1-अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) कुत्र ‘डिजिटल इण्डिया’ इत्यस्य चर्चा भवति?
उत्तरम् - ________________
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तरम् - ________________
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तरम् -________________
(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
उत्तरम् - ________________
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तरम् - ________________
2- अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तरम् - ________________
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तरम् - ________________
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
उत्तरम् - ________________
(घ) वयम् कस्यां दिशि अग्रेसरामः?
उत्तरम् - ________________
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तरम् - ________________
3- रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तरम् - ________________
(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तरम् - ________________
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तरम् - ________________
(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तरम् - ________________
(घ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः।
उत्तरम् - ________________
4- उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
यथा- विशेषण विशेष्य
संपूर्णे भारते
(क) मौखिकम् (1) ज्ञानम्
(ख) मनोगताः (2) उपकारः
(ग) टंकिता (3) काले
(घ) महान् (4) विनिमयः
(घ) मुद्राविहीनः (5) कार्याणि
उत्तरम् - (क) मौखिकं ________________
(ख) मनोगते ________________
(ग) टंकितानि ________________
(घ) महान् ________________
(ङ) मुद्राविहीनः ________________
5- अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
पदस्य + अस्य - ________________
तालपत्र + उपरि - ________________
च + अतिष्ठत - ________________
कर्गद + उद्योगे - ________________
क्रय + अर्थम् - ________________
इति + अनयोः - ________________
उपचार + अर्थम् - ________________
6- उदाहरणमनुसृत्य अधोलिखितेन पदेन लघुवाक्य निर्माणं कुरुत-
यथा- जिज्ञासा - मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
(क) आवश्यकता - ________________
(ख) सामग्री - ________________
(ग) पर्यावरणसुरक्षा - ________________
(घ) विश्रामगृहम् - ________________
7- उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत-
यथा - भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) ________________पुस्तकं देहि। (छात्र)
(ख) अहम्________________ वस्त्रणि ददामि। (निर्धन)
(ग) ________________ पठनं रोचते। (लता)
(घ) रमेशः ________________अलम्। (सुरेश)
(ङ) ________________ नमः। (अध्यापक)