1- उच्चारणं कुरुत-
अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम आवयोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्
2- निर्देशानुसारं परिवर्तनं कुरुत-
यथा- अहं क्रीडामि। - (बहुवचने) - _________________।
(क) अहं नृत्यामि। - (बहुवचने) - _________________।
(ख) त्वं पठसि। - (बहुवचने) - _________________।
(ग) युवां गच्छथः। - (एकवचने) - _________________।
(घ) अस्माकं पुस्तकानि। - (एकवचने) - _________________।
(ङ) तव गृहम् - (द्विवचने) - _________________।
3- कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-
(क) ____________ पठामि। (वयम् / अहम्)
(ख) ____________ गच्छथः। (युवाम् / यूयम्)
(ग) एतत् ____________ पुस्तकम् (माम् / मम)
(घ) ____________ क्रीडनकानि। (युष्मान् / युष्माकम्)
(ङ) ____________ छात्रे स्वः। (वयम् / आवाम्)
4- अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
(क) _______________________।
(ख) _______________________।
(ग) _______________________।
(घ) _______________________।
(ङ)_______________________।
(च) _______________________।
5- उचितपदैः वाक्यनिर्माणं कुरुत-
मम तव आवयोः युवयोः अस्माकम् युष्माकम्
यथा- एषा मम पुस्तकम्।
(क) एतत् ________ गृहम् ।
(ख) ________ मैत्री दृढा ।
(ग) एषः ________ विद्यालयः।
(घ) एषा ________ अध्यापिका ।
(ङ) भारतम् ________ देशः ।
(च) एतानि ________ पुस्तकानि ।
6- वाक्यानि रचयत-
एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि। ____________________। ____________________।
(ख) ____________________। आवाम् वस्त्रे धारयिष्यावः। ____________________।
(ग) अहं पुस्तकं पठिष्यामि। ____________________। ____________________।
(घ) ____________________। ते फले खादिष्यथः। ताः फलानि खादिष्यथ।
(घ) मम गृहं सुन्दरम्। ____________________। ____________________।
(च) ____________________। ____________________। यूयं गमिष्यथ।
7- एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
यथा- एषः एते
सः ______
ताः ______
त्वम् ______
एताः ______
तव ______
अस्माकम् ______
तानि तत्