1- पाठे दत्तं गीतं लिखत।
2- अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) स्वकीयं साधनं किं भवति?
उत्तरम् - ______________
(ख) पथि के विषमाः प्रखराः?
उत्तरम् - ______________
(ग) सततं किं करणीयम्?
उत्तरम् - ______________
(घ) एतस्य गीतस्य रचयिता कः?
उत्तरम् - ______________
(ङ) सः कीदृशः कविः मन्यते?
उत्तरम् - ______________
3- मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
(निधेहि विधेहि जहीहि देहि भज चल कुरु)
यथा- त्वं पुरतः चरणं _________|
(क) त्वं विद्यालयं _________|
(ख) राष्ट्रे अनुरक्तिं _________|
(ग) मह्यं जलं _________|
(घ) मूढ! _________| धनागमतृष्णाम्।
(ङ) _________| गोविन्दम्।
(च) सततं ध्येयस्मरणं _________|
4- (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-
यथा-पुरतः चरणं निधेहि। आम्
(क) निजनिकेतनं गिरिशिखरे अस्ति। _________|
(ख) स्वकीयं बलं बाधकं भवति। _________|
(ग) पथि हिंस्राः पशवः न सन्ति। ________|
(घ) गमनं सुकरम् अस्ति। _________|
(ङ) सदैव अग्रे एव चलनीयम्। _________|
(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः - पुरतः
नगः - नागः
आरोहणम् - अवरोहणम्
विषमाः - समाः
परितः - ग्रामं _________ वनम् अस्ति।
पुरतः - विद्यालयस्य _________ उद्यानम् अस्ति।
नगः - हिमालयः विशालः_________ वर्तते।
नागः - वासुकिः _________वर्तते।
आरोहणम् - पर्वतस्य _________ सुकरम् नास्ति।
अवरोहणम् - पर्वतस्य _________कठिनं नास्ति।
विषमाः - मार्गे_________पाषाणाः सन्ति।
समाः - सन्ताः सुखदुःखे _________ भवन्ति।
5- मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
(एव खलु तथा परितः पुरतः सदा विना)
(क) विद्यालयस्य _________एकम् उद्यानम् अस्ति।
(ख) सत्यम् _________जयते।
(ग) किं भवान् स्नानं कृतवान् _________?
(घ) सः यथा चिन्तयति _________आचरति।
(ङ) ग्रामं _________ वृक्षाः सन्ति।
(च) विद्यां _________ जीवनं वृथा।
(छ) _________ भगवन्तं भज।
6- विलोमपदानि योजयत-
पुरतः _________
स्वकीयम् _________
भीतिः _________
अनुरक्तिः _________
गमनम् _________
7- (अ) लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत-
लट्लकारे लोट्लकारे विधिलिङ्लकारे
यथा -पठति पठतु पठेत्
खेलसि _________ _________
खादन्ति _________ _________
पिबामि _________ _________
हसतः _________ _________
नयामः _________ _________
(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
यथा - गिरिशिखर (सप्तमी-एकवचने)- गिरिशिखरे
पथिन् (सप्तमी-एकवचने) - ___________
राष्ट्र (चतुर्थी-एकवचने) - ___________
पाषाण (सप्तमी-एकवचने) - ___________
यान (द्वितीया-बहुवचने) - ___________
शक्ति (प्रथमा-एकवचने) - ___________
पशु (सप्तमी-बहुवचने) - ___________