1- (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा- प् + अ + र् + ण् + अ + म् = ________
ख् + अ + न् + इ + त् + र् + अ + म् = _________
प् + उ + र् + आ + ण् + आ + न् + इ = __________
प् + ओ + ष् + अ + क् + आ + ण् + इ =__________
क् + अ + ङ् + क् + अ + त् + अ + म् = _________
(ख) अधोलिखितानां पदानां वर्णविच्छेदं कुरुत-
यथा - व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् = __________________
भित्तिकम् = ________________
नूतनानि = __________________
वातायनम् =__________________
उपनेत्रम् = ________________