1- सर्वान् श्लोकान् सस्वरं गायत।
2- श्लोकांशान् योजयत-
क ख
1-तस्मात् प्रियं हि वक्तव्यं _____________________
2- गच्छन् पिपीलको याति _____________________
3- प्रियवाक्यप्रदानेन _____________________
4- किं भवेत् तेन पाठेन _____________________
5-काकः कृष्णः पिकः कृष्णः _____________________
3- प्रश्नानाम् उत्तराणि लिखत-
(क) सर्वे जन्तवः केन तुष्यन्ति?
उत्तरम्- _____________________
(ख) पिककाकयोः भेदः कदा भवति?
उत्तरम्- _____________________
(ग) कः गच्छन् योजनानां शतान्यपि याति?
उत्तरम्- _____________________
(घ) अस्माभिः किं वक्तव्यम्?
उत्तरम्- _____________________
4- उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं- ‘न’ इति लिखत-
(क) काकः कृष्णः न भवति। ___________
(ख) अस्माभिः प्रियं वक्तव्यम्। ___________
(ग) वसन्तसमये पिककाकयोः भेदः भवति। ___________
(घ) वैनतेयः पशुः अस्ति। ___________
(ङ) वचने दरिद्रता कर्त्तव्या। ___________
5- मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
ग्रन्थे कोकिलः गरुडः परिश्रमेण कथने
वचने ___________
वैनतेयः ___________
पुस्तके ___________
रवेः ___________
पिकः ___________
6- विलोमपदानि योजयत-
क ख
1-सार्थकः ___________
2- कृष्णः ___________
3- अनुक्तम् ___________
4- गच्छति ___________
5- जागृतस्य ___________