1- सर्वान् श्लोकान् सस्वरं गायत।
2- श्लोकांशान् योजयत-
क ख
1-तस्मात् प्रियं हि वक्तव्यं ङ वचने का दरिद्रता।
2- गच्छन् पिपीलको याति घ- योजनानां शतान्यपि।
3- प्रियवाक्यप्रदानेन क- सर्वे तुष्यन्ति जन्तवः।
4- किं भवेत् तेन पाठेन ख- जीवने यो न सार्थकः।
5-काकः कृष्णः पिकः कृष्णः ग- को भेदः पिककाकयोः।
3- प्रश्नानाम् उत्तराणि लिखत-
(क) सर्वे जन्तवः केन तुष्यन्ति?
उत्तरम्- सर्वे जन्तवः प्रियवाक्यनप्रदानेन तुष्यन्ति।
(ख) पिककाकयोः भेदः कदा भवति?
उत्तरम्- पिककाकयोः भेदः वसन्तसमये भवति।
(ग) कः गच्छन् योजनानां शतान्यपि याति?
उत्तरम्- पिपीलकः गच्छन् योजनानां शतान्यपि याति।
(घ) अस्माभिः किं वक्तव्यम्?
उत्तरम्- अस्माभिः प्रियं वक्तव्यम्।
4- उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं- ‘न’ इति लिखत-
(क) काकः कृष्णः न भवति। न
(ख) अस्माभिः प्रियं वक्तव्यम्। आम्
(ग) वसन्तसमये पिककाकयोः भेदः भवति। आम्
(घ) वैनतेयः पशुः अस्ति। न
(ङ) वचने दरिद्रता कर्त्तव्या। आम्
5- मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
ग्रन्थे कोकिलः गरुडः परिश्रमेण कथने
वचने कथने
वैनतेयः गरुडः
पुस्तके ग्रन्थे
रवेः सूर्यस्य
पिकः कोकिलः
6- विलोमपदानि योजयत-
क ख
1-सार्थकः ङ- निरर्थकः
2- कृष्णः ख- श्वेतः
3- अनुक्तम् घ- उक्तम्
4- गच्छति क- आगच्छति
5- जागृतस्य ग- सुप्तस्य