1 अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) नृणां संभवे कौ क्लेशं सहेते?
उत्तरम् - नृणां संभवे मातापितरौ क्लेशं सहेते।
(ख) कीदृशं जलं पिबेत् ?
उत्तरम् - वस्त्रपूतम् जलं पिबेत्।
(ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
उत्तरम् - नीतिनवनीतम् पाठः मनुस्मृतेः ग्रन्थात् सङ्कलित।
(घ) कीदृशीं वाचं वदेत्?
उत्तरम् - सत्यपूताम् वाचं वदेत्।
(ङ) उद्यानम् कैः निनादैः रम्यम्?
उत्तरम् - उद्यानम् मृगगणद्विजैः निनादैः रम्यम्।
(च) दुःखं किं भवति?
उत्तरम् - दुःखं परवशम् भवति।
(छ) आत्मवशं किं भवति?
उत्तरम् - आत्मवशं सुखम् भवति।
(ज) कीदृशं कर्म समाचरेत्?
उत्तरम् - मनःपूतम् कर्म समाचरेत्।
2 अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) पाठेऽस्मिन् सुखदुरूखयोः किं लक्षणम् उक्तम्?
उत्तरम्- पाठेऽस्मिन् सुखदुरूखयोः लक्षणमस्ति-परवशं सर्वं दुरूखम् आत्मवशं च सर्वं सुखम्।
(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
उत्तरम्- वर्षशतैः अपि मातापितरौ नृणां सम्भवे यं क्लेशं सहेते तस्य निष्कृतिः कर्तुं न शक्या।
(ग) 'त्रिषु तुष्टेषु तपः समाप्यतेज् दृ वाक्येऽस्मिन् त्रयः के सन्ति?
उत्तरम्- 'त्रिषु तुष्टेषु तपः समाप्यतेज्- वाक्येऽस्मिन् त्रयः माता-पिता-आचार्याः सन्ति।
(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?
उत्तरम्- यत् कर्म कुर्वतः अस्य आत्मनः परितोषरू स्यात् तत् कर्म अस्माभिः कर्तव्यम्।
(ङ) अभिवादनशीलस्य कानि वर्धन्ते?
उत्तरम्- अभिवादशीलस्य आयुःए विद्याए यशः बलम् च वर्धन्ते।
(च) सर्वदा केषां प्रियं कुर्यात्?
उत्तरम्- सर्वदा माता-पिता-आचार्याणां प्रियं कुर्यात्।।
3 स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत-
(क) वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
उत्तरम्- कस्य आयुर्विद्या यशो बलं न वर्धन्तेघ्
(ख) मनुष्यः सत्यपूतां वाचं वदेत्।
उत्तरम्- मनुष्यः कीदृशीं वाचं वदेत्घ्
(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
उत्तरम्- त्रिषु तुष्टेषु कीदृशः तपः समाप्यतेघ्
(घ) मातापितरौ नृणां सम्भवे क्लेशं सहेते।
उत्तरम्- कौ नृणां सम्भवे क्लेशं सहेतेघ्
(ङ) तयोः नित्यं प्रियं कुर्यात्।
उत्तरम्- तयोः नित्यं किं कुर्यात्घ्
4 संस्कृतभाषयां वाक्यप्रयोगं कुरुत-
(क) विद्या - विद्याविहीनः मनुष्यः पशुः भवति।
(ख) तपः - तापसः वने तपः करोति ।
(ग) समाचरेत् - सर्वदा सेवां समाचरेत्।
(घ) परितोषः - सन्ततेः सफलतायां पित्रेः परितोषः सञ्जायते।
(ङ) नित्यम् दृ अहं नित्यम् पाठं पठामि।
5 शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इति लिखत-
(क) अभिवादनशीलस्य किमपि न वर्धते। - न
(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते। - आम्
(ग) आत्मवशं तु सर्वमेव दुःखमस्ति। - न
(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते। - आम्
(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्। - आम्
(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते। - आम्
6 समुचितपदेन रिक्तस्थानानि पूरयत -
(क) मातापित्रेः तपसः निष्कृतिः वर्षशतैरपि कर्तुमशक्या।
(दशवर्षैरपि/षष्टिःवर्षैरपि/वर्षशतैरपि)।
(ख) नित्यं वृद्धोपसेविनः चत्वारि वर्धन्ते (चत्वारि/पञ्च/षट्)।
(ग) त्रिषु तुष्टेषु तपः सर्वं समाप्यते (जपः/तप/कर्म)।
(घ) एतत् विद्यात् समासेन लक्षणं सुखदुःखयोः।
(शरीरेण/समासेन/विस्तारेण)
(ङ) दृष्टिपूतम् न्यसेत् पादम्। (हस्तम्/पादम्/मुखम्)
(च) मनुष्यः मातापित्रेः आचार्यस्यय च सर्वदा प्रियम् कुर्यात्।
(प्रियम्/अप्रियम्/अकार्यम्)
7 मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत-
( तावत् अपि एव यथा नित्यं यादृशम् )
(क) तयोः नित्यम् प्रियं कुर्यात्।
(ख) यादृशम् कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
(ग) वर्षशतैः अपि निष्कृतिः न कर्तुं शक्या।
(घ) तेषु एव त्रिषु तुष्टेषु तपः समाप्यते।
(ङ) यथा राजा तथा प्रजा
(च) यावत् सफलः न भवति तावत् परिश्रमं कुरु।