द्वादशः पाठः- दशमः त्वम् असि
1. उच्चारणं कुरुत-
पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्रः त्रीणि
चत्वारः चतस्रः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश
2.प्रश्नानाम् उत्तराणि लिखत-
(क) कति बालकाः स्नानाय अगच्छन्?
उत्तरम्- दश बालकाः स्नानाय अगच्छन्।
(ख) ते स्नानाय कुत्र अगच्छन्?
उत्तरम्- ते स्नानाय नदीम् अगच्छन्।
(ग) ते कं निश्चयम् अकुर्वन्?
उत्तरम्- ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
(घ) मार्गे कः आगच्छत्?
उत्तरम्- मार्गे पथिकः आगच्छत्।
(ङ) पथिकः किम् अवदत्?
उत्तरम्- पथिकः अवदत् दशमः त्वम् असि इति।
3. शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
(क) दशबालकाः स्नानाय अगच्छन्।
✔
(ख) सर्वे वाटिकायाम् अभ्रमन्।
✖
(ग) ते वस्तुतः नव बालकाः एव आसन्।
✖
(घ) बालकः स्वं न अगणयत्।
✔
(ङ) एकः बालकः नद्यां मग्नः।
✖
(च) ते सुखिताः तूष्णीम् अतिष्ठन्।
✖
(छ) कोऽपि पथिकः न आगच्छत्।
✖
(ज) नायकः अवदत्- दशमः त्वम् असि इति।
✖
(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।
✔
4. मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
गणयित्वा श्रुत्वा दृष्ट्वा कृत्वा गृहीत्वा तीर्त्वा
(क) ते बालकाः तीर्त्वा नद्याः उत्तीर्णाः।
(ख) पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।
(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।
(घ) पथिकस्य वचनं श्रृत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिकः बालकान् गणयित्वा अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं कृत्वा गृहं गच्छति।
5. चित्राणि दृष्ट्वा संख्यां लिखत-
अष्ट कन्दुकानि। त्रयः चटकाः।
एकम् पुस्तकम्। द्वौ मयूरौ।
द्वे बालिके। षट् तालाः।
पञ्च कपोताः। दश पत्राणि।