1- पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-
2- प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) अहं वसुन्धराम् किं मन्ये?
उत्तरम्- ______________________________
(ख) मम सहजा प्रकृति का अस्ति?
उत्तरम्- ______________________________
(ग) अहं कस्मात् कठिना भारतजनताSस्मि?
उत्तरम्- ______________________________
(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताSस्मि?
उत्तरम्- ______________________________
3- प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) भारतजनताSहम् कैः परिपूता अस्मि?
उत्तरम्- ______________________________
(ख) समं जगत् कथं मुग्धमस्ति?
उत्तरम्- ______________________________
(ग) अहं किं किं चिनोमि?
उत्तरम्- ______________________________
(घ) अहं कुत्र सदा दृश्ये?
उत्तरम्- ______________________________
(घ) समं जगत् कैः कैः मुग्धम् अस्ति?
उत्तरम्- ______________________________
4- सन्धिविच्छेदं पूरयत-
(क) विनयोपेता = विनय + ___________
(ख) कुसुमादपि = ___________+ अपि
(ग) चिनोम्युभयम् = चिनोमि + ___________
(घ) नृत्यैर्मुग्घम् = ___________ + मुग्घम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + ___________
(च) लोकक्रीडासक्ता = लोकक्रीडा + ___________
5- विशेषण-विशेष्य पदानि मेलयत-
विशेषण-पदानि विशेष्य-पदानि
सुकुमारा ___________
सहजा ___________
विश्वस्मिन् ___________
समं ___________
समस्ते ___________
6- समानार्थकानि पदानि मेलयत-
जगति - ___________
कुलिशात् - ___________
प्रकृतिः - ___________
चक्षुषा - ___________
तटिनी - ___________
वसुन्धराम् - ___________
7- उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत-
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि। ___________
(ख) समं जगत् मम काव्यैः मुग्धमस्ति। ___________
(ग) अहम् अविवेका भारतजनता अस्मि। ___________
(घ) अहं वसुंधराम् कुटुम्बं न मन्ये। ___________
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि। ___________