1- उच्चारण कुरुत-
अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्,
गृहसञ्चालनाय, व्यवस्थायै, महार्घताकाले, अद्यैवास्याः, करतलवादसहितम्
2- एकपदेन उत्तराणि लिखत-
(क) गिरिजायाः गृहसेविकायाः नाम किमासीत्?
उत्तरम् - ________________________________।
(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
उत्तरम् - ________________________________।
(ग) अद्घत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
उत्तरम् - ________________________________।
(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तरम् - ________________________________।
3- पूर्णवाक्येन उत्तरत-
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समर्था आसीत्?
उत्तरम् - ________________________________।
(ख) दर्शना कति गृहाणां कार्यं करोति स्म?
उत्तरम् - ________________________________।
(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
उत्तरम् - ________________________________।
(घ) अद्यत्वे छात्रः विद्यालये किं किं निःशुल्कं प्राप्नुवन्ति?
उत्तरम् - ________________________________।
4- रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) मालिनी द्वारमुद्घाटयति?
उत्तरम् - ________________________________।
(ख) शिक्षा सर्वेषां बालानां मौलिकः अधिकारः।
उत्तरम् - ________________________________।
(ग) दर्शना आश्चर्येण मालिनीं पश्यति।
उत्तरम् - ________________________________।
(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्म।
उत्तरम् - ________________________________।
5- सन्धि विच्छेदं पूरयत-
(क) ग्रामं प्रति - ग्रामम् + _________
(ख) कार्यार्थम् - _________+ अर्थम्
(ग) करिष्यत्येषा - करिष्यति + _______
(घ) स्वोदरपूर्त्तिः - _______ + उदरपूर्त्तिः
(घ) अप्येवम् - अपि + _________
(अ) समानार्थकपदानि मेलयत-
आश्चर्येण - _______________
उल्लासेन - _______________
परिवारस्य - _______________
अध्ययनस्य - ______________
कालः - _______________
(आ) विलोमपदानि मेलयत-
क्रेतुम् - _______________
श्वः - _______________
ग्रामम् - _______________
समीपस्थम् - _______________
पृच्छति - _______________
6- विशेषणपदैः सह विशेष्यपदानि योजयत-
सर्वेषां _______________
मौलिकः _______________
एषा _______________
सर्वकारीयं _______________
समीपस्थे _______________
सर्वासां _______________
निःशुल्कं _______________