https://docs.google.com/forms/d/e/1FAIpQLSd6uklFt5POflWkzHgo2zhxwUP5AnUAAjFrEqfis06oWoWS1Q/viewform?vc=0&c=0&w=1
1- एकपदेन उत्तरं लिखत-
(क) व्याधस्य नाम किम् आसीत्?
उत्तरम् - __________________________
(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
उत्तरम् - __________________________
(ग) कस्मै किमपि अकार्यं न भवति?
उत्तरम् - __________________________
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
उत्तरम् - __________________________
(घ) सर्वः किं समीहते?
उत्तरम् - __________________________
(च) निःसहायो व्याध्रः किमयाचत?
उत्तरम् - __________________________
2- पूर्णवाक्येन उत्तरत-
(क) चञ्चलेन वने किं कृतम्?
उत्तरम् - __________________________
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उत्तरम् - __________________________
(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
उत्तरम् - __________________________
(घ) चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान्?
उत्तरम् - __________________________
(घ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तरम् - __________________________
3- अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-
कः/का कं/कां
यथा - इदानीम् अहं त्वां खादिष्यामि। __________________________
(क) कल्याणं भवतु ते। __________________________
(ख) जनाः मयि स्नानं कुर्वन्ति। __________________________
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम् । __________________________ (घ) यत्र कुत्रपि छेदनं कुर्वन्ति। __________________________
(घ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। __________________________
4- रेखांकित पदमाधृत्य प्रश्ननिर्माण-
(क) व्याधः व्याघ्रं जालात् बहिः निरसारयत्।
उत्तरम् - __________________________
(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।
उत्तरम् - __________________________
(ग) व्याधः लोमशिकायै निखिलां कथां न्यवेदयत्।
उत्तरम् - __________________________
(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
उत्तरम् - __________________________
(घ) व्याधः नद्याः जलेन व्याघ्रस्य पिपासामशमयत्।
उत्तरम् - __________________________
5-मञ्जूषातः पदानि चित्वा कथां पूरयत-
(वृद्धः कृतवान् अकस्मात् दृष्ट्वा मोचयितुम्
साटृहासम् क्षुद्रः तर्हि स्वकीयैः कर्तनम् )
एकस्मिन् वने एकः _____________व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं ________________ किन्तु जालात् मुक्त: नाभवत्। ___________ तत्र एकः मूषकः समागच्छत् बद्धं व्याघ्रं ____________सः तम् अवदत् -अहो! भवान् जाले बद्धः। अहं त्वां _______________ इच्छामि। तच्छ्रुत्वा व्याघ्रः ______________अवदत् -अरे! त्वं __________ जीवः मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ____________अहं त्वां न हनिष्यामि। मूषकः ________________ लघुदन्तैः तज्जालस्य ____________कृत्वा तं व्याघ्रं बहिः कृतवान्।
6- यथानिर्देशमुत्तरत-
(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् - अस्मिन् वाक्ये विशेषणपदं किम्?
उत्तरम् - _____________________________________________________________
(ख) अहं त्वत्कृते धर्मम् आचरितवान् - अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम् - _____________________________________________________________
(ग) ‘सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरम् - _____________________________________________________________
(घ) सा सहसा चञ्चलमुपसृत्य कथयति - वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
उत्तरम् - _____________________________________________________________
(घ) ‘का वार्ता? माम् अपि विज्ञापय’ - अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तरम् - _____________________________________________________________
7- (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् द्विवचनम् बहुवचनम्
यथा- मातृ (प्रथमा) __________________________
स्वसृ (प्रथमा) __________________________
मातृ (तृतीया) __________________________
स्वसृ (तृतीया) __________________________
स्वसृ (सप्तमी) __________________________
मातृ (सप्तमी) __________________________
स्वसृ (षष्ठी) __________________________
मातृ (षष्ठी) __________________________
(आ) धातुं प्रत्ययं च लिखत-
पदानि = धातुः प्रत्ययः
यथा- गन्तुम् = गम् + तुमुन्
द्रष्टुम् = __________________________
करणीय = __________________________
पातुम् = __________________________
खादितुम् = __________________________
कृत्वा = __________________________