1- उच्चारणं कुरुत-
सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भिः वंशोद्योगोsयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्
2- प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति?
उत्तरम्- __________________________________।
(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
उत्तरम्- __________________________________।
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
उत्तरम्- __________________________________।
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
उत्तरम्- __________________________________।
(ङ) सप्तभगिनी प्रदेशे कः उद्योगः सर्वप्रमुऽः?
उत्तरम्- __________________________________।
3- पूर्णवाक्येन उत्तराणि लिखत-
(क) भगिनीसप्तके कानि राज्यानि सन्ति?
उत्तरम्- __________________________________।
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
उत्तरम्- __________________________________।
(ग) सप्तभगिनी प्रदेशे के निवसन्ति?
उत्तरम्- __________________________________।
(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?
उत्तरम्- __________________________________।
(घ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
उत्तरम्- __________________________________।
4- रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः।
उत्तरम्- __________________________________।
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
उत्तरम्- __________________________________।
(ग) प्रदेशेsस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
उत्तरम्- __________________________________।
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।
उत्तरम्- __________________________________।
5- यथानिर्देशमुत्तरत-
(क) ‘महोदये! मे भगिनी कथयति’- अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तरम्- __________________________________।
(ख) समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि- अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम्- __________________________________।
(ग) एतेषां राज्यानां पुनः सघ्घटनम् विहितम्- अत्र ‘सघ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तरम्- __________________________________।
(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते- अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
उत्तरम्- __________________________________।
(ङ) ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ - वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?
उत्तरम्- __________________________________।
6-(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत-
तद्भव-पदानि संस्कृत-पदानि
यथा -सात सप्त
बहिन _________
संगठन _________
बाँस _________
आज _________
खेत _________
(आ) भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति। - _________
(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः। - _________
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम् । - _________
(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।- _________
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा। - _________
7- विशेष्यविशेषणानाम् उचितं मेलनम् कुरूत-
विशेष्यपदानि विशेषणपदानि
अयम् _________
संस्कृतिविशिष्टायाम् _________
महत्त्वाधायिनी _________
प्राचीने _________
एकः _________