पञ्चदशः पाठः - प्रहेलिकाः
1. श्लोकांशेषु रिक्तस्थानानि पूरयत–
(क) सीमन्तिषु का शान्ता राजा कोऽभूत् गुणोत्तमः
(ख) कं सञ्जघान कृष्णः का शीतलवाहिनी गङ्गा?
(ग) के दारपोषणरताः कं बलवन्तं न बाधते शीतम्।
(घ) वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।
2. श्लोकांशान् योजयत–
किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते।
विद्वद्भिः का सदा वन्द्या अत्रैवोक्तं न बुध्यते।
कं सञ्जानः कृष्णः का शीतलवाहिनी गङ्गा।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्।
3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं न इति लिखत–
यथा – सिंहः करिणां कुलं हन्ति। आम्
(क) कातरो युद्धे युद्ध्यते। न
(ख) कस्तूरी मृगात् जायते। आम्
(ग) मृगात् सिंहः पलायते। न
(घ) कंस: जघान कृष्णम्। न
(ङ) तक्रं शक्रस्य दुर्लभम्। आम्
(च) जयन्तः कृष्णस्य पुत्र:। न
4. सन्धिविच्छेदं पूरयत–
(क) करिणां कुलम् = करिणाम् + कुलम्
(ख) कोऽभूत् = कः + अभूत्
(ग) अत्रैवोक्तम् = अत्र + एव + उक्तम्
(घ) वृक्षाग्रवासी = वृक्ष + अग्रवासी
(ङ) त्वग्वस्त्रधारी = त्वक् + वस्त्रधारी
(च) बिभ्रन्न = बिभ्रत् + न
5. अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत–
पदानि लिङ्गम् विभक्तिः वचनम्
यथा– करिणाम् पुल्लिङ्गम् षष्ठी बहुवचनम्
कस्तूरी स्त्रीलिङ्गम् प्रथमा एकवचनम्
युद्धे पुल्लिङ्गम् सप्तमी एकवचनम्
सीमन्तिनीषु स्त्रीलिङ्गम् सप्तमी बहुवचनम्
बलवन्तम् पुल्लिङ्गम् द्वितीया एकवचनम्
शूलपाणिः पुल्लिङ्गम् प्रथमा एकवचनम्
शक्रस्य पुल्लिङ्गम् षष्ठी एकवचनम्
6. (अ) विलोमपदानि योजयत–
जायते म्रियते
वीरः कातरः
अशान्ता शान्ता
मूर्खैः विद्वद्भिः
अत्रैव तत्रैव
आगच्छति पलायते
(आ) समानार्थकापदं चित्वा लिखत–
(क) करिणाम् गजानाम् । (अश्वानाम्/गजानाम्/गर्दभानाम्)
(ख) अभूत् अभवत् । (अचलत्/अहसत्/अभवत्)
(ग) वन्द्या वन्दनीया। (वन्दनीया/स्मरणीया/कर्तनीया)
(घ) बुध्यते अवगम्यते । (लिख्यते/अवगम्यते/पठ्यते)
(ङ) घटः कुम्भः। (तडागः/नलः/कुम्भः)
(च) सञ्जघान अमारयत् । (अमारयत्/अखादत्/अपिबत्)
7. कोष्ठकान्तर्गतानां पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–
एकः काकः आकाशे (आकाश) डयमानः आसीत्। तृषार्तः सः जलस्य (जल) अन्वेषणं करोति। तदा सः घटे (घट) अल्पं जलं (जल) पश्यति। सः उपलानि (उपल) आनीय घटे (घट) पातयति। जलं घटस्य (घट) उपरि आगच्छति। काकः (काक) सानन्दं जलं पीत्वा तृप्यति।