कक्षा - सप्तमी
चतुर्थः पाठः- हास्यबालकविसम्मेलनम्
अभ्यासः
1- उच्चारणं कुरुत-
उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा
2- म×जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-
अलम् अन्तः बहिः अधः उपरि
(क) वृक्षस्य उपरि ऽगाः वसन्ति।
(ऽ) अलम् विवादेन।
(ग) वर्षाकाले गृहात् बहिः मा गच्छ।
(घ) म×चस्य अधः श्रोतारः उपविष्टाः सन्ति।
(घ) छात्रः विद्यालयस्य अन्तः प्रविशन्ति।
3- अशुद्धं पदं चिनुत-
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति। गमन्ति
(ऽ) रामेण, गृहेण, सर्पेण, गजेण। गजेण
(ग) लतया, मातया, रमया, निशया। मातया
(घ) लते, रमे, माते, प्रिये। माते
(घ) लिऽति, गर्जति, फलति, सेवति। सेवति
4- म×जूषातः समानार्थकपदानि चित्वा लिऽत-
प्रसन्नतायाः चिकित्सकम् लब्ध्वा शरीरस्य दक्षाः
प्राप्य लब्ध्वा
कुशलाः दक्षाः
हर्षस्य प्रसन्नतायाः
देहस्य शरीरस्य
वैद्यम् चिकित्सकम्
5- अधोलििऽतानां प्रश्नानाम् उत्तराणि एकपदेन लिऽत-
(क) म×चे कति बालकवयः उपविष्टाः सन्ति?
उत्तरम् - म×चे चत्वारः बालकवयः उपविष्टाः सन्ति।
(ऽ) के कोलाहलं कुर्वन्ति?
उत्तरम् - श्रोतारः कोलाहलं कुर्वन्ति।
(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
उत्तरम् - गजाधरः आधुनिकं वैद्यम् उद्दिश्य काव्यं प्रस्तौति।
(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
उत्तरम् - तुन्दिलः तुन्दस्य उपरि हस्तम् आवर्त्तयति।
(घ) लोके पुनः पुनः कानि भवन्ति?
उत्तरम् - लोके पुनः पुनः शरीराणि भवन्ति।
(च) किं कृत्वा घृतं पिबेत्?
उत्तरम् - श्रमं कृत्वा घृतं पिबेत्।
6- म×जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-
नासिकायामेव वारंवारम् ऽड्गेन दूरम् मित्रता मक्षिका
व्यजनेन उपाविशत् छिन्ना सुप्तः प्रियः
पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत् । यद्यपि वानरः वारंवारम् व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ऽड्गेन प्रहारम् अकरोत्। मक्षिका तु उîóीय दूरम् गता, किन्तु ऽड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अत एवोच्यते- ‘‘मूऽर्जनैः सह मित्रता नोचिता।’’
7- विलोमपदानि योजयत-
अधः उपरि
अन्तः बहिः
दुर्बुद्धे! सुबुद्धे!
उच्चैः नीचैः
दुर्लभम् सुलभम्