1- उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-
(क) एकवचनम् द्विवचनम् बहुवचनम्
यथा- वसति स्म वसतः स्म वसन्ति स्म
पूजयति स्म __________ ___________
___________ रक्षतः स्म __________
चरति स्म ___________ ___________
___________ ___________ कुर्वन्ति स्म
(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकथयत् अकथयताम् अकथयन्
प्रथमपुरुषः ___________ अपूजयताम् अपूजयन्
प्रथमपुरुषः अरक्षत् ___________ ___________
(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
मध्यमपुरुषः अवसः अवसतम् अवसत
मध्यमपुरुषः ___________ अपूजयतम् ___________
मध्यमपुरुषः ___________ ___________ अचरत
(घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः अपठम् अपठाव अपठाम
उत्तमपुरुषः अलिखम् ___________ ___________
उत्तमपुरुषः ___________ अरचयाव ___________
3- प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) तपःप्रभावात् के सखायः जाताः?
उत्तरम् - __________________________________
(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?
उत्तरम् - __________________________________
(ग) कः श्मशाने वसति?
उत्तरम् - __________________________________
(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
उत्तरम् - __________________________________
(ङ) वटुरूपेण तपोवनं कः प्राविशत्?
उत्तरम् - __________________________________
4-कः/का कं/कां प्रति कथयति- कः/का कम्/काम्
यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्
(क) अहं तपः एव चरिष्यामि? _________ _________
(ख) मनस्वी कदापि धैर्यं न परित्यजति। _________ _________
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। _________ _________
(घ) पार्वति! प्रीतोSस्मि तव सङ्ल्पेन। _________ _________
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। _________ _________
(च) अहं तव क्रीतदासोSस्मि। _________ _________
5- प्रश्नानाम् उत्तराणि लिखत-
(क) पार्वती क्रुद्धा सती किम् अवदत्?
उत्तरम् - __________________________________
(ख) कः पापभाग् भवति?
उत्तरम् -__________________________________
(ग) पार्वती किं कर्त्तुम् ऐच्छत्?
उत्तरम् - __________________________________
(घ) पार्वती कया साकं गौरीशिखरं गच्छति?
उत्तरम् - __________________________________
6- मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-
(माता मौनम् प्रस्तरे जन्तवः नयनानि)
शिलायां _________
पशवः _________
अम्बा _________
नेत्रणि _________
तूष्णीम् _________
7-उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
(क) पश्यति स्म = _________
(ख) तपति स्म = _________
(ग) चिन्तयति स्म = _________
(घ) वदति स्म = _________
(ङ) गच्छति स्म = _________
यथा- अलिखत् = लिखति स्म।
(क) _________ = कथयति स्म।
(ख) _________ = नयति स्म।
(ग) _________ = पठति स्म।
(घ) _________ = धावति स्म।
(ङ) _________ = हसति स्म।