1-अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत-
(क) दिष्टया का समागता?
उत्तरम् - दिष्टया शालिनी समागता।
(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तरम् - राकेशस्य कार्यालये महत्वपूर्णा गोष्ठी निश्चिता।
(ग) राकेशः शालिनीं कुत्र गन्तुं कथयति?
उत्तरम् - राकेशः शालिनीं मालया सह चिकित्सिकां प्रति गन्तुं कथयति।
(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
उत्तरम् - सायंकाले भ्राता कार्यालयात् आगत्य हस्तपादादिकं प्रक्षाल्य वस्त्रणि परिवर्त्य पूजागृहं च गत्वा द्वीपं प्रज्वाल्य भवानीस्तुतिं करोति।
(ङ) राकेशः कस्याः तिरस्कारं करोति?
उत्तरम् - राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।
(च) शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?
उत्तरम् - कन्याया रक्षणे, तस्याः पाठने च तदीयः भ्राता दत्तचित्तः तिष्ठेत् इति प्रतिज्ञां कर्तुं शानिली भ्रातरं कथयति।
(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?
उत्तरम् -यत्र नार्यः न पूज्यन्ते तत्र सर्वाः क्रियाः अफलाः भवन्ति।
2- अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत-
(क) कोख क्रोडः
(ख) साथ सह
(ग) गोद कुक्षिः
(घ) भाई भ्राता
(ङ) कुआँ कूपः
(च) दूध पयः
3- उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(क) मात्रा सह पुत्री गच्छति। (मातृ)
(ख) परिश्रमेण विना विद्या न लभ्यते। (परिश्रम)
(ग) छात्रः लेखन्या लिखति। (लेखनी)
(घ) सूरदासः नेत्राभ्याम् अन्धः आसीत्। (नेत्र)
(ङ) सः मित्रेण साकं समयं यापयति। (मित्र)
4- ‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-
‘क’ स्तम्भः ‘ख’ स्तम्भः
(1) स्वस्था (घ) मनोदशा
(2) महत्वपूर्णा (घ) गोष्ठी
(3) जघन्यम् (क) कृत्यम्
(4) क्रीडन्ती (ऽ) पुत्री
(5) कुत्सिता (ग) वृत्तिः
5- अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
(क) श्वः (क) ह्यः
(ख) प्रसन्ना (ख) विमना
(ग) वरिष्ठा (ग) कनिष्ठा
(घ) प्रशंसितम् (घ) तिरस्कृतम्
(ङ) प्रकाशः (ङ) अन्धकारः
(च) सफलाः (च) विफलाः
(छ) निरर्थकः (छ) सार्थकः
6- रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) प्रसन्नतायाः विषयोsयम्।
उत्तरम् - कस्याः विषयोsयम्?
(ऽ) सर्वकारस्य घोषणा अस्ति।
उत्तरम् - कस्य घोषणा अस्ति?
(ग) अहम् स्वापराधं स्वीकरोमि।
उत्तरम् - अहं किं स्वीकरोमि?
(घ) समयात् पूर्वम् आयासं करोषि।
उत्तरम् - कस्मात् पूर्वम् आयासं करोषि?
(ङ) अम्बिका क्रोडे उपविशति।
उत्तरम् - अम्बिका कुत्र उपविशति?
7- अधोलिखिते सन्धिविच्छेदे रिक्तस्थानानि पूरयत-
यथा- नोत्तफ़वती = न + उक्तवती
सहसैव = सहसा + एव
परामर्शानुसारम् = परामर्श + अनुसारम्
वधार्हा = वध + अर्हा
अधुनैव = अधुना + एव
प्रवृत्तोsपि = प्रवृत्तः + अपि