पञ्चदश पाठः – लालनगीतम्
2. एकपदेन उत्तरत-
(क) का विहसति?
उत्तरम्- धरणी विहसति।
(ख) किम् विकसति?
उत्तरम्- कमलम् विकसति।
(ग) व्याघ्रः कुत्र गर्जति?
उत्तरम्- व्याघ्रः विपिने गर्जति।
(घ) हरिणः किं खादति?
उत्तरम्- हरिणः नवघासम् खादति।
(ङ) मन्दं कः गच्छति?
उत्तरम्- मन्दं उष्ट्रः गच्छति।
3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) सलिले नौका सेलति।
उत्तरम्- सलिले का सेलति?
(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।
उत्तरम्- कुतः चित्रपतङ्गाः डयन्ते?
(ग) उष्ट्रः पृष्ठे भारं वहति।
उत्तरम्- कः पृष्ठे भारं वहति?
(घ) धावनसमये अश्वः किमपि न खादति।
उत्तरम्- कदा अश्वः किमपि न खादति?
(ङ) सूर्ये उदिते धऱणी विहसति।
उत्तरम्- कः उदिते धऱणी विहसति?
4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
पृथिवी देवालये जले वने मृगः भयङ्करम्
धरणी पृथिवी विपिने वने
करालम् भयङ्करम् हरिणः मृगः
सलिले जले मन्दिरे देवालये
5. विलोमपदानि मेलयत-
मन्दम् क्षिप्रम्
नीचैः उच्चैः
कठोरः स्निग्धम्
पुरातनम् नूतनम्
अपर्याप्तम् पर्याप्तम्
6. उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
(क) धावनसमये अश्वः खादति। न
(ख) उष्ट्रः पृष्ठे भारं न वहति। न
(ग) सिंहः नीचैः क्रोशति। न
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। आम्
(ङ) वने व्याघ्रः गर्जति। आम्
(च) हरिणः नवघासम् न खादति। न
7. अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) - चित्रपतङ्गाः
(क) भल्लुक: (तृतीया −एकवचने) - भल्लुकेन
(ख) उष्ट्र: (पञ्चमी − द्विवचने) - उष्ट्राभ्याम्
(ग) हरिण: (सप्तमी − बहुवचने) - हरिणेषु
(घ) व्याघ्र: (द्वितीया− एकवचने) - व्याघ्रम्
(ङ) घोटकराज: (सम्बोधन − एकवचने)- हे घोटकराज!
8. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
खगाः विकसन्ति कमलानि उदेति क्रीडन्ति
डयन्ते सूर्यः चित्रपतङ्गाः कूजन्ति बालाः
(क) सूर्य: उदेति।
(ख) खगा: कूजन्ति।
(ग) बाला: क्रीडन्ति।
(घ) कमलानि विकसन्ति।
(ङ) चित्रपतङ्गा: डयन्ते।