रुद्र
रुद्र
गुरुर्ब्रह्मा गुरुर्विष्णुः
गुरुर्देवो महेश्वरः ।
गुरुःसाक्षात् परब्रह्म
तस्मै श्रीगुरवे नम: ॥
॥ श्री गणेशाय नमः || नारद उवाच ।
प्रणम्य शिरसा देवं
गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुः
कामार्थसिद्धये || १ ||
प्रथमं वक्रतुंडं च
एकदंतं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं
गजवक्त्रं चतुर्थकम् ।। २ ।।
लंबोदरं पंचमं च
षष्ठं विकटमेव च ।
सप्तम् विघ्नराजेंद्रं
धूम्रवर्णं तथाष्टमम् ।। ३ ।।
नवमं भालचंद्रं च
दशमं तु विनायकम्
एकादशं गणपतिं
द्वादशं तु गजाननम् ।। ४ ।।
द्वादशैतानि नामानि
त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य
सर्वसिद्धिकरं प्रभो ।। ५ ।।
विद्यार्थी लभते विद्यां
धनार्थी लभते धनं ।
पुत्रार्थी लभते पुत्रान्
मोक्षार्थी लभते गतिम् ।। ६ ।।
जपेद् गणपतिस्तोत्रं
षडभिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च
लभते नात्र संशयः ।। ७ ।।
अष्टभ्यो ब्राह्मणेभ्यश्च
लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्
सर्वा गणेशस्य प्रसादतः ।। ८ ।।
इति श्रीनारदपुराणे संकटनाशनं
नाम महागणपति स्तोत्रं संपूर्णमं
नमः शंभवे च हृदयाय नमः ।
मयोभवे च शिरसे स्वाहा ।।
नमः शंकराय च शिखायै वषट् ।
मयस्कराय च कवचाय हुम् ।
नमः शिवाय च नेत्रत्रयाय वौषट् ।।
शिवतराय च अस्त्राय फट् ।
न्यासं कुर्यात् च षण्मंत्रैर्नमः शंभव इत्यपि।।
॥ इति षडंग-न्यास ॥
ॐ नमो भगवते रुद्राय
श्रीगणेशाय नमः ।
अस्य श्रीरुद्रस्य प्रश्नस्य।
अनुष्टुप् छन्दः। अघोर ऋषिः ।
संकर्षणमूर्ति स्वरूपो योऽसावादित्यः
परमपुरुषः स एष रुद्रो देवता।
अग्निक्रतु,चरमायामिष्टिकायाशतरुद्रीय
विनियोगः।
सकलस्य रुद्राध्यायस्य श्रीरुद्रोदेवता ।
एका गायत्री छन्दः।।
तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः ।।
सप्तानुष्टुभो द्वेजगत्यौ।
परमेष्ठी ऋषिः। अग्नाविष्णू
सजोषसेत्येकादशानामनुवाकानाम्।
अग्निः काण्ड ऋषिः।
आद्या गायत्री। आग्ना वैष्णवी ।
शिष्टं यजुः ।
वाजादयोऽन्नादिविशेषा देवताः।।
मह विराट् छन्दः।
नमः शम्भव इति बीजम्।
मयोभव इति शक्तिः ।
नमः शङ्करायेति बीजम्।
मयस्करायेति शक्तिः ।
नमः शिवायेति बीजं ।
शिवतरायेति शक्तिः ।
ॐकारो बीजम्।
माया शक्तिः । ब्रह्मा बीजम् ।
सुषुम्ना शक्तिः । नम इषुकृद्भ्यो
धन्वकृद्भ्य इति कीलकम् ।
श्रीभवानीशंकर देवता प्रीत्यर्थे
अभिषेके विनियोगः ।।
हरिः ॐ ।।
इडादेवहूर् मनुर्यज्ञनीर्
बृहस्पति रूक्थामदानि
शगँसिषत् विश्वेदेवाः
सूक्तवाचः पृथिविमातर्
मामाहिगँसीर् मधुमनुष्ये
मधुजनिष्ये मधुवक्ष्यामि
मधुवदिष्यामि मधुमतींदेवेभ्यो
वाचमुद्यासगँ शुश्रुषेण्यां मनुष्येभ्यस्तंमा
देवाअवंतुशोभायै पितरो नुमदंतु ॥
ॐ शांतिः शांतिः शांतिः ॐ ॥
ॐ नमो भगवते रुद्राय ।।
ॐ नमस्ते रुद्र मन्यव
उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने
बाहुभ्यामुत ते नमः ।
या त इषुः शिवतमा
शिवं बभूव ते धनुः ।
शिवा शरव्या या तव
तया नो रुद्र मृडय ।
या ते रुद्र शिवा
तनू- रघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया
गिरिशन्ताभिचाकशीहि ।
यामिषुं गिरिशन्त
हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा
हिंसीः पुरुषं जगत् ।
शिवेन वचसा त्वा
गिरिशाच्छावदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मं
सुमना असत् ।
अध्यवोचदधिवक्ता
प्रथमो दैव्यो भिषक् ।
अहीगश्च सर्वां
जम्भयन्त्सर्वाश्च यातुधान्यः ।
असौ यस्ताम्रो अरुण
उत बभ्रुः सुमङ्गलः ।
ये चेमागं रुद्रा अभितो दिक्षु
श्रिताः सहस्रशो वैषाग् हेड ईमहे।
असौ योवसर्पति
नीलग्रीवो विलोहितः ।
उतैनं गोपा
अदृशन्-नदृशन्- नुदहार्यः ।
उतैनं विश्वा भूतानि स
दृष्टोमृडयाति नः ।
नमो अस्तु नीलग्रीवाय
सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानो
हंतेभ्यो करन्नमः ।
प्रमुंच धन्वनस्-त्वमुभयोरार्ध्नि योर्ज्याम् ।
याश्च ते हस्त इषवः
परा ता भगवो वप ।
अवतत्य धनुस्त्वं
सहस्राक्ष शतेषुधे।
निशीर्य शल्यानां मुखा
शिवो नः सुमना भव ।
विज्यं धनुः कपर्दिनो
विशल्यो बाणवाग्म् उत ।
अनेशन्- नस्येषव
आभुरस्य निषङ्गथिः।
या ते हेतिर्-मीडुष्टम
हस्ते ब भूवते धनुः ।
तया स्मान् विश्वतस्त्वमयक्ष्मया
परिब्भुज ।
नमस्ते अस्त्वायुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो
बाहुभ्यां तव धन्वने ।
परि ते धन्वनो
हेतिरस्मान्-वृणक्तु विश्वतः।
अथो य इषुधिस्तवारे
अस्मन्निधेहि तम् ।
नमस्तेअस्तुभगवन् विश्वेश्वराय
महादेवाय त्र्यंबकाय
त्रिपुरान्तकाय त्रिकाग्नि-कालाय
कालाग्निरुद्राय
नीलकण्ठाय म्रुत्युंजयाय
सर्वेश्वराय
सदाशिवाय
श्रीमन्महादेवाय नमः ॥ १ ॥
हरिः ॐ ।।
नमो हिरण्य बाहवे
सेनान्ये दिशां च पतये नमो ।
नमो वृक्षेभ्यो हरिकेशेभ्यः
पशूनां पतये नमो ।
नमःसस्पिञ्जराय त्विषीमते
पथीनां पतये नमो ।
नमो बभ्लुशाय
विव्याधिनेन्नानां पतये नमो ।
नमो हरिकेशायोपवीतिने
पुष्टानां पतये नमो ।
नमो भवस्य हेत्यै
जगतां पतये नमो ।
नमो रुद्रायातताविने
क्षेत्राणां पतये नमो ।
नमः सूताया हंत्याय
वनानां पतये नमो ।
नमो रोहिताय स्थपतये
वृक्षाणां पतये नमो।
नमो मन्त्रिणे वाणिजाय
कक्षाणां पतये नमो ।
नमो भुवन्तये वारिवस्कृता
यौषधीनां पतये नमो ।
नम उच्चैर्-घोषायाक्रन्दयते
पत्तीनां पतये नमो
नमः कृत्स्नवीताय धावते
सत्त्वनां पतये नमः ॥ २ ॥
हरिः ॐ ।।
नमः सहमानाय निव्याधिन
आव्याधिनीनां पतये नमो ।
नमः ककुभाय निषङ्गिणे
स्तेनानां पतये नमो ।
नमो निषङ्गिण इषुधिमते
तस्कराणां पतये नमो ।
नमो वञ्चते परिवञ्चते
स्तायूनां पतये नमो ।
नमो निचेरवे परिचराया
रण्यानां पतये नमो।
नमः सृकाविभ्यो जिघांग्सद्भ्यो
मुष्णतां पतये नमो।
नमो सिमद्भ्यो नक्तञ्चरद्भ्यः
प्रकृन्तानां पतये नमो ।
नम उष्णीषिणे गिरिचराय
कुलुञ्चानां पतये नमो ।
नम इषुमद्भ्यो
धन्वाविभ्यश्च वो नमो ।
नम आतन्-वानेभ्यः
प्रतिदधानेभ्यश्च वो नमो ।
नम आयच्छद्भ्यो
विसृजद्-भ्यश्च वो नमो ।
नमो ऽस्यद्भ्यो
विद्ध्यद्भ्यश्च वो नमो ।
नम आसीनेभ्यः
शयानेभ्यश्च वो नमो ।
नमः पद्भ्यो
जाग्रद्-द्भ्यश्च वो नमो ।
नम स्तिष्ठद्भ्यो
धावद्-द्भ्यश्च वो नमो ।
नमः सभाभ्यः
सभापतिभ्यश्च वो नमो ।
नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥ ३ ॥
हरिः ॐ ।।
नम आव्याधिनीभ्यो
विविध्यन्तीभ्यश्च वो नमो।
नम उगणाभ्यस्तृगं
हतीभ्यश्च वो नमो ।
नमो गृत्सेभ्यो
ग्रुत्सपतिभ्यश्च वो नमो ।
नमो व्रातेभ्यो
व्रातपतिभ्यश्च वो नमो।
नमो गणेभ्यो गणपतिभ्यश्च वो नमो ।
नमो विरूपेभ्यो
विश्वरूपेभ्यश्च वो नमो ।
नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो।
नमो रथिभ्योऽरथेभ्यश्च वो नमो ।
नमो रथेभ्यो रथपतिभ्यश्च वो नमो ।
नमः सेनाभ्यः सेनानिभ्यश्च वो नमो ।
नमः क्षत्तृभ्यः सङ्ग्रहीतृभ्यश्च वो नमो ।
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो ।
कुलालेभ्यः कमरिभ्यश्च वो नमो।
नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो ।
नमः इषुकृद्भ्यो धन्वकृद्-द्भ्यश्च वो नमो ।
नमो मृगयुभ्यः श्वनिभ्यश्च वो नमो ।
नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ ४ ॥
हरिः ॐ ।।
नमो भवाय च रुद्राय च ।
नमः शर्वाय च पशुपतये च।
नमो नीलग्रीवाय च शितिकण्ठाय च ।
नमः कपर्धिने च व्युप्तकेशाय च ।
नमः सहस्राक्षाय च शतधन्वने च ।
नमो गिरिशाय च शिपिविष्टाय च ।
नमो मीढुष्टमाय चेषुमते च ।
नमो ह्रस्वाय च वामनाय च ।
नमो बृहते च वर्षीयसे च ।
नमो वृद्धाय च संवृध्वने च ।
नमो अग्रियाय च प्रथमाय च ।
नम आशवे चाजिराय च ।
नमः शीघ्रियाय च शीभ्याय च।
नम ऊर्म्याय चावस्वन्याय च।
नमः स्त्रोतस्याय च द्वीप्याय च ॥ ५॥
हरिः ॐ ।।
नमो ज्येष्ठाय च कनिष्ठाय च ।
नमः पूर्वजाय चापरजाय च।
नमो मध्यमाय चापगल्भाय च ।
नमो जघन्याय च बुध्नियाय च ।
नमः सोभ्याय च प्रतिसर्याय च ।
नमो याम्याय च क्षेम्याय च ।
नम उर्वर्याय च खल्याय च ।
नमः श्लोक्यायचा वसान्याय च ।
नमो वन्याय च कक्ष्याय च ।
नमः श्रवाय च प्रतिश्रवाय च ।
नम आशुषेणायचा शुरथाय च ।
नमः शूरायचा वभिन्दते च ।
नमो वर्मिणे च वरूधिने च ।
नमोबिल्मिने च कवचिने च ।
नमः श्रुताय च श्रुतसेनाय च ॥ ६॥
हरिः ॐ ।।
नमोदुन्दुभ्यायचा हनन्याय च।
नमोधृष्णवे च प्रमृशाय च ।
नमोदूताय च प्रहिताय च ।
नमो निषङ्गिणेचे षुधिमते च ।
नम स्तीक्ष्णेषवे चायुधिने च ।
नमः स्वायुधाय च सुधन्वने च ।
नमः स्रुत्याय च पथ्याय च ।
नमः काट्याय च नीप्याय च ।
नमः सूद्याय च सरस्याय च ।
नमो नाद्याय च वैशन्ताय च।
नमः कूप्यायचा वट्याय च ।
नमो वर्ष्यायचा वय च ।
नमो मेघ्याय च विद्युत्याय च ।
नम ईध्रियायचा तप्याय च।
नमो वात्याय च रेष्मियाय च।
नमो वास्तव्याय च वास्तुपाय च ॥७॥
हरिः ॐ ।।
नमः सोमाय च रुद्राय च ।
नमस्ताम्रायचा रुणाय च ।
नमः शङ्गाय च पशुपतये च ।
नम उग्राय च भीमाय च ।
नमो अग्रेवधाय च दूरेवधाय च ।
नमो हन्त्रे च हनीयसे च ।
नमोवृक्षेभ्यो हरिकेशेभ्यो ।
नमस्ताराय नम: शंभवे च मयोभवे च ।
नमः शङ्कराय च मयस्कराय च ।
नमः शिवाय च शिवतराय च।
नमतीर्थ्याय च कूल्याय च।
नमः पार्यायचा वार्याय च ।
नमः प्रतरणायचोत तरणाय च।
नम आतार्यायचा लाद्याय च ।
नमः शष्याय च फेन्याय च ।
नमः सिकत्याय च प्रवाह्याय च॥८॥
हरिः ॐ ।।
नम इरिण्याय च प्रपथ्याय च ।
नमः किग्शिलाय च क्षयणाय च ।
नमः कपर्दिने च पुलस्तये च ।
नमो गोष्ट्याय च गृह्याय च ।
नमस्-तल्प्याय च गेह्याय च ।
नमः काट्याय च गह्वरेष्ठाय च ।
नमो हृदय्याय च निवेष्याय च ।
नमः पां सव्याय च रजस्याय च।
नमः शुष्क्याय च हरित्याय च ।
नमो लोप्यायचो लप्याय च।
नम ऊर्म्याय च सूर्म्याय च ।
नमः पर्ण्याय च पर्णशद्याय च।
नमोऽपगुरमाणायचा भिघ्नते च ।
नम आख्खिदते च प्रख्खिदते च ।
नमो वः किरिकेभ्यो देवानां हृदयेभ्यो ।
नमोविक्षीणकेभ्यो नमो विचिन्वत्-केभ्यो ।
नम आनिर् हतेभ्यो नम आमीवत्केभ्यः ॥ ९॥
हरिः ॐ ।।
द्रापे अन्धसस्पते
दरिद्रन्-नीललोहित ।
एषां पुरुषाणामेषां पशूनां
मा भेर्माऽरोमो
एषां किञ्चनाममत् ।
या ते रुद्र शिवा
तनूः शिवा विश्वाहभेषजी ।
शिवा रुद्रस्य भेषजी
तया नो मृड जीवसे ।
इमां रुद्राय तवसे कपर्दिने
क्षयद्वीराय प्रभरामहे मतिम् ।
यथा नः शमसद् द्विपदे चतुष्पदे
विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्।
मृडा नो रुद्रो तनो मयस्कृधि
क्षयद्वीराय नमसाविधेमते ।
यच्छं च योश्च मनुरायजे
पिता तदश्याम तव रुद्र प्रणीतौ ।
मा नो महान्तमुत मा नो अर्भकं मा
न उक्षन्तमुत मा न उक्षितम् ।
मानोवधीः पितरं मोत मातरं
प्रिया मानस्तनुवो रुद्र रीरिषः ।
मा नस्तोके तनये मा न आयुषि
मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नोरुद्र भामितोऽवधी
-र्हविष्मन्तो नमसा विधेमते ।
आरात्ते गोघ्न उत पूरुषघ्ने
क्षयद्वीराय सुम्-नमस्मे ते अस्तु ।
रक्षा च नो अधि च देव ब्रूह्यधा
च नः शर्म यच्छ द्विबर्हाः ।
स्तुहि श्रुतं गर्तसदं युवानं
मृगन्न भीममुपहन्तुमुग्रम्।
मृडा जरित्रे रुद्र स्तवानो
अन्यन्ते अस्मन निवपन्तु सेना: ।
परिणो रुद्रस्य हेतिर्-वृणक्तु
परि त्वेषस्य दुर्मति रघायोः ।
अवस्थिरा मघवद्भ्यस्-तनुष्व
मीढ्वस्तोकाय तनयाय मृडय।
मीढुष्टम शिवमत शिवो नः सुमना भव ।
परमे वृक्ष आयुधन्निधाय कृत्तिं
वसान आचर पिनाकं बिभ्रदागहि ।
विकिरिद विलोहित
नमस्ते अस्तु भगवः।
यास्ते सहस्रं हेतयोन्यमस्मन्-निवपन्तु ताः।
सहस्राणि सहस्रधा
बाहुवोस्तव हेतयः ।
तासामीशानो भगवः
पराचीना मुखा कृधि ॥ १० ॥
हरिः ॐ ।।
सहस्राणि सहस्रशो
ये रुद्रा अधि भूम्याम् ।
तेषां सहस्रयोजनेऽवधन्वानि तन्मसि ।
अस्मिन्-महत्यर्णवेऽन्तरिक्षे भवा अधि।
नीलग्रीवाः शितिकण्ठाः
शर्वा अधः क्षमाचराः ।
नीलग्रीवाः शितिकण्ठा
दिवं रुद्रा उपश्रिताः ।
ये वृक्षेषु सस्पिञ्जरा
नीलग्रीवा विलोहिताः ।
ये भूतानाम् अधिपतयो
विशिखासः कपर्दिनः ।
ये अन्नेषु विविध्यन्ति
पात्रेषु पिबतो जनान् ।
ये पथां पथिरक्षय
ऐलबृदा यव्युधः ।
ये तीर्थानि प्रचरन्ति
सृकावन्तो निषङ्गिणः ।
य एतावन्तश्च भूयांग्सश्च
दिशो रुद्रा वितस्थिरे ।
तेषांंगं सहस्रयोजनेऽवधन्वानि तन्मसि ।
नमोरुद्रेभ्यो ये पृथिव्यां
अन्तरिक्षे ये दिवि येषामन्नं वातो
वर्ष मिष वस्तेभ्यो
दशप्राचीर्दश दक्षिणा
दश प्रतीचीर् - दशो-दीचीर् -
दशोर्ध्वास्-तेभ्यो नमस्ते
नो मृडयन्तु ते यं द्विष्मो यश्च नो
द्वेष्टि तं वो जम्भे दधामि ॥ ११॥
ॐ त्र्यंबकं यजामहे
सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्
मृत्योर्मुक्षीय माऽमृतात् ।
ॐ अग्नाविष्णो
सजोषसेमावर्धन्तु वां गिरः ।
द्युम्नैर्-वाजेभिरागतम् ।
वाजश्च मे प्रसवश्च मे
प्रयतिश्च मे प्रसितिश्च मे
धीतिश्च मे क्रतुश्च मे स्वरश्च
मे श्लोकश्च मे श्रावश्च मे
श्रुतिश्च मे ज्योतिश्च मे
सुवश्च मे प्राणश्च मे
पानश्च मे व्यानश्च मे
सुश्च मे चित्तं च म
आधीतं च मे वाक्च मे
मनश्च मे चक्षुश्च मे
श्रोत्रं च मे दक्षश्च मे
बलं च म ओजश्च मे
सहश्च म आयुश्च मे जरा च म
आत्मा च मे तनूश्च मे शर्म च मे
वर्म च मे ङ्गानि च स्थानि च मे
परूग्षि च मे शरीराणि च मे ॥ १ ॥
जैष्ठ्यं च म आधिपत्यं च मे
मन्युश्च मे भामश्च मे मश्च मे
म्भश्च मे जेमा च मे महिमा च मे
वरिमा च मे प्रथिमा च मे
वर्ष्मा च मे द्राघुया च मे
वृद्धं च मे वृद्धिश्च मे
सत्यं च मे श्रद्धा च मे
जगच्च मे धनं च मे
वशश्च मे त्विषिश्च मे
क्रीडा च मे मोदश्चमे जातं च मे
जनिष्यमाणं च मे सूक्तं च मे
सुकृतं च मे वित्तं च मे
वेद्यं च मे भूतं च मे
भविष्यच्च मे सुगं च मे
सुपथं च म ऋद्धं च म ऋद्धिश्च मे
क्लुप्तं च मे क्लुप्तिश्च मे
मतिश्च मे सुमतिश्च मे ॥ २ ॥
शं च मे मयश्च मे
प्रियं च मे नुकामश्च मे
कामश्च मे सौमनसश्च मे
भद्रं च मे श्रेयश्च मे वस्यश्च मे
यशश्च मे भगश्च मे द्रविणं च मे
यन्ता च मे धर्ता च मे क्षेमश्च मे
धृतिश्च मे विश्वं च मे महश्च मे
संविच्च मे ज्ञात्रं च मे
सूच प्रसूश्च मे सीरं च मे
लयश्च म ऋतं च मे
मृतं च मे यक्ष्मं च मे
नामयच्च मे जीवातुश्च मे
दीर्घायुत्वं च मेनमित्रं च मे
भयं च मे सुगं च मे
शयनं च मे सूषा च मे सुदिनं च मे ॥ ३ ॥
ऊर्च्च मे सूनृता च मे
पयश्च मे रसश्च मे घृतं च मे
मधु च मे सग्धिश्च मे
सपीतिश्च मे कृषिश्च मे
वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे
रयिश्च मे रायश्च मेपुष्टं च मे
पुष्टिश्च मे विभु च मे प्रभु च मे
बहु च मे भूयश्च मे पूर्णं च मे
पूर्णतरं च मे क्षितिश्च मे
कूयवाश्च मे ऽन्नं च मे
क्षुच्च मे व्रीहयश्च मे
यवाश्च मे माषाश्च मे
तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे
गोधूमाश्च मे मसुराश्च मे
प्रियङ्गवश्च मेणवश्च मे
श्यामाकाश्च मे नीवाराश्च मे ॥ ४ ॥
अश्मा च मे मृत्तिका च मे
गिरयश्च मे पर्वताश्च मे सिकताश्च मे
वनस्-पतयश्च मे हिरण्यं च मे यश्च मे
सीसं च मे त्रपुश्च मे श्यामं च मे
लोहं च मे ग्निश्च म आपश्च मे
वीरुधश्च म ओषधयश्च मे
कृष्णपच्यं च मे कृष्णपच्यं च मे
ग्राम्याश्च मे पशव आरण्याश्च
यज्ञेन कल्पन्तां वित्तं च मे
वित्तिश्च मे भूतं च मे भूतिश्च मे
वसु च मे वसतिश्चमे कर्म च मे
शक्तिश्चमेर थश्चम एमश्चम
इतिश्च मे गतिश्च मे ॥ ५॥
अग्निश्च म इन्द्रश्च मे सोमश्च म
इन्द्रश्च मे सविता च म इन्द्रश्च मे
सरस्वती च म इन्द्रश्च मे पूषा च म
इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे
मित्रश्च म इन्द्रश्च मे वरुणश्च म
इन्द्रश्च मे त्वष्ठा च म इन्द्रश्च मे
धाता च म इन्द्रश्च मे विष्णुश्च म
इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे
मरुतश्च म इन्द्रश्च मे विश्वे च मे
देवा इन्द्रश्च मे पृथिवी च म
इन्द्रश्च मेन्तरिक्षं च म इन्द्रश्च मे
द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे
मूर्धा च म इन्द्रश्च मे
प्रजापतिश्च म इन्द्रश्च मे ॥ ६ ॥
अग्शुश्च मे रश्मिश्च मे
दाभ्यश्च मे
धिपतिश्च म
उपाग्शुश्च मेन्तर्यामश्च म
ऐन्द्रवायवश्च मे
मैत्रावरुणश्च म आश्विनश्च मे
प्रतिप्रस्थानश्च मे
शुक्रश्च मे मन्थी च म
आग्रयणश्च मे
वैश्वदेवश्च मे ध्रुवश्च मे
वैश्वानरश्च म
ऋतुग्रहाश्चमेति ग्राह्याश्च म
ऐन्द्राग्नश्च मे
वैश्वदेवश्च मे मरुत्वतीयाश्च मे
माहेन्द्रश्च म
आदित्यश्च मे सावित्रश्च मे
सारस्वतश्च मे पौष्णश्च मे
पात्नीवतश्च मे हारियोजनश्चमे॥७॥
इध्मश्च मे बर्हिश्च मे
वेदिश्च मे दिष्णियाश्च मे
स्रुचश्च मे चमसाश्च मे
ग्रावाणश्च मे
स्वरवश्च म
उपरवाश्च मेधिषवणे च मे
द्रोणकलशश्च मे
वायव्यानि च मे
पूतभृच्च म
आधवनीयश्च म
आग्नीध्रं च मे
हविर्धानं च मे
गृहाश्च मे सदश्च मे
पुरोडाशाश्च मे
पचताश्च मे वभृथश्च मे
स्वगाकारश्च मे ॥ ८ ॥
अग्निश्च मे घर्मश्च मे
र्कश्च मे सूर्यश्च मे
प्राणश्च मेश्वमेधश्च मे
पृथिवी च मे
दितिश्च मे
दितिश्च मे द्यौश्च मे
शक्वरीरङ्गुलयो दिशश्च मे
यज्ञेन कल्पन्ता मृक्च मे
साम च मे स्तोमश्च मे
यजुश्च मे
दीक्षा च मे तपश्च म ऋतुश्च मे
व्रतं च मे होरात्रयोर्-दृष्ट्या
बृहद्रथन्तरे च मे
यज्ञेन कल्पेताम् ॥ ९ ॥
गर्भाश्च मे वत्साश्च मे
त्र्यविश्च मे त्र्यवीच मे
दित्यवाट् च मे
दित्यौही च मे
पञ्चाविश्च मे पञ्चावी च मे
त्रिवत्सश्च मे
त्रिवत्सा च मे तुर्यवाट् च मे
तुर्यौही च मे
पष्ठवाट् च मे पष्ठौही च म
उक्षा च मे
वशा च म ऋषभश्च मे
वेहच्च मे नड्वां च मे धेनुश्च
मयुर्-यज्ञेन कल्पतां
प्राणो यज्ञेन
कल्पताम्-अपानो
यज्ञेन कल्पतां व्यानो
यज्ञेन कल्पतां
चक्षुर्- कल्पतां मनोयज्ञेन
कल्पतां वाग्-यज्ञेन
कल्पताम्-आत्मा यज्ञेन
कल्पतां यज्ञो
यज्ञेन कल्पताम् ॥ १०॥
एका च मे तिस्रश्च मे
पञ्च च मे सप्त च मे
नव च म एकादश च मे
त्रयोदश च मे
पञ्चदश च मे सप्तदश च मे
नवदश च म
एकविंग्शतिश्च मे
त्रयोविंग्शतिश्च मे
पञ्चविंग्शतिश्च मे
सप्त विग्शतिश्च मे
नवविंग्शतिश्च म
एकत्रिंशच्च मे
त्रयस्त्रिंग्शच्च मे
चतस्-रश्च मेष्टौ च मे
द्वादश च मे षोडश च मे
विंग्शतिश्च मे
चतुर्विंग्शतिश्च मेष्टाविंग्शतिश्च मे
द्वात्रिंग्शच्च मे
षट्-त्रिग्शच्च मे
चत्वारिगंशच्च मे
चतुश्-चत्वारिंग्शच्च मे
ऽष्टाचत्वारिंग्शच्च मे
वाजश्च प्रसवश्चापिजश्च
क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्-
चान्त्यायनश्-चान्त्यश्च भौवनश्च
भुवनश् चाधिपतिश्च ॥ ११ ॥
इडा देवहूर्-मनुर्-यज्ञनीर्-
बृहस्पतिरुक्थामदानि
शग्सिषद्-विश्वे देवाः
सूक्तवाचः पृथिविमातर्मा
मा हिंग्सीर्-मधु मनिष्ये
मधु जनिष्ये मधु
वक्ष्यामि मधु
वदिष्यामि
मधुमतीं देवेभ्यो
वाचमुद्यासंग्शुश्रूषेण्याम्
मनुष्येभ्यस्तं मा
देवा अवन्तु शोभायै
पितरो नुमदन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॐ ॥