1. (क) उच्चारणं कुरुत।
छात्रा लता प्रयोगशाला लेखिका
शिक्षिका पेटिका माला सेविका
नौका छुरिका कलिका गायिका
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
2. (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा- क् + उ + र्+ उ + त् + अः= कुरुतः
उ + द् + य् + आ + न् + ए = उद्याने
स् + थ् + आ + ल् + इ + क् + आ= स्थालिका
घ् + अ + ट् + इ + क् + आ= घटिका
स् + त् + र्+ ई + ल् + इ + ङ् + ग् + अः=स्त्रीलिंगः
म् + आ + प् + इ + क् + आ=मापिका
(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
चटके= च् + अ + ट् + अ + क् + ए
धाविकाः= ध + आ + व् + इ + क् + आः
कुंचिका= क् + उ + ञ् + च् + इ + क् + आ
खट्वा= ख् + अ + ट् + व् + आ
छुरिका= छ् + उ + र्+ इ + क् + आ
3. चित्रं दृष्ट्वा संस्कृतपदं लिखत-
4. वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् द्विचनम् बहुवचनम्
यथा- लता लते लताः
गीता गीते गीताः
पेटिका पेटिके पेटिकाः
खट्वा खट्वे खट्वाः
सा ते ताः
रोटिका रोटिके रोटिकाः
5. कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
यथा- बालिका पठित। (बालिका/बालिकाः)
(क) अजेः चरतः। (अजाः/अजे)
(ख) द्विचक्रिका सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
(ग) नौका चलति। (नौके/नौका)
(ङ) सूचिका अस्ति। (सूचिके/सूचिका)
(घ) मक्षिकाः उत्पतन्ति। (मक्षिकाः/मक्षिके)
6. सा, ते, ताः इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा- लता अस्ति। - सा अस्ति।
(क) महिलाः धावन्ति। - ताः धावन्ति।
(ख) सुधा वदति। - सा वदति।
(ग) जवनिके दोलतः। - ते दोलतः।
(घ) पिपीलिकाः चलन्ति। - ताः चलन्ति।
(ङ) चटके कूजतः। - ते कूजतः।
7. मंजूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
लेखिका बालकः सिंहाः त्रिचक्रिका पुष्पमालाः
(क) पुष्पमालाः सन्ति।
(ख) बालकः पश्यति।
(ग) लेखिका लिखति।
(घ) सिंहाः गर्जन्ति।
(घ) त्रिचक्रिका चलति।
8. मंजूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
गायतः नृत्यति लिखन्ति पश्यन्ति विहरतः
(क) सौम्या नृत्यति ।
(ख) चटके विहरतः।
(ग) बालिके गायतः।
(घ) छात्राः लिखन्ति।
(ङ) जनाः पश्यन्ति।