1-अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत-
(क) दिष्टया का समागता?
उत्तरम् - ______________________________________________
(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तरम् - ______________________________________________
(ग) राकेशः शालिनीं कुत्र गन्तुं कथयति?
उत्तरम् - ______________________________________________
(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
उत्तरम् - ______________________________________________
(ङ) राकेशः कस्याः तिरस्कारं करोति?
उत्तरम् - ______________________________________________
(च) शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?
उत्तरम् - ______________________________________________
(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?
उत्तरम् -______________________________________________
2- अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत-
(क) कोख ___________
(ख) साथ ___________
(ग) गोद ___________
(घ) भाई ___________
(ङ) कुआँ ___________
(च) दूध ___________
3- उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(क) ___________सह पुत्री गच्छति। (मातृ)
(ख) ___________ विना विद्या न लभ्यते। (परिश्रम)
(ग) छात्रः ___________ लिखति। (लेखनी)
(घ) सूरदासः ___________अन्धः आसीत्। (नेत्र)
(ङ) सः ___________ साकं समयं यापयति। (मित्र)
4- ‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-
‘क’ स्तम्भः ‘ख’ स्तम्भः
(1) स्वस्था (क) कृत्यम्
(2) महत्वपूर्णा (ख) पुत्री
(3) जघन्यम् (ग) वृत्तिः
(4) क्रीडन्ती (घ) गोष्ठी
(5) कुत्सिता (ङ) मनोदशा
5- अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
(क) श्वः (क) ____________
(ख) प्रसन्ना (ख) __________
(ग) वरिष्ठा (ग) __________
(घ) प्रशंसितम् (घ) __________
(ङ) प्रकाशः (ङ) __________
(च) सफलाः (च) __________
(छ) निरर्थकः (छ) __________
6- रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) प्रसन्नतायाः विषयोsयम्।
उत्तरम् -___________________________
(ख) सर्वकारस्य घोषणा अस्ति।
उत्तरम् - ___________________________
(ग) अहम् स्वापराधं स्वीकरोमि।
उत्तरम् - ___________________________
(घ) समयात् पूर्वम् आयासं करोषि।
उत्तरम् - ___________________________
(ङ) अम्बिका क्रोडे उपविशति।
उत्तरम् - ___________________________
7- अधोलिखिते सन्धिविच्छेदे रिक्तस्थानानि पूरयत-
यथा- नोक्तवती = न + ___________________________
सहसैव = सहसा + ___________________________
परामर्शानुसारम् = परामर्श + ___________________________
वधार्हा = वध + ___________________________
अधुनैव = अधुना + ___________________________
प्रवृत्तोsपि = प्रवृत्तः + ___________________________