1-उच्चारणं कुरुत-
तरंगै: मत्स्यजीविनः विदेशिपर्यटकेभ्यः
संगमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बंगोपसागरः चन्द्रोदयः
2- अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
(क) जनाः काभिः जलविहारं कुर्वन्ति?
उत्तरम्- _____________________________________________________
(ख) भारतस्य दीर्घतमः समुद्रतटः कः?
उत्तरम्- _____________________________________________________
(ग) जनाः कुत्र स्वैरं विहरन्ति?
उत्तरम्- _____________________________________________________
(घ) बालकाः बालुकाभिः किं रचयन्ति?
उत्तरम्- _____________________________________________________
(घ) कोच्चितटः केभ्यः ज्ञायते?
उत्तरम्- _____________________________________________________
3- मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
बंगोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा संगमः
(क) कन्याकुमारीतटे त्रयाणां सागराणां _______________ भवति।
(ख) भारतदेशः _______________ इति कथ्यते।
(ग) जनाः समुद्रतटं _______________ आगच्छन्ति।
(घ) बालेभ्यः _______________ रोचते।
(घ) भारतस्य पूर्वदिशायां _______________ अस्ति।
4- यथायोग्यं योजयत-
समुद्रतटः _______________
क्रीडनकम् _______________
दुग्धम् _______________
दीपकः _______________
विद्या _______________
5- तृतीयाविभक्तिप्रयोगेण रितक्तस्थानानि पूरयत-
यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
(क) बालकाः _______________सह पठन्ति। (बालिका)
(ऽ) तडागः _______________ विभाति। (कमल)
(ग) अहमपि _______________ खेलामि। (कन्दुक)
(घ) अश्वाः _______________सह धावन्ति। (अश्व)
(घ) मृगाः _______________ सह चरन्ति। (मृग)
6- अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।
यथा- 1- रहीमः मित्रेण सह क्रीडति।
2- रहीमः द्विचक्रिकया आपणं गच्छति।
3- रहीमः कलमेन पत्रं लिखति।
4- रहीमः हस्तेन कन्दुकं क्षिपति।
5- रहीमः नौकया जलविहारं करोति।
6- रहीमः चषकेन जलं पिबति।
7- रहीमः तूलिकया चित्रं रचयति।
8- रहीमः वायुयानेन ह्यः आगच्छत्।
7-कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
(क) धनिकः निर्धनाय धनं ददाति। (निर्धनम् / निर्धनाय)
(ख) बालः पठनाय विद्यालयं गच्छति। (पठनाय / पठनेन)
(ग) सज्जनाः परोपकाराय जीवन्ति। (परोपकारम् / परोपकाराय)
(घ) प्रधानाचार्यः छात्रेभ्यः पारितोषिकं यच्छति। (छात्रणाम् / छात्रेभ्यः)
(घ) शिक्षकाय नमः। (शिक्षकाय / शिक्षकम्)