1- (क) उच्चारणं कुरुत।
फलम् गृहम् पात्रम् पुष्पम्
द्वारम् विमानम् कमलम् पुस्तकम्
सूत्रम् छत्रम् भवनम् जलम्
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
2- (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा- प् + अ + र् + ण् + अ + म् = पर्णम्
ख् + अ + न् + इ + त् + र् + अ + म् = खनित्रम्
प् + उ + र् + आ + ण् + आ + न् + इ = पुराणानि
प् + ओ + ष् + अ + क् + आ + ण् + इ = पोषकाणि
क् + अ + ङ् + क् + अ + त् + अ + म् = कङ्कतम्
(ख) अधोलिखितानां पदानां वर्णविच्छेदं कुरुत-
यथा - व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् = प् + उ + स् + त् + अ + क् + अ + म्
भित्तिकम् = भ् + इ + त् + त् + इ + क् + अ + म्
नूतनानि = न् + ऊ + त् + अ + न् + आ + न् + इ
वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म्
उपनेत्रम् = उ + प् + अ + न + ए + त् + र् + अ + म्
3- चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
5- निर्देशानुसारं वाक्यानि रचयतु-
यथा-एतत् पतति। (बहुवचने) - एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने) - एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति। (बहुवचने) - मयूराः नृत्यन्ति।
(ग) एतानि यानानि। (द्विवचने) - एते यानम्।
(घ) छात्रे लिखतः। (बहुवचने) - छात्राः लिखन्ति।
(ङ) नारिकेलं पतति।(द्विवचने) - नारिकेले पततः।
6- उचितपदानि संयोज्य वाक्यानि रचयत-
कोकिले विकसति
पवनः नृत्यन्ति
पुष्पम् उत्पतति
खगः वहति
मयूराः गर्जन्ति
सिंहाः कूजतः
उत्तरम्-
कोकिले कूजतः
पवनः वहति
पुष्पम् विकसति
खगः उत्पतति
मयूराः नृत्यन्ति
सिंहाः गर्जन्ति
4- चित्रं दृष्ट्वा उत्तरं लिखत-
5- निर्देशानुसारं वाक्यानि रचयतु-
यथा-एतत् पतति। (बहुवचने) - एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने) - एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति। (बहुवचने) - मयूराः नृत्यन्ति।
(ग) एतानि यानानि। (द्विवचने) - एते यानम्।
(घ) छात्रे लिखतः। (बहुवचने) - छात्राः लिखन्ति।
(ङ) नारिकेलं पतति।(द्विवचने) - नारिकेले पततः।
6- उचितपदानि संयोज्य वाक्यानि रचयत-
कोकिले विकसति
पवनः नृत्यन्ति
पुष्पम् उत्पतति
खगः वहति
मयूराः गर्जन्ति
सिंहाः कूजतः
उत्तरम्-
कोकिले कूजतः
पवनः वहति
पुष्पम् विकसति
खगः उत्पतति
मयूराः नृत्यन्ति
सिंहाः गर्जन्ति