशेष-पाषण्डा
सदाचार-प्रवर्तिका ॥ ७८॥
तापत्रयाग्नि-सन्तप्त-
समाह्लादन-चन्द्रिका ।
तरुणी तापसाराध्या
तनुमध्या तमोऽ पहा ॥ ७९॥
चितिस्तत्पद-लक्ष्यार्था
चिदेकरस-रूपिणी ।
स्वात्मानन्द-लवीभूत-
ब्रह्मायानन्द-सन्ततिः ॥ ८०॥
परा प्रत्यक्चितीरूपा
पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा
भक्त-मानस-हंसिका ॥ ८१॥
कामेश्वर-प्राणनाडी
कृतज्ञा कामपूजिता ।
शृङ्गार-रस-सम्पूर्णा
जया जालन्धर-स्थिता ॥ ८२॥
ओड्याणपीठ-निलया
बिन्दु-मण्डलवासिनी ।
रहोयाग-क्रमाराध्या
रहस्तर्पण-तर्पिता ॥ ८३॥
सयःप्रसादिनी विश्वध-
साक्षिणी साक्षिवर्जिता ।
षडङ्गदेवता-युक्ता
षाड्गुण्य-परिपूरिता ॥ ८४॥
नित्यक्लिन्ना निरुपमा
निर्वाण-सुख-दायिनी ।
नित्या-षोडशिका-रूपा
श्रीकण्ठार्ध-शरीरिणी ॥ ८५॥
प्रभावती प्रभारूपा
प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिर् अव्यक्ता
व्यक्ताव्यक्त-स्वरूपिणी ॥ ८६॥
व्यापिनी विविधाकारा
विद्याविद्या-स्वरूपिणी ।
महाकामेश-नयन-
कुमुदाहृाद-कौमुदी ॥ ८७॥
भक्त-हार्द-तमोभेद-
भानुमद्भानु-सन्ततिः ।
शिवदूती शिवाराध्या
शिवमूर्तिः शिवङ्ङ्करी ॥ ८८॥
शिवप्रिया शिवपरा
शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा
मनोवाचामगोचरा ॥ ८९॥
चिच्छक्तिश् चेतनारूपा
जडशक्तिर् जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या
द्विजवृन्द-निषेविता ॥ ९०॥
तत्त्वासना तत्त्वमयी
पञ्च-कोशान्तर स्थिता ।
तत् त्वं अयी निस्सीम-महिमा
नित्य-यौवना मदशालिनी ॥ ९१ ॥
मदघूर्णित-रक्ताक्षी
मदपाटल-गण्डभूः ।
चन्दन-द्रव-दिग्धाङ्गी
चाम्पेय-कुसुम-प्रिया ॥ ९२॥
कुशला कोमलाकारा
कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौल-
मार्ग-तत्पर-सेविता ॥ ९३॥
कुमार-गणनाथाम्बा
तुष्टिः पुष्टिर् मतिर् धृतिः ।
शान्तिः स्वस्तिमती कान्तिर्
नन्दिनी विघ्ननाशिनी ॥ ९४॥
तेजोवती त्रिनयना
लोलाक्षी-कामरूपिणी ।
मालिनी हंसिनी माता
मलयाचल-वासिनी ॥ ९५॥
सुमुखी नलिनी सुभूः
शोभना सुरनायिका ।
कालकण्ठी कान्तिमती
क्षोभिणी सूक्ष्मरूपिणी ॥ ९६॥
वजेश्वरी वामदेवी
वयोऽवस्था-विवर्जिता ।
सिद्धेश्वरी सिद्धविद्या
सिद्धमाता यशस्विनी ॥ ९७ ॥
विशुद्धिचक्र-निलयाऽऽ
रक्तवर्णा त्रिलोचना ।
खट्वाङ्गादि-प्रहरणा
वदनैक-समन्विता ॥ ९८॥
पायसान्नप्रिया त्वक्स्था
पशुलोक-भयङ्करी ।
अमृतादि-महाशक्ति-
संवृता डाकिनीश्वरी ॥ ९९॥
अनाहताब्ज-निलया
श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्ष-मालादि-
धरा रुधिरसंस्थिता ॥ १००॥
कालरात्र्यादि-शक्त्यौघ-
वृता स्निग्धौदनप्रिया ।
महावीरेन्द्र-वरदा
राकिण्यम्बा-स्वरूपिणी ॥ १०१ ॥
मणिपूराब्ज-निलया
वदनत्रय-संयुता ।
वज्रादिकायुधोपेता
डामर्यादिभिरावृता ॥ १०२॥
रक्तवर्णा मांसनिष्ठा
गुडान्न-प्रीत-मानसा ।
समस्तभक्त-सुखदा
लाकिन्यम्बा-स्वरूपिणी ॥ १०३॥
स्वाधिष्ठानाम्बुज-गता
चतुर्वक्त्र-मनोहरा ।
शूलाद्यायुध-सम्पन्ना
पीतवर्णाऽतिगर्विता ॥ १०४॥
मेदोनिष्ठा मधुप्रीता
बन्धिन्यादि-समन्विता ।
दध्यन्नासक्त-हृदया
काकिनी-रूप-धारिणी ॥ १०५ ॥
मूलाधाराम्बुजारूढा
पञ्च-वक्त्राऽस्थि-संस्थिता ।
अङ्कुशादि-प्रहरणा
वरदादि-निषेविता ॥ १०६ ॥
मुद्गौदनासक्त-चित्ता
साकिन्यम्बा-स्वरूपिणी ।
आज्ञा-चक्राब्ज-निलया
शुक्लवर्णा षडानना ॥ १०७॥
मज्जासंस्था हंसवती-
मुख्य-शक्ति-समन्विता ।
हरिद्रान्नैक-रसिका
हाकिनी-रूप-धारिणी ॥ १०८॥
सहस्रदल-पद्मस्था
सर्व-वर्णोप-शोभिता ।
सर्वायुधधरा शुक्ल-
संस्थिता सर्वतोमुखी ॥ १०९॥
सर्वोदन-प्रीतचित्ता
याकिन्यम्बा-स्वरूपिणी ।
स्वाहा स्वधाऽमतिर् मेधा
श्रुतिः स्मृतिर् अनुत्तमा ॥ ११०॥
पुण्यकीर्तिः पुण्यलभ्या
पुण्यश्रवण-कीर्तना ।
पुलोमजार्चिता बन्ध-
मोचनी बन्धुरालका ॥ १११॥
विमर्शरूपिणी विद्या
वियदादि-जगत्प्रसूः ।
सर्वव्याधि-प्रशमनी
सर्वमृत्यु-निवारिणी ॥ ११२॥
अग्रगण्याऽचिन्त्यरूपा
कलिकल्मष-नाशिनी ।
कात्यायनी कालहन्त्री
कमलाक्ष-निषेविता ॥ ११३॥
ताम्बूल-पूरित-मुखी
दाडिमी-कुसुम-प्रभा ।
मृगाक्षी मोहिनी मुख्या
मृडानी मित्ररूपिणी ॥ ११४॥
नित्यतृप्ता भक्तनिधिर्
नियन्त्री निखिलेश्वरी ।
मैत्र्यादि-वासनालभ्या
महाप्रलय-साक्षिणी ॥ ११५॥
पराशक्तिः परानिष्ठा
प्रज्ञानघन-रुपिणी ।
माध्वीपानालसा मत्ता
मातृका-वर्ण-रूपिणी ॥ १९६॥
महाकैलास-निलया
मृणाल-मृदु-दोर्लता ।
महनीया दयामूर्तिर्
महासाम्राज्य-शालिनी ॥ ११७॥
आत्मविद्या महाविद्या
श्रीविद्या कामसेविता ।
श्री-षोडशाक्षरी-विद्या
त्रिकूटा कामकोटिका ॥ ११८॥
कटाक्ष-किड्ङ्करी-भूत-
कमला-कोटि-सेविता ।
शिरःस्थिता चन्द्रनिभा
भालस्थेन्द्र-धनुःप्रभा ॥ ११९॥
हृदयस्था रविप्रख्या
त्रिकोणान्तर-दीपिका ।
दाक्षायणी दैत्यहन्त्री
दक्षयज-विनाशिनी ॥ १२०॥
दरान्दोलित-दीर्घाक्षी
दर-हासोज्ज्वलन्-मुखी ।
गुरुमूर्तिर् गुणनिधिर्
गोमाता गुहजन्मभूः ॥ १२१॥
देवेशी दण्डनीतिस्था
दहराकाश-रूपिणी ।
प्रतिपन्मुख्य-राकान्त-तिथि-
मण्डल-पूजिता ॥ १२२॥
कलात्मिका कलानाथा
काव्यालाप-विनोदिनी ।
सचामर-रमा-वाणी-
सव्य-दक्षिण-सेविता ॥ १२३॥
आदिशक्तिर् अमेयाऽऽत्मा
परमा पावनाकृतिः ।
अनेककोटि-ब्रह्माण्ड-
जननी दिव्यविग्रहा ॥ १२४॥
क्लींकारी केवला गुह्या
कैवल्य-पददायिनी ।
त्रिपुरा त्रिजगद्वन्या
त्रिमूर्तिस् त्रिदशेश्वरी ॥ १२५॥
त्र्यक्षरी दिव्य-गन्धाढ्या
सिन्दूर-तिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी
गन्धर्व-सेविता ॥ १२६॥
विश्वगर्भा स्वर्णगर्भाऽवरदा
वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेया
ज्ञानदा ज्ञानविग्रहा ॥ १२७॥
सर्ववेदान्त-संवेद्या
सत्यानन्द-स्वरूपिणी ।
लोपामुद्रार्चिता लीला-कृप्त-
ब्रह्माण्ड-मण्डला ॥ १२८॥
अदृश्या दृश्यरहिता
विज्ञात्री वेयवर्जिता ।
योगिनी योगदा योग्या
योगानन्दा युगन्धरा ॥ १२९॥
इच्छाशक्ति-ज्ञानशक्ति
क्रियाशक्ति-स्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा
सदसद्रूप-धारिणी ॥ १३०॥
अष्टमूर्तिर् अजाजैत्री
लोकयात्रा-विधायिनी ।
एकाकिनी भूमरूपा
निर्देता द्वैतवर्जिता ॥ १३१॥
अन्नदा वसुदा वृद्धा
ब्रह्मात्मैक्य-स्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी
ब्रह्मानन्दा बलिप्रिया ॥ १३२॥
भाषारूपा बृहत्सेना
भावाभाव-विवर्जिता ।
सुखाराध्या शुभकरी
शोभनासुलभागतिः ॥ १३३॥
राज-राजेश्वरी राज्य-
दायिनी राज्य-वल्लभा ।
राजत्कृपा राजपीठ-
निवेशित-निजाश्रिता ॥ १३४॥
राज्यलक्ष्मीः कोशनाथा
चतुरङ्ग-बलेश्वरी ।
साम्राज्य-दायिनी
सत्यसन्धा सागरमेखला ॥ १३५॥
दीक्षिता दैत्यशमनी
सर्वलोक-वशङ्करी ।
सर्वार्थदात्री सावित्री
सच्चिदानन्द-रूपिणी ॥ १३६ ॥
देश-कालापरिच्छिन्ना
सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी
गुहाम्बा गुह्यरूपिणी ॥ १३७॥
सर्वोपाधि-विनिर्मुक्ता
सदाशिव-पतिव्रता ।
सम्प्रदायेश्वरी साध्वी
गुरुमण्डल-रूपिणी ॥ १३८ ॥
कुलोतीर्णा भगाराध्या
माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या
कोमलाङ्गी गुरुप्रिया ॥ १३९॥
स्वतन्त्रा सर्वतन्त्रेशी
दक्षिणामूर्ति-रूपिणी ।
सनकादि-समाराध्या
शिवज्ञान-प्रदायिनी ॥ १४०॥
चित्कलाऽऽनन्द-कलिका
प्रेमरूपा प्रियङ्करी ।
नामपारायण-प्रीता
नन्दिविया नटेश्वरी ॥ १४१ ॥
मिथ्या-जगदधिष्ठाना
मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा
रम्भादिवन्दिता ॥ १४२॥
भवदाव-सुधावृष्टिः
पापारण्य-दवानला ।
दौर्भाग्य-तूलवातूला
जराध्वान्त-रविप्रभा ॥ १४३॥
भाग्याब्धि-चन्द्रिका
भक्त-चित्तकेकि-घनाघना ।
रोगपर्वत-दम्भोलिर्
मृत्युदारु-कुठारिका ॥ १४४॥
महेश्वरी महाकाली
महाग्रासा महाशना ।
अपर्णा चण्डिका
चण्डमुण्डासुर-निषूदिनी ॥ १४५॥
क्षराक्षरात्मिका सर्व-लोकेशी
विश्वधारिणी ।
त्रिवर्गदात्री सुभगा
त्र्यम्बका त्रिगुणात्मिका ॥ १४६॥
स्वर्गापवर्गदा शुद्धा
जपापुष्प-निभाकृतिः ।
ओजोवती युतिधरा
यज्ञरूपा प्रियव्रता ॥ १४७॥
दुराराध्या दुराधर्षा
पाटली-कुसुम-प्रिया ।
महती मेरुनिलया
मन्दार-कुसुम-प्रिया ॥ १४८ ॥
वीराराध्या विरारूपा
विरजा विश्वतोमुखी ।
प्रत्ययूपा पराकाशा
प्राणदा प्राणरूपिणी ॥ १४९॥
मार्तण्ड-भैरवाराध्या
मन्त्रिणीन्यस्त-राज्यधुः ।
त्रिपुरेशी जयत्सेना
निस्वैगुण्या परापरा ॥ १५०॥
सत्य-ज्ञानानन्द-रूपा
सामरस्य-परायणा ।
कपर्दिनी कलामाला
कामधुक् कामरूपिणी ॥ १५१॥
कलानिधिः काव्यकला
रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या
पुष्करा पुष्करेक्षणा ॥ १५२॥
परंज्योतिः परंधाम
परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री
परमन्त्र-विभेदिनी ॥ १५३॥
मूर्तीऽ मूर्ताऽनित्यतृप्ता
मुनिमानस-हंसिका ।
सत्यव्रता सत्यरूपा
सर्वान्तर्यामिनी सती ॥ १५४॥
ब्रह्माणी ब्रह्म जननी
बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा
प्रतिष्ठा प्रकटाकृतिः ॥ १५५॥
प्राणेश्वरी प्राणदात्री
पञ्चाशत्पीठ-रूपिणी ।
विशृङ्खला विविक्तस्था
वीरमाता वियत्प्रसूः ॥ १५६॥
मुकुन्दा मुक्तिनिलया
मूलविग्रह-रूपिणी ।
भावज्ञा भवरोगघ्नी
भवचक्र प्रवर्तिनी ॥ १५७॥
छन्दः सारा शास्त्रसारा
मन्त्रसारा तलोदरी ।
उदारकीर्तिर् उद्दामवैभवा
वर्णरूपिणी ॥ १५८॥
जन्ममृत्यु-जरातप्त-
जनविश्रान्ति-दायिनी ।
सर्वोपनिष-दुद्-घुष्टा
शान्त्यतीत-कलात्मिका ॥ १५९॥
गम्भीरा गगनान्तस्था
गर्विता गानलोलुपा ।
कल्पना-रहिता काष्ठाऽकान्ता
कान्तार्ध-विग्रहा ॥ १६०॥
कार्यकारण-निर्मुक्ता
कामकेलि-तरङ्गिता ।
कनत्कनकता-टड्का
लीला-विग्रह-धारिणी ॥ १६१ ॥
अजा क्षयविनिर्मुक्ता
मुग्धा क्षिप्र-प्रसादिनी ।
अन्तर्मुख-समाराध्या
बहिर्मुख-सुदुर्लभा ॥ १६२॥
त्रयी त्रिवर्गनिलया
त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा
स्वात्मारामा सुधासृतिः ॥ १६३॥
संसारपङ्क-निर्मग्न-
समुद्धरण-पण्डिता ।
यज्ञप्रिया यज्ञकर्जी
यजमान-स्वरूपिणी ॥ १६४॥
धर्माधारा धनाध्यक्षा
धनधान्य-विवर्धिनी ।
विप्रप्रिया विप्ररूपा
विश्वभ्रमण-कारिणी ॥ १६५॥
विश्वग्रासा विद्रुमाभा
वैष्णवी विष्णुरूपिणी ।
अयोनिर् योनिनिलया
कूटस्था कुलरूपिणी ॥ १६६॥
वीरगोष्ठीप्रिया वीरा
नैष्कर्ष्या नादरूपिणी ।
विज्ञानकलना कल्या
विदग्धा बैन्दवासना ॥ १६७॥
तत्त्वाधिका तत्त्वमयी
तत्त्वमर्थ-स्वरूपिणी ।
सामगानप्रिया सौम्या
सदाशिव-कुटुम्बिनी ॥ १६८॥
सव्यापसव्य-मार्गस्था
सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा
धीरा धीरसमर्चिता ॥ १६९॥
चैतन्यार्घ्य-समाराध्या
चैतन्य-कुसुमप्रिया ।
सदोदिता सदातुष्टा
तरुणादित्य-पाटला ॥ १७०॥
दक्षिणा-दक्षिणाराध्या
दरस्मेर-मुखाम्बुजा ।
कौलिनी-केवलाऽनर्घ्य-
कैवल्य-पददायिनी ॥ १७९॥
स्तोत्रप्रिया स्तुतिमती
श्रुति-संस्तुत-वैभवा ।
मनस्विनी मानवती
महेशी मङ्गलाकृतिः ॥ १७२॥
विश्वमाता जगद्धात्री
विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा
परामोदा मनोमयी ॥ १७३॥
व्योमकेशी विमानस्था
वज्रिणी वामकेश्वरी ।
पञ्चयज्ञ-प्रिया
पञ्च-प्रेत-मञ्चाधिशायिनी ॥ १७४॥
पञ्चमी पञ्चभूतेशी
पञ्च-संख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या
शर्मदा शम्भुमोहिनी ॥ १७५॥
धराधरसुता धन्या
धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता
सर्वातीता शमात्मिका ॥ १७६॥
बन्धुक-कसमप्रख्या
बाला लीलाविनोदिनी ।
सुमङ्गली सुखकरी
सुवेषाढ्या सुवासिनी ॥ १७७॥
सुवासिन्यर्चन-प्रीताऽऽशोभना
शुद्धमानसा ।
बिन्दु-तर्पण-सन्तुष्टा
पूर्वजा त्रिपुराम्बिका ॥ १७८॥
दशमुद्रा-समाराध्या
त्रिपुराश्री-वशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या
ज्ञानज्ञेय-स्वरूपिणी ॥ १७९॥
योनिमुद्रा त्रिखण्डेशी
त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुत चारित्रा
वाञ्छितार्थ-प्रदायिनी ॥ १८०॥
अभ्यासातिशय-जाता
षडध्वातीत-रूपिणी ।
अव्याज-करुणा-मूर्तिर्
अज्ञान-ध्वान्त-दीपिका ॥ १८१॥
आबाल-गोप-विदिता
सर्वानुल्लङ्घय-शासना ।
श्रीचक्रराज-निलया
श्रीमत्-त्रिपुरसुन्दरी ॥ १८२॥
श्रीशिवा शिव-शक्त्यैक्य-
रूपिणी ललिताम्बिका ।
एवं श्रीललिता देव्या
नाम्नां साहस्रकं जगुः ॥ ॥
इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे
श्रीहयग्रीवागस्त्यसंवादे श्रीललिता
सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥