https://docs.google.com/forms/d/e/1FAIpQLSeVxz0WS6kQgz79kAYBYeQvNP8qdYoKYJhx-2KwMmEZh7IbCA/viewform?vc=0&c=0&w=1
1- वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् द्विवचनम् बहुवचनम्
यथा- वनम् वने _________
जलम् _________ जलानि
_________ बिम्बे बिम्बानि
यथा- वृक्षम् वृक्षौ वृक्षान्
पवनम् _________ पवनान्
_________ जनौ जनान्
2- कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- अहं रोटिकां खादामि। (रोटिका)
(क) त्वं _________ पिबसि। (जल)
(ख) छात्रः _________ पश्यति। (दूरदर्शन)
(ग) वृक्षाः _________ पिबन्ति। (पवन)
(घ) ताः _________ लिखन्ति। (कथा)
(घ) आवाम् _________ गच्छावः। (जन्तुशाला)
3- अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत-
(क) वृक्षाः नभः शिरस्सु वहन्ति। - __________________
(ख) विहगाः वृक्षेषु कूजन्ति। - ___________________
(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति। - ________________
(घ) कृषकः अन्नानि उत्पादयति। - _______________
(घ) सरोवरे मत्स्याः सन्ति। - _________________
4- प्रश्नानामुत्तराणि एकपदेन लिखत-
(क) वृक्षाः कैः पातालं स्पृश्यन्ति?
उत्तरम् - __________________________________________________
(ख) वृक्षाः किं रचयन्ति?
उत्तरम् - __________________________________________________
(ग) विहगाः कुत्र आसीनाः?
उत्तरम् - __________________________________________________
(घ) कौतुकेन वृक्षाः किं पश्यन्ति?
उत्तरम् - __________________________________________________
5- समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभत्तिफ़ः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः ______________ गजाः
अश्वः अश्वौ ______________
द्वितीया सूर्यम् सूर्यौ सूर्यान्
______________ चन्द्रौ चन्द्रान्
तृतीया विडालेन विडालाभ्याम् विडालैः
मण्डूकेन ______________ मण्डूकैः
चतुर्थी सर्पाय सर्पाभ्याम् सर्पेभ्यः
______________वानराभ्याम् वानरेभ्यः
पञ्चमी मोदकात् मोदकाभ्याम् मोदकेभ्यः
वृक्षात् वृक्षाभ्याम् ______________
षष्ठी जनस्य जनयोः जनानाम्
शुकस्य ______________ शुकानाम्
सप्तमी शिक्षके शिक्षकयोः शिक्षकेषु
मयूरे मयूरयोः ______________
सम्बोधनम् हे बालक! हे बालकौ! हे बालकाः!
हे नर्तक! ______________ हे नर्तकाः!
6- भिन्नप्रकृतिकं पदं चिनुत-
(क) गंगा, लता, यमुना, नर्मदा। - ______________
(ऽ) उद्यानम्, कुसुमम्, फलम्, चित्रम्। - ______________
(ग) लेखनी, तूलिका, चटका, पाठशाला। - ______________
(घ) आम्रम्, कदलीफलम्, मोदकम्, नारंगम्। - ______________