1- एकपदेन उत्तरत-
(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
उत्तरम्- ________________________________________
(ख) गजपरिमाणं कः धारयति?
उत्तरम्- ________________________________________
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
उत्तरम्- ________________________________________
(घ) के शिल्पिरूपेण न समादृताः भवन्ति?
उत्तरम्- ________________________________________
2- अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) तडागाः कुत्र निर्मीयन्ते स्म?
उत्तरम्- ________________________________________
(ख) गजधराः कस्मिन् रूपे परिचिताः?
उत्तरम्- ________________________________________
(ग) गजधराः किं कुर्वन्ति स्म?
उत्तरम्- ________________________________________
(घ) के सम्माननीयाः?
उत्तरम्- गजधराः सम्माननीयाः।
3- रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।
उत्तरम्- ________________________________________
(ख) तेषां स्वामिनः असमर्थाः सन्ति।
उत्तरम्- ________________________________________
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
उत्तरम्- ________________________________________
(घ) गजधरः सुन्दरः शब्दः अस्ति।
उत्तरम्- ________________________________________
(ङ) तडागाः संसारसागराः कथ्यन्ते।
उत्तरम्- ________________________________________
4- अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
(क) अद्य + अपि = ______________
(ऽ) स्मरण + अर्थम् = ______________
(ग) इति + अस्मिन् = ______________
(घ) एतेषु + एव = ______________
(घ) सहसा + एव = ______________
5- मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-
रचयन्ति गृहीत्वा सहसा जिज्ञासा सह
(क) छात्रः पुस्तकानि ______________ विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः ______________।
(ग) मम मनसि एका ______________ वर्तते।
(घ) रमेशः मित्रैः ______________ विद्यालयं गच्छति।
(ङ) ______________ बालिका तत्र अहसत।
6- पदनिर्माणं कुरुत-
धातुः प्रत्ययः पदम्
यथा कृ + तुमुन् = कर्तुम्
हृ + तुमुन् = ______________
तृ + तुमुन् = ______________
यथा नम् + क्त्वा = नत्वा
गम् + क्त्वा = ______________
त्यज् + क्त्वा = ______________
भुज् + क्त्वा = ______________
उपसर्गः धातुः प्रत्ययः पदम्
यथा उप गम् ल्यप् = उपगम्य
सम् पूज् ल्यप् = ______________
आ नी ल्यप् = ______________
प्र दा ल्यप् = ______________
7- कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)
(क) ______________उभयतः ग्रामाः सन्ति। (ग्राम)
(ख)______________सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् ______________ । (कापुरुष)
यथा- मृगाः मृगैः सह धावन्ति। (मृग)
(क) बालकाः ______________सह पठन्ति। (बालिका)
(ख) पुत्र ______________सह आपणं गच्छति। (पितृ)
(ग) शिशुः ______________सह क्रीडति। (मातृ)