1- पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-
2- प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) अहं वसुन्धराम् किं मन्ये?
उत्तरम्-अहं वसुन्धराम् कुटुम्बं मन्ये।
(ख) मम सहजा प्रकृति का अस्ति?
उत्तरम्-मम सहजा प्रकृति मैत्री अस्ति।
(ग) अहं कस्मात् कठिना भारतजनताSस्मि?
उत्तरम्-अहं कुलिशाद् कठिना भारतजनताSस्मि।
(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताSस्मि?
उत्तरम्-अहं मित्रस्य चक्षुषां संसारम् पश्यन्ती भारतजनताSस्मि।
3- प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) भारतजनताSहम् कैः परिपूता अस्मि?
उत्तरम्-भारतजनताSहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्मि।
(ख) समं जगत् कथं मुग्धमस्ति?
उत्तरम्-समं जगत् मम काव्यैः, गीतैः, नृत्यैः च मुग्धम् अस्ति।
(ग) अहं किं किं चिनोमि?
उत्तरम्-अहं प्रेयः श्रेयःच उभयं चिनोमि।
(घ) अहं कुत्र सदा दृश्ये?
उत्तरम्-अहं विश्वस्मिन् जगति सदा दृश्ये।
(घ) समं जगत् कैः कैः मुग्धम् अस्ति?
उत्तरम्-समं जगत् मम गीतैः, नृत्यैः, काव्यैश्च मुग्धम् अस्ति।
4- सन्धिविच्छेदं पूरयत-
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमाद् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्घम् = नृत्यैः + मुग्घम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता
5- विशेषण-विशेष्य पदानि मेलयत-
विशेषण-पदानि विशेष्य-पदानि
सुकुमारा भारतजनता
सहजा प्रकृतिः
विश्वस्मिन् जगति
समं जगत्
समस्ते संसारे
6- समानार्थकानि पदानि मेलयत-
जगति - संसारे
कुलिशात् - वज्रात्
प्रकृतिः - स्वभावः
चक्षुषा - नेत्रेण
तटिनी - नदी
वसुन्धराम् - पृथ्वीम्
7- उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत-
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि। न
(ख) समं जगत् मम काव्यैः मुग्धमस्ति। आम्
(ग) अहम् अविवेका भारतजनता अस्मि। न
(घ) अहं वसुंधराम् कुटुम्बं न मन्ये। न
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि। आम्