1- शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत-
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। ___________
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। ___________
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। ___________
(घ) चक्रे त्रिंशत् अराः सन्ति। ___________
(घ) चक्रं प्रगतेः द्योतकम्। __________
2- अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि विभक्तिं वचनम्
यथा-त्रयाणाम् षष्ठी बहुवचनम्
समृद्धेः ___________ ___________
वर्णानाम् ___________ ___________
उत्साहस्य ___________ ___________
नागरिकैः ___________ ___________
सात्त्विकतायाः ___________ ___________
प्राणानाम् ___________ ___________
सभायाम् ___________ ___________
3-एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तरम् - ___________________________________________
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तरम् - ___________________________________________
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तरम् - ___________________________________________
(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तरम् - ___________________________________________
4- एकवाक्येन उत्तरत-
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तरम् - ___________________________________________
(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तरम् - ___________________________________________
(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
उत्तरम् - ___________________________________________
(घ) अशोकचक्रे कति अराः सन्ति?
उत्तरम् - ___________________________________________
5- अधोलिखितवाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तरम् - ___________________________________________
(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।
उत्तरम् - ___________________________________________
(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।
उत्तरम् -___________________________________________
(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उत्तरम् - ___________________________________________
6- उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्
अग्निशिखा सप्तमी अग्निशिखायाम् ____________ ____________
सभा चतुर्थी ____________ सभाभ्याम् ____________
अहिंसा द्वितीया अहिंसाम् __________ ____________
सफलता पञ्चमी ____________ सफलताभ्याम् ____________
सूचिका तृतीया सूचिकया _________ ____________
7- समुचितमेलनं कृत्वा लिखत-
क ख
केशरवर्णः ______________________________
हरितवर्णः ______________________________
अशोकचक्रम् ______________________________
त्रिवर्णः ध्वजः ______________________________
त्रिवर्णध्वजस्य स्वीकरणं ______________________________