1- उच्चारणं कुरुत-
दुर्भिक्षे राष्ट्रविप्लवे विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावाम् विद्वेषस्य
ध्यातव्यम् दुःखभाक् प्रदर्शयन्ति
2- मंजूषातः समानार्थकपदानि चित्वा लिऽत-
(परस्य दुःखम् आत्मानम् बाधितः
परिवारः सम्पन्नम् त्यक्त्वा सम्पूर्णे )
(क) स्वकीयम् आत्मानम्
(ख) अवरुद्धः बाधितः
(ग) कुटुम्बकम् परिवारः
(घ) अन्यस्य परस्य
(ङ) अपहाय त्यक्त्वा
(च) समृद्धम् सम्पन्नम्
(छ) कष्टम् दुःखम्
(ज) निखिले सम्पूर्णे
3- रेखांकितानि पदानि संशोध्य लिखत-
(क) छात्रः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।
उत्तरम्- छात्रः क्रीडाक्षेत्रे कन्दुकेन क्रीडन्ति।
(ख) ते बालिकाः मधुरं गायन्ति।
उत्तरम्- ताः बालिकाः मधुरं गायन्ति।
(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
उत्तरम्- अहं पुस्तकालयात् पुस्तकानि आनयामि।
(घ) त्वं किं नाम?
उत्तरम्- तव किं नाम?
(ङ) गुरुं नमः।
उत्तरम्- गुरवे नमः।
4- मंजूषातः विलोमपदानि चित्वा लिऽत-
(अधुना मित्रतायाः लघुचेतसाम् गृहीत्वा दुःखिनः दानवाः)
(क) शत्रुतायाः मित्रतायाः
(ख) पुरा अधुना
(ग) मानवाः दानवाः
(घ) उदारचरितानाम् लघुचेतसाम्
(ङ) सुखिनः दुःखिनः
(च) अपहाय गृहीत्वा
5- अधोलिखितपदानां लिंगं, विभक्ति वचनंच लिखत-
पदानि लिंगम् विभक्तिः वचनम्
बन्धुः पुल्लिंगम् प्रथमा एकवचनम्
देशान् पुल्लिंगम् द्वितीया बहुवचनम्
घृणायाः स्त्रीलिंगम् पंचमी एकवचनम्
कुटुम्बकम् नपुंसकलिंगम् द्वितीया एकवचनम्
रक्षायाम् स्त्रीलिंगम् सप्तमी एकवचनम्
ज्ञानविज्ञानयोः नपुंसकलिंगम् षष्ठी द्विवचनम्
6- कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)
उत्तरम्- कृष्णम् उभयतः गोपालिकाः। (कृष्ण)
(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)
उत्तरम्- मन्दिरं परितः भत्तफ़ाः। (मन्दिर)
(ग) सूर्याय नमः। (सूर्य)
उत्तरम्- गुरवे नमः। (गुरु)
(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
उत्तरम्- अश्वस्य उपरि सैनिकः। (अश्व)
7- कोष्ठकात् समुचितं पदं चित्वा रित्तफ़स्थानानि पूरयत-
(क) हरये नमः। (हरिं/हरये)
(ख) ग्रामम् परितः कृषिक्षेत्रणि सन्ति। (ग्रामस्य/ग्रामम्)
(ग) अम्बायै नमः। (अम्बायाः/अम्बायै)
(घ) मंचस्य उपरि अभिनेता अभिनयं करोति। (मंचस्य/मंचम्)
(ङ) पितरम् उभयतः पुत्रै स्तः। (पितरम् /पितुः)