भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
ЧАСТЬ 6 सन्धि: sandhiḥ
6.1.1 सवर्णदीर्घसन्धिः savarṇadīrghasandhiḥ
6.1.3 वृद्धिसन्धिः vṛddhisandhiḥ
6.1.5 यान्तवान्तादेश-सन्धिः yāntavāntādeśa-sandhiḥ
6.1.6 पूर्वरूपसन्धिः pūrvarūpasandhiḥ
6.1.7 पररूपसन्धिः pararūpasandhiḥ
6.1.8 प्रकृतिभावः prakṛtibhāvaḥ
6.2 विसर्गसन्धि: visargasandhiḥ
6.2.1 विसर्गस्य सकारादेशः visargasya sakārādeśaḥ, जिह्वामूलीयादयः jihvāmūlīyādayaḥ
6.2.2 विसर्गस्य रेफादेशः visargasya rephādeśaḥ
6.2.3 विसर्गस्य लोपः visargasya lopaḥ
6.2.4 विसर्गस्य उत्वम् visargasya utvam
6.3 व्यञ्जनसन्धि: vyañjanasandhiḥ
6.3.1 जश्त्वसन्धिः jaśtvasandhiḥ
6.3.2 चर्त्वसन्धिः cartvasandhiḥ
6.3.3 श्चुत्वसन्धिः ścutvasandhiḥ
6.3.4 ष्टुत्वसन्धिः ṣṭutvasandhiḥ
6.3.5 अनुनासिकसन्धिः anunāsikasandhiḥ
6.3.6 अनुस्वारसन्धिः anusvārasandhiḥ
6.3.7 परसवर्णसन्धिः parasavarṇasandhiḥ
6.3.8 ङमुडागमसन्धिः ṅamuḍāgamasandhiḥ
6.3.9 पूर्वसवर्णसन्धिः pūrvasavarṇasandhiḥ
6.3.10 छत्वसन्धिः chatvasandhiḥ
6.3.11 तुगागमसन्धिः tugāgamasandhiḥ
6.3.12 सत्वसन्धिः satvasandhiḥ
6.3.13 Общий обзор व्यञ्जनसन्धि: vyañjanasandhiḥ и дополнительные правила
लघुसिद्धान्तकौमुदी भागः – 1 संज्ञा, सन्धिश्च
Master the Basics of Paninian Grammar through Laghu Siddhanta Kaumudi
Необходимый курс для тех, кто хочет изучить основы грамматики Панини - это курс по Лагху-Сиддханта-Каумуди
Лагху-Сиддханта-Каумуди - это сокращенный и вводный курс к Аштаадхйа - вйакаран-сутрам Панини.
В Лагху-Сиддханта-Каумуди содержится около 1200 основных сутр, что составляет 30% от Аштаадхйайи, в которой содержится около 4000 сутр.
Всего в ЛСК 60 глав, основные темы -
१) संज्ञाप्रकरणम् saṃjñāprakaraṇam
२) सन्धिप्रकरणम् (३) sandhiprakaraṇam (3)
३) शब्दप्रकरणम् (७) śabdaprakaraṇam (7)
४) तिङ्गन्तप्रकरणम् (१०) tiṅgantaprakaraṇam (10)
५) सनादयः (६) sanādayaḥ (6)
६) धतुसम्बद्धाः अन्यविचाराः (५) dhatusambaddhāḥ anyavicārāḥ (5)
७) कृदन्ताः (४) kṛdantāḥ (4)
८) विभक्त्यथः vibhaktyathaḥ
९) समासाः (६) samāsāḥ (6)
१०) तद्धिताः (१६) taddhitāḥ (16)
११) स्त्रीप्रत्ययाः strīpratyayāḥ
Посмотрите, пожалуйста, несколько видео о произношении
Произношение - видео с картинками (на Санскрите, но послушать можно всем, даже если не понимаете)
Панинийа-шикша. Фонетика санскрита - положение букв Санскритского алфавита в ротовой полости (Враджасундара прабу)
Все сандхи кратко с сайта https://nivedita2015.wordpress.com/sandhi/
Here is a summary of the Sandhis for immediate reference. You might arrive at this page from other texts in this site by clicking on the links to specific Sandhis. In the first portion of this page, the Sandhis are listed with a crude representation of the rules. More details are given in the next section. You may refer to either of the sections. ( Index is given at the end for quick access).
1. Summary with minimal details
स्वरसन्धिः (अच्-सन्धिः)
सवर्णदीर्घसन्धिः
{ अ आ } { इ ई } { उ ऊ } { ऋ } + सवर्णस्वरः = { आ ई ऊ ॠ }
गुणसन्धिः
{ अ आ } + { इ ई } { उ ऊ } { ऋ ॠ } { ऌ } = { ए ओ अर् अल् }
वृद्धिसन्धिः
{ अ आ } + { ए ऐ } { ओ औ } = { ऐ औ }
यण् सन्धिः
{ इ ई } { उ ऊ } { ऋ ॠ } { ऌ } + असवर्णस्वरः = { य् व् र् ल् }
यान्तवान्तादेशसन्धिः
{ ए } { ऐ } { ओ } { औ } + { स्वरः } = { अय् अव् आय् आव् }
पूर्वरूपसन्धिः (ऽ – avagraha symbol)
{ ए } { ओ } + { अ } = { ए } { ओ }
सो + अहम् = सोऽहम्
पररूपसन्धिः
{ अ } + { ए } { ओ } = { ए } { ओ }
प्रकृतिभावः
{ प्लुतशब्दाः / प्रगृह्यसंज्ञकशब्दाः} + { स्वरः } = { प्लुतशब्दाः / प्रगृह्यसंज्ञकशब्दाः} + { स्वरः } mandatory
{ इ/ई उ/ऊ ऋ ऌ } + { स्वरः (not same) } = { इ उ ऋ ऌ } + { स्वरः (not same) } optional
{ अ इ उ ऋ ऌ } + { ऋ } = { अ इ उ ऋ ऌ } + { ऋ } optional
निमित्ते सत्यपि सन्धिकार्यस्य अभावः प्रकृतिभावः इत्युच्यते।
व्यञ्जनसन्धिः (हल्-सन्धिः)
श्चुत्वसन्धिः
{ सकार + तवर्ग: } + { शकार: + चवर्गः } = { शकार: + चवर्गः }
( first varga changes to equivalent in the second varga ) (order can be reversed also )
{ त } + { च … ञ श } or { च … ञ श } + { त } –> { च }
{ स } + { च … ञ श } or { च … ञ श } + { स } –> { श }
सत् + चित् = सच्चित्
ष्टुत्वसन्धिः
{ सकार + तवर्ग: } + { षकार: + टवर्गः } = { षकार: + टवर्गः }
( first varga changes to equivalent in the second varga ) (order can be reversed also )
{ त } + { ट … ण ष } or { ट … ण ष } + { त } –> { ट }
तत् + टीका = तट्टीका
जश्त्वसन्धिः
वर्गीयव्यञ्जनानि + { स्वरः / मृदुव्यञ्जनानि ) = ग् ज् ड् द् ब्
{ 1, 2, 3, 4 } + { स्वरः {3, 4, 5} य र ल व ह } = { 3rd of first } + {second}
जगत् + गुरु = जगद्गुरु
चर्त्वसन्धिः
वर्गीयव्यञ्जनानि + कर्कशव्यञ्जनानि = क् च् ट् त् प्
{ 1, 2, 3, 4 } + { 1, 2, श ष स ) = { 1st of first } + {second}
विपद् + कालः = विपत्कालः
परसवर्णसन्धिः
अनुस्वारः + व्यञ्जनम् (except श ष स ह ) = { 5th of second } + {second}
शं + करः = शङ्गरः
{ त् थ् द् ध् } + ल = ल्ल | न् + ल = ँल्ल
तत् + लयः = तल्लयः
अनुनासिकसन्धिः
Optional वर्गीयव्यञ्जनानि + अनुनासिका = { 5th of first } + {second}
जगत् + माता = जगन्माता
Mandatory when the second part is a suffix starting with अनुनासिका like मयम्, मात्रम् |
तद् + मात्रम् = तन्मात्रम्
ङमुडागमसन्धिः
{ ह्रस्वस्वरः } + { ङ ण न } + स्वरः –> 2 { ङ ण न }
गच्छन् + अस्ति = गच्छन्नस्ति
अनुस्वारसन्धिः
{ म } + { व्यञ्जनम् } = ं + { व्यञ्जनम् }
अहम् प्रातः = अहं प्रातः
पूर्वसवर्णसन्धिः
{ 3rd } + { ह } = { 3rd } + { 4th }
जश्त्वसन्धिः which changes the first part from { 1 2 3 4 } to 3rd could precede this sandhi. This sandhi is optional.
जगत् + हिताय = जगद् + हिताय (जश्त्वसन्धिः) |
जगद् + हिताय = जगद् + धिताय (पूर्वसवर्णसन्धिः) |
छत्वसन्धिः
{ वर्गीय-व्यञ्जनम् } + श् + { स्वरः ह य व र } = { } + { छ् } + { }
This sandhi is optional.
उत् + श्वासः = उच् + श्वासः – श्चुत्वसन्धिः |
उच् + श् + वासः = उच् + छ् + वासः – छत्वसन्धिः |
सत्वसन्धिः
{ न् } + { च, छ, ट, ठ, त, थ } = { ◌ँस् / ◌ंस् } + { च, छ, ट, ठ, त, थ }
उदा. तान् + तान् = ताँस्तान् / तांस्तान् |
{ सम् } + {स्कृ} = { सँस्कर्तृ / संस्कर्तृ }
उदा. सम् + स्कृतम् = सँस्कृतम् / संस्कृतम्
यवलोपसन्धिः
[{ अ / आ } + { य् / व् }] + { स्वरः / 3, 4, 5 / य र ल व }, then { य् / व् } लोपः
उदा. मोदिष्ये इति = मूदिष्ययिति / मोदिष्य इति [ यान्तवान्तादेशसन्धिः भवति | अनन्तरं विकल्पेन यकारस्य लोपः, प्रकृति भावः च ]
तुगागमसन्धिः
{ ह्रस्वस्वरः } + { छ् } –> { ह्रस्वस्वरः } + { त् } + { छ् }
उदा. संस्कृत + छात्रा = संस्कृतच्छात्रा |
{ दीर्घस्वरः } + { छ् } –> { ह्रस्वस्वरः } + { च्छ् } – पदान्ते विकल्पेन |
उदा. सा + छाया = साछाया / साच्छाया
रुत्वम्
{ स् } + { } –> { र् } + { }
उदा. धनुस् + अनुरञ्जितः = धनुरनुरञ्जितः |
रुँ-इत्यस्य उत्वाम्
अ + { रुँ } + { मृदुव्यञ्जनानि } = अ + { उ } + { मृदुव्यञ्जनानि }
उदा. तपस् + वनम् = तपोवनम्
विसर्गसन्धिः
नियमाः
अ + { : } + { अ }, उकारादेशः|ओकारः + अकारलोपः, यतः गुणसन्धिः, पूर्वरूपसन्धिः |
अ + { : } + { ~अ स्वराः }, लोपः |
अ + { : } + { मृदुव्यञ्जनानि }, उकारादेशः|ओकारः, यतः गुणसन्धिः |
आ + { : } + { स्वराः / मृदुव्यञ्जनानि }, लोपः|
{~अ, ~आ, स्वराः } + { : } + { स्वराः / मृदुव्यञ्जनानि }, रेफादेशः |
{~अ, स्वराः } + { : } + { र् }, लोपः, पूर्वस्य दीर्घः |
{ अ अव्ययसंबन्धिनः } + { : } + { र् }, लोपः, पूर्वस्य दीर्घः |
{ अव्ययसंबन्धिनः } + { : } + { स्वराः / मृदुव्यञ्जनानि }, रेफादेशः |
{ ऋकारान्त-संभोधनम् } + { : } + { स्वराः / मृदुव्यञ्जनानि }, रेफादेशः |
{ } + { : } + { क / ख }, जिह्वामूलीयः विकल्पेन | { } + { : } + { क्ष }, सन्धिः नास्ति ।
{ } + { : } + { प / फ }, उपध्मानीयः विकल्पेन |
{ } + { : } + { कर्कशव्यञ्जनम् ~(क,ख,प,फ) }, सकारादेशः |
{ } + { : } + { त / थ / स }, सकारादेशः | सकारे विकल्पेन |
{ } + { : } + { च / छ / श }, सकारादेशः, शकारः, यतः श्चुत्वः | शकारे विकल्पेन |
{ } + { : } + { ट / ठ / ष }, सकारादेशः, षकारः, यतः ष्टुत्वः |षकारे विकल्पेन |
{ एषः / सः } + { : } + { ~अ }, लोपः |
सन्धिः अक्षरस्थरे भवति | “परः संनिकर्षः संहिता” (1|4|109) | वर्णानाम् आतिशयसान्निध्यम् संहितासंज्ञकं भवति ।अत्र सन्धिकार्यं भवति |
Types of transformations – शत्रुवत् आदेशः | मित्रवत् आगमः | अदर्शनं लोपः | प्रकृतिभावः |
Key Aspects of Sandhi – आदेशः | स्थानी (कुत्र आदेशः) | निमित्तम् (कदा आदेशः) |
Vibhakti in Sutras – आदेशः is indicated by the word in the प्रथमा vibhakti in the sutra | स्थानी is indicated by षष्ठी in the sutra | तृतीया indicates that the letter can be before or after | पञ्चमी usage in the sutras would mean after it i.e., परे |सप्तमी usage in the sutras would mean after it |
The sutras defining the sandhis extensively use pratyaahaaras based on the maheshwara sutraani – अ इ उ (ण्) ऋ ऌ (क्) ए ओ (ङ्) ऐ औ (च्) य व र (ट्) ल (ण्) ञ म ङ ण न (म्) झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्) ख फ छ ठ थ च ट त (व्) क प (य्) श ष स (र्) ह (ल्) ।
स्वरसन्धिः
सवर्णदीर्घसन्धिः
{ अ आ } { इ ई } { उ ऊ } { ऋ } + सवर्णस्वरः = { आ ई ऊ ॠ }
“अकः सवर्णे दीर्घः” (6।1।101) | अक् = अ इ उ (ण्) ऋ ऌ (क्) | अच् = स्वराः = अ इ उ (ण्) ऋ ऌ (क्) ए ओ (ङ्) ऐ औ (च्) | अकः सवर्णे अचि परे दीर्घ एकादेशः स्यात् |अत्र अकः in षष्ठी indicates the स्थानी (कुत्र आदेशः) |
अ/आ , इ/ई , उ/ऊ , ऋ/ऋ , ऌ एतेभ्यः वणेर्भ्यः परः यदा सवर्णः भवति तदा एतयोः पूर्वपरयोः द्वयोः स्थाने दीर्घः एकादेशः भवति।
उदा. परम + आनन्दः = परमानन्दः |
गुणसन्धिः
{ अ आ } + { इ ई } { उ ऊ } { ऋ ॠ } { ऌ } = { ए ओ अर् अल् }
“आद्गुणः” (6|1|87) | आत् = अ आ | अवर्णात् परस्य अच्-वर्णे परे पूर्वपरयोः एकः गुणः आदेशः भवति । “अदेङ् गुणः” 1|1|2 | अत् = अ | एङ् = ए ओ (ङ्) | अत् एङ् गुणः | अ-ए-ओ-वर्णानाम् गुणसंज्ञा भवति ।
Although the sutra applies to all the svaras, only a limited set is taken here as in the case of others, सवर्णदीर्घसन्धिः and वृद्धिसन्धिः would apply.
अ/आ एताभ्यां वणार्भ्यां परे यदा इ/ई, उ/ऊ, ऋ/ॠ, ऌ वणार्ः भविन्त तदा पूवर्परयोः द्वयोः स्थाने क्रमेण ए, ओ, अर्, अल् आदेशाः भविन्त ।
उदा. राम + इति = रामेति |
वृद्धिसन्धिः
{ अ आ } + { ए ऐ } { ओ औ } = { ऐ औ }
“वृद्धिरादैच्” (1|1|1) | आदैच्च वृद्धिसंज्ञः स्यात् | “वृद्धिरेचि” (6|1|88) | आद् अचि परे वृद्धिः एकादेशः स्यात् |
अ/आ एताभ्यां वणार्भ्यां परौ यदा ए/ऐ इत्येतौ वर्णौ भवतः तदा एतयोः पूवर्परयोः द्वयोः स्थाने ऐ एकादेशः भवति। तथैव ओ/औ इत्येतयोः पूवर्परयोः द्वयोः स्थाने औ एकादेशः भवति |
उदा. एक + एकम् = एकैकम् |
यण् सन्धिः
{ इ ई } { उ ऊ } { ऋ ॠ } { ऌ } + असवर्णस्वरः = { य् व् र् ल् }
“इको यणचि” (6।1।77)| इक् = इ उ (ण्) ऋ ऌ (क्) | यण् = य व र (ट्) ल (ण्) । अच् = स्वराः = अ इ उ (ण्) ऋ ऌ (क्) ए ओ (ङ्) ऐ औ (च्) | इकः स्थाने यण् स्यात् असवर्णे अचि परे|
इ/ई, उ/ऊ, ऋ/ॠ, ऌ एतेभ्यः वणेर्भ्यः यदा असवणर्स्वरः परः भवति, तदा इ/ई स्थाने य्, उ/ऊ स्थाने व्, ऋ/ऋ स्थाने र्, ऌ स्थाने ल् वणार्ः आदेशाः भवन्ति ।
उदा. अपि + उवाच = अप्युवाच |
यान्तवान्तादेशसन्धिः
{ ए } { ऐ } { ओ } { औ } + { स्वरः } = { अय् अव् आय् आव् } + { स्वरः }
“एचोऽयवायावः” (6|1|78) | एच् = ए ओ (ङ्) ऐ औ (च्) |अच् = स्वराः = अ इ उ (ण्) ऋ ऌ (क्) ए ओ (ङ्) ऐ औ (च्) | एचः क्रमाद् अय् अव् आय् आव् एते स्युः अचि |
उदा. गुरोः + उत्साहः = गुरवुत्साहः
पूर्वरूपसन्धिः
( ऽ – avagraha symbol)
{ ए } { ओ } + { अ } = { ए } { ओ }
“एङः पदान्तादति” (6|1|109) | एङ् = ए ओ (ङ्) | अत् = अ | पदान्ताद् एङः अति परे पूर्वरूपम् एकादेशः स्यात् |
पदान्ते विद्यमानात् एकारात् ओकारात् वा परः यदा अकारः भवति तदा एतयोः पूवर्परयोः द्वयोः स्थाने एकारः वा ओकारः वा क्रमेण एकादेशः भवति। अत्र ऽ चिह्नम् एकारात् वा ओकारात् वा परं लिखन्ति।
उदा. सो + अहम् = सोऽहम्
पररूपसन्धिः
{ अ } + { ए } { ओ } = { ए } { ओ }
“एङि पररूपम्” (6|1|94) | एङ् = ए ओ (ङ्) | अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति ।
This is an exception to वृद्धिसन्धिः
अवणार्न्तात् उपसर्गात् परः यदा एकारादिः धातुः भवति तदा अकारस्य एकारस्य च द्वयोः स्थाने एकारः एकादेशः भवति । तथैव यदा ओकारादिः धातुः भवति, तदा ओकारः एकादेशः भवति |
उदा. उप + ओषति = उपोषति
प्रकृतिभावः
1. { प्लुतशब्दाः / प्रगृह्यसंज्ञकशब्दाः} + { स्वरः } = { प्लुतशब्दाः / प्रगृह्यसंज्ञकशब्दाः} + { स्वरः } mandatory
“ईदूदेद्द्विवचनं प्रगृह्यम्” (1|1|11) | द्विवचनस्य दीर्घ-ईकारान्तम्, दीर्घ-ऊकारान्तम् तथा एकारान्तम् रूपम् “प्रगृह्य” संज्ञकम् भवति । “अदसो मात्” (1|1|12) | “अदस्” शब्दस्य येषाम् रूपाणाम् अन्ते “मी” , “मू” उत “मे” इति विद्यते, तानि “प्रगृह्य” नाम्ना ज्ञायन्ते । “निपात एकाजनाङ्” (1|1|14) | “आङ्” इति वर्जयित्वा अन्ये एकाचः निपाताः प्रगृह्यसंज्ञकाः भवन्ति । “ओत्” (1|1|15) । ओकारान्तनिपाताः प्रगृह्यसंज्ञकाः सन्ति (e.g. ओ, अहो, हो, आहो) । “प्लुतप्रगृह्या अचि नित्यम्” (6|1|125) | प्लुतशब्दाः प्रगृह्यसंज्ञकशब्दाः च अच्-वर्णे परे प्रकृत्या भवन्ति ।
उदा. मुनी एतौ = मुनी एतौ |
2. { इ/ई उ/ऊ ऋ ऌ } + { स्वरः (not same) } = { इ उ ऋ ऌ } + { स्वरः (not same) }
“इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च” (6|1|127) | इक् = इ उ (ण्) ऋ ऌ (क्) | शाकल्यस्य मतेन – पदान्त-इक्-वर्णस्य असवर्णे अचि परे प्रकृतिभावः तथा ह्रस्वादेशः भवति ।
उदा. चक्री + अत्र = चक्रि अत्र |
3. { अ इ उ ऋ ऌ } + { ऋ } = { अ इ उ ऋ ऌ } + { ऋ }
“ऋत्यकः” (6|1|128) | अक् = अ इ उ (ण्) ऋ ऌ (क्) | शाकल्यस्य मतेन, पदान्त-अक्-वर्णस्य असवर्णे ऋकारे परे प्रकृतिभावः भवति ।
उदा. ब्रह्मा + ऋषिः = ब्रह्माऋषिः |
व्यञ्जनसन्धिः
व्यञ्जनाक्षरे परिवर्तनं भवति |
श्चुत्वसन्धिः
{ त … न } + { च … ञ, श } or { च … ञ, श } + { त … न }, then { त … न } –> { च … ञ }
{ स } + { च … ञ, श } or { च … ञ, श } + { स }, then { स } –> { श }
{ सकार / तवर्ग: } + { शकार: / चवर्गः }, then { सकार / तवर्ग: } –> { शकार: / चवर्गः }
(त varga changes to equivalent in the च varga) (order of addition can be reversed also )
“स्तोः श्चुना श्चुः” (8|4|40) | चु = च छ ज झ ञ् | सकार-तवर्गयोः शकार-चवर्गाभ्यां योगे शकार-चवर्गौ स्तः |
सकारस्य शकार-चवर्गाभ्यां यदा योगः भवति तदा तस्य सकारस्य स्थाने
शकारः आदेशः। तथैव तवर्गस्य यदा शकार-चवर्गाभ्यां योगः भवति तदा तस्य तवर्गस्य स्थाने चवर्गः आदेशः।
Note: जश्त्वसन्धिः should be applied before श्चुत्वसन्धिः ।
Note: श्चुना in तृतीया indicates that the letter can be before or after. पञ्चमी usage in the sutras would mean “after”.
उदा. सत् + चित् = सच्चित्
Exception:
“शात्” (8|4|44) | शकारात् परस्य तवर्गीयवर्णस्य श्चुत्वम् न भवति ।
{श्} + {त वर्गः } = {श्} + {त वर्गः }
उदा. प्रश् + नः = प्रश्नः, without न undergoing transformation. Due to another sutra, which applies on the other letters in the त varga, the effect of this sutra is seen only on न.
ष्टुत्वसन्धिः
{ त … न } + { ट … ण, ष } or { ट … ण, ष } + { त … न } –> { ट … ण }
{ सकार / तवर्ग: } + { षकार: / टवर्गः }, then { सकार / तवर्ग: } = { षकार: / टवर्गः }
( त varga changes to equivalent in the ट varga ) (order can be reversed also )
“ष्टुना ष्टुः” (8|4|41)| टु = ट ठ ड ढ ण | सकार-तवर्गयोः षकार-टवर्गाभ्यां योगे षकार-टवर्गौ स्तः ।
सकारस्य षकार-टवर्गाभ्यां यदा योगः भवति तदा तस्य सकारस्य स्थाने
षकारः आदेशः । तथैव तवर्गस्य यदा षकार-टवर्गाभ्यां योगः भवति तदा तस्य तवर्गस्य स्थाने टवर्गः आदेशः |
Note: ष्टुना in तृतीया indicates that the letter can be before or after. पञ्चमी usage in the sutras would mean “after”.
उदा. तत् + टीका = तट्टीका ।
जश्त्वसन्धिः
वर्गीयव्यञ्जनानि + { स्वरः / मृदुव्यञ्जनानि } = तत्तद्वगीर्यतृतीयव्यञ्जनम् (जश् = ग् ज् ड् द् ब्) + { स्वरः / मृदुव्यञ्जनानि }
{ 1, 2, 3, 4 } + { स्वरः {3, 4, 5} य र ल व ह }, then { 1, 2, 3, 4 } –> { its 3rd}
“झलां जशोऽन्ते” (8।2।39)| झल् = झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्) ख फ छ ठ थ च ट त (व्) क प (य्) श ष स (र्) ह (ल्) | जश् = ज ब ग ड द (श्) | पदान्ते झलां जशः स्युः | पदान्ते विद्यमानस्य झल्-वर्णस्य जश्-आदेशः भवति ।
पञ्चमव्यञ्जनान् वर्जयित्वा पदान्ते विद्यमानानां वर्गीयव्यञ्जनानां परे यदा स्वरः वा मृदुव्यञ्जनं वा भवति (हशि परे भवति) तदा वर्गीयव्यञ्जनानां स्थाने तत्तद्वर्गाणां तृतीयं व्यञ्जनम् आदेशः भवति।
“झलां जश् झिश” (8।4।53) | झश् = झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्)|झल्-वर्णस्य झश्-वर्णे परे जश्-वर्णादेशः भवति ।
Detailed Notes: As per the sutras,
(a) पदान्त {1,2,3,4} + {x} = {3} + {x}
(a.1) In case of x = {1,2, श्, ष्, स्}, since चर्त्वसन्धिः can apply, hence the {3} gets converted to {1} –
पदान्त {1,2,3,4} + {1, 2, श् ष् स् } –> {3} + {1, 2, श् ष् स् } –> {1} + {1, 2, श् ष् स् }
(a.2) For the remaining, {3} will be retained.
पदान्त {1,2,3,4} + {स्वरः, 3, 4, 5 य्, र्, ल्, व्, ह्} –> {3} + {स्वरः, 3, 4, 5 य्, र्, ल्, व्, ह्}(b) Where not पदान्त {1,2,3,4} + {3,4}, then {1,2,3,4} –> {its 3}
Note: जश्त्वसन्धिः should be applied before श्चुत्वसन्धिः ।
उदा. जगत् + गुरु = जगद्गुरु
चर्त्वसन्धिः
वर्गीयव्यञ्जनानि + कर्कशव्यञ्जनानि = तत्तद्वगीर्यप्रथमव्यञ्जनम् (क् च् ट् त् प्) + कर्कशव्यञ्जनानि
{ 1, 2, 3, 4 } + { 1, 2, श ष स ), then { 1, 2, 3, 4 } –> { its 1st }
“खरि च” (8|4|55)| झल् = झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्) ख फ छ ठ थ च ट त (व्) क प (य्) श ष स (र्) ह (ल्) | खर् = ख फ छ ठ थ च ट त (व्) क प (य्) श ष स (र्) | चर् = च ट त (व्) क प (य्) श ष स (र्) | झल्-वर्णस्य खर्-वर्णे परे चर्त्वम् भवति ।
पञ्चमव्यञ्जनान् वर्जयित्वा पदान्ते विद्यमानानां वर्गीयव्यञ्जनानां परे यदा कर्कशव्यञ्जनं भवति ( खर् परे भवति) तदा वर्गीयव्यञ्जनानां स्थाने तत्तद्वर्गाणां प्रथमं व्यञ्जनम् आदेशः भवति।
उदा. विपद् + कालः = विपत्कालः
परसवर्णसन्धिः
अनुस्वारः + वर्गीयव्यञ्जनानि then अनुस्वारः –>{ वर्गस्य 5th}
{ं} + { 1, 2, 3, 4, 5}, then {ं} –> {5}
{ त् थ् द् ध् } + ल = ल्ल | न् + ल = ँल्ल
“अनुस्वारस्य ययि परसवर्णः” (8|4|58) | यय् = य व र (ट्) ल (ण्) ञ म ङ ण न (म्) झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्) ख फ छ ठ थ च ट त (व्) क प (य्) । अनुस्वारस्य यय्-वर्णे परे परसवर्णादेशः भवति ।
यदा अनुस्वारात् परे वर्गीयव्यञ्जनानि भवन्ति, तदा तस्य अनुस्वारस्य स्थाने तत्तद्वगर्स्य पञ्चमः (अनुनासिकः) वर्णः आदेशः भवति। यदा अनुस्वारात् परे य् व् ल् इत्येतानि व्यञ्जनानि भवन्ति, तदा तस्य अनुस्वारस्य स्थाने क्रमशः यँ , वँ, लँ इत्येते अनुनासिक-अन्तस्थाः आदेशाः भवन्ति। पदे नित्यम्।
“वा पदान्तस्य” (8|4|59) | पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे विकल्पेन अनुस्वारः भवति ।
यदा अनुस्वारः पदान्ते भवति तदा,अनुस्वारस्य स्थाने (ययि परे ) एते आदेशाः विकल्पेन भवन्ति।
पदान्ते विकल्पेन |
उदा. शं + करः = शङ्गरः ।
उदा. तत् + लयः = तल्लयः ।
अनुनासिकसन्धिः
Optional वर्गीयव्यञ्जनानि + अनुनासिका, then वर्गीयव्यञ्जनानि –> its 5th
{ 1, 2, 3, 4, 5 } + { 5 }, { 1, 2, 3, 4, 5 } –> { its 5th }
This is optional. In its absence, जश्त्वसन्धिः will apply.
Mandatory when the second part is a suffix starting with अनुनासिका like मयम्, मात्रम् |
“यरोऽनुनासिकेऽनुनासिको वा” (8|4|45) |यर् = य व र (ट्) ल (ण्) ञ म ङ ण न (म्) झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्) ख फ छ ठ थ च ट त (व्) क प (य्) श ष स (र्) | पदान्ते विद्यमानस्य यर्-वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकः भवति ।
पदान्ते विद्यमानां वर्गीयव्यञ्जनानां परे अनुनासिकव्यञ्जनानि भवन्ति चेत् , वर्गीयव्यञ्जनानां स्थाने तत्तद्वर्गीय-पञ्चम-वर्णः (अनुनासिकः) विकल्पेन
आदेशः भवति।
उदा. जगत् + माता = जगन्माता |
उदा. तद् + मात्रम् = तन्मात्रम् |
ङमुडागमसन्धिः
{ ह्रस्वस्वरः } + { ङ ण न } + स्वरः, { ङ ण न } –> 2 { ङ ण न }
“ङमो ह्रस्वादचि ङमुण्नित्यम्” (8|3|32) | ङम् = ङ ण न (म्) | ह्रस्वस्वरात् परः पदान्ते विद्यमानः यः ङ्/ण्/न् वर्णः, तस्मात् परस्य अच्-वर्णस्य क्रमेण ङुट् / णुट् / नुट् आगमः भवति ।
यदा ह्रस्वस्वरात् परे ङ्, ण्, न् वर्णाः भवन्ति, (एते ङ्, ण्, न् वर्णाः च पदान्ते भवन्ति) , एतेभ्यः ङ् ण् न् वर्णेभ्यः परे यदा स्वरवर्णः भवति, तदा ङ् ण् न् वर्णाः क्रमेण आगमाः भवन्ति। ङ् ण् न् इत्येतेषां द्विरुच्चारणं भवति इति अर्थः।
उदा. गच्छन् + अस्ति = गच्छन्नस्ति
अनुस्वारसन्धिः
{ म } + { व्यञ्जनम् } = ं + { व्यञ्जनम् }
“मोऽनुस्वारः” 8|3|23 | हल् = ह य व र (ट्) ल (ण्) ञ म ङ ण न (म्) झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्) ख फ छ ठ थ च ट त (व्) क प (य्) श ष स (र्) ह (ल्)| हली व्यञ्जने परे संहितायाः विवक्षायां पदान्तमकारस्य अनुस्वारः भवति ।
यदा पदान्ते स्थितात् मकारात् परे व्यञ्जनं भवति तदा मकारस्य स्थाने अनुस्वारः आदेशः भवति ।
उदा. अहम् प्रातः = अहं प्रातः
पूर्वसवर्णसन्धिः
{ 3rd } + { ह }, then ह –> { 4th }
This could be followed by जश्त्वसन्धिः which changes the first part from { 1 2 3 4 } to 3rd. This sandhi is optional.
“झयो होऽन्यतरस्याम्” 8|4|62 | झय् = झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्) ख फ छ ठ थ च ट त (व्) क प (य्) | झय्-वर्णात् परस्य हकारस्य विकल्पेन पूर्वसवर्णः (वर्गचतुर्थः) आदेशः भवति ।
ञ् , म् , ङ् , ण् , न् , इत्येतान् वर्जयित्वा अवशिष्टेभ्यः वर्गीयव्यञ्जनेभ्यःपरस्य हकारस्य स्थाने पूवर्सवर्णः (तत्तद्वगर्चतुथर्वर्णः) आदेशः भवति, विकल्पेन।
अतः पदान्तात् वर्गीयतृतीयव्यञ्जनात् (जशः) परस्य हकारस्य, तत्तद्वर्गीयचतुथर्व्यञ्जनं विकल्पेन आदेशः भवति।
Additional Notes: Though the sutra states 1,2,3 and 4, only 3 is being taken, since जश्त्वसन्धिः gets applied on 1,2 and 4, changing it to 3.
{1,2,4} + ह् —> {3} + ह् –> {3} + {4}
उदा. जगत् + हिताय = जगद् + हिताय (जश्त्वसन्धिः) | जगद् + हिताय = जगद् + धिताय (पूर्वसवर्णसन्धिः) |
छत्वसन्धिः
{ वर्गीय-व्यञ्जनम् } + [ श् + { स्वरः ह य व र} ] = { } + { छ् } + { }
This sandhi is optional.
“शश्छोऽटि” 8|4|63 | पदान्तात् झयः शः छः वा अटि | झय् = झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्) ख फ छ ठ थ च ट त (व्) क प (य्) | अट् = अ इ उ (ण्) ऋ ऌ (क्) ए ओ (ङ्) ऐ औ (च्) ह य व र (ट्) |पदान्त-झय्-वर्णात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः भवति ।
उदा. उत् + श्वासः = उच् + श्वासः – श्चुत्वसन्धिः | उच् + श् + वासः = उच् + छ् + वासः – छत्वसन्धिः |
सत्वसन्धिः
{ न् } + { च, छ, ट, ठ, त, थ } = { ◌ँस् / ◌ंस् } + { च, छ, ट, ठ, त, थ }
“नश्छव्यप्रशान्” (8|3|7) | अम्परे छवि पदस्य नः रुँ, अप्रशान् | अम् = अ इ उ (ण्) ऋ ऌ (क्) ए ओ (ङ्) ऐ औ (च्) ह य व र (ट्) ल (ण्) ञ म ङ ण न (म्) | छव् = छ ठ थ च ट त (व्) |पदान्त-नकारस्य अम्परे छव्-वर्णे परे रुँत्वम् भवति । परन्तु प्रशान्-शब्दस्य न भवति ।
उदा. तान् + तान् = ताँस्तान् / तांस्तान् |
{ सम् } + {स्कृ} = { सँस्कर्तृ / संस्कर्तृ }
“समः सुटि” (8|3|5) | सम्-उपसर्गस्य मकारस्य सुट्-परे रुँ-आदेशः भवति ।
उदा. सम् + स्कृतम् = सँस्कृतम् / संस्कृतम्
यवलोपसन्धिः
[{ अ / आ } + { य् / व् }] + { स्वरः / 3, 4, 5 / य र ल व }, then { य् / व् } लोपः
“लोपः शाकल्यस्य” (8|3|19) | पदस्य अपूर्वयोः व्योः अशि शाकल्यस्य लोपः | अश् = अ इ उ (ण्) ऋ ऌ (क्) ए ओ (ङ्) ऐ औ (च्) ह य व र (ट्) ल (ण्) ञ म ङ ण न (म्) झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्) | पदान्ते विद्यमानस्य अवर्णात् परस्य वकार-यकारयोः अशि परे विकल्पेन लोपः भवति । Note that in cases of यान्तवान्तादेशसन्धिः , there will be अय्, आय्, अव्, आव् |After that, optionally, ya and va can be elided.
उदा. मोदिष्ये इति = मूदिष्ययिति / मोदिष्य इति [ यान्तवान्तादेशसन्धिः भवति | अनन्तरं विकल्पेन यकारस्य लोपः, प्रकृति भावः च ]
तुगागमसन्धिः
{ ह्रस्वस्वरः } + { छ् } –> { ह्रस्वस्वरः } + { त् } + { छ् }
Since त् –> द् by जश्त्वम्, द् –> ज् by श्चुत्वम्, ज् –> च् by चर्त्वम् , the resulting transformation is { ह्रस्वस्वरः } + { छ् } –> { ह्रस्वस्वरः } + { च्छ् } |
“छे च” (6|1|73) | ह्रस्वस्य छे तुक् संहितायाम् | ह्रस्वस्वरस्य संहितायाम् छकारे परे तुक्-आगमः भवति ।
उदा. संस्कृत + छात्रा = संस्कृतच्छात्रा |
{ दीर्घस्वरः } + { छ् } –> { ह्रस्वस्वरः } + { च्छ् } – पदान्ते विकल्पेन |
“पदान्ताद्वा” (6|1|76) | पदान्ते विद्यमानस्य दीर्घ-स्वरस्य छकारे परे संहितायाम् विकल्पेन तुगागमः भवति । यदि दीर्घस्वरः पदान्ते नास्ति, तर्हि “दीर्घात्” 6|1|75 इत्यनेन तुगागमः नित्यम् भवति |
उदा. सा + छाया = साछाया / साच्छाया
रुत्वम्
{ स् } + { } –> { र् } + { }
“ससजुषो रुः” (8|2|66) | पदान्ते विद्यमानस्य सकारस्य तथा सजुष्-शब्दस्य षकारस्य च रुँत्वं भवति ।
उदा. धनुस् + अनुरञ्जितः = धनुरनुरञ्जितः |
रुँ-इत्यस्य उत्वाम्
अ + { रुँ } + { मृदुव्यञ्जनानि } = अ + { उ } + { मृदुव्यञ्जनानि }
“हशि च” (6|1|114) | हश् = ह य व र (ट्) ल (ण्) ञ म ङ ण न (म्) झ भ (ञ्) घ ढ ध (ष्) ज ब ग ड द (श्) | अकारात्-परस्य रूँ-वर्णस्य हश्-वर्णे परे उत्वं भवति ।
उदा. तपस् + वनम् = तपोवनम्
तपस् + वनम्
→ तप + रुँ + वनम् [“ससजुषो रुः” (8|2|66) इति रुत्वम् ।]
→ तप + उ + वनम् [ “हशि च” (6|1|114) इति रुँ-इत्यस्य उत्वादेशः ।]
→ तपोवनम् [“आद्गुणः” (6|1|87) इति गुण-एकादेशः]
Note. In cases like रामोऽपि, we generally them take to be विसर्गस्य उकारादेशः, followed by गुणसन्धिः and पूर्वरूपसन्धिः | Actually, it is सकारस्य रुत्वम् and रुँ-इत्यस्य उत्वादेशः and not विसर्गस्य उकारादेशः | So, the Sandhis in that are विसर्गसन्धिः सकारादेशः, रुत्वम्, रुँ-इत्यस्य उत्वाम्, गुणसन्धिः, पूर्वरूपसन्धिः
विसर्गसन्धिः
नियमाः
अ + { : } + { अ }, उकारादेशः|ओकारः + अकारलोपः, यतः गुणसन्धिः, पूर्वरूपसन्धिः |
अ + { : } + { ~अ स्वराः }, लोपः |
अ + { : } + { मृदुव्यञ्जनानि }, उकारादेशः|ओकारः, यतः गुणसन्धिः |
आ + { : } + { स्वराः / मृदुव्यञ्जनानि }, लोपः|
{~अ, ~आ, स्वराः } + { : } + { स्वराः / मृदुव्यञ्जनानि }, रेफादेशः |
{~अ, स्वराः } + { : } + { र् }, लोपः, पूर्वस्य दीर्घः |
{ अ अव्ययसंबन्धी } + { : } + { र् }, लोपः, पूर्वस्य दीर्घः |
{ अव्ययसंबन्धी } + { : } + { स्वराः / मृदुव्यञ्जनानि }, रेफादेशः |
{ ऋकारान्त-संभोधनम् } + { : } + { स्वराः / मृदुव्यञ्जनानि }, रेफादेशः |
{ } + { : } + { क / ख }, जिह्वामूलीयः विकल्पेन |
{ } + { : } + { प / फ }, उपध्मानीयः विकल्पेन |
{ } + { : } + { कर्कशव्यञ्जनम् ~(क,ख,प,फ) }, सकारादेशः |
{ एषः / सः } + { : } + { ~अ }, लोपः |
उकारादेशः
अ + { : } + { अ }, उकारादेशः|ओकारः + अकारलोपः, यतः गुणसन्धिः, पूर्वरूपसन्धिः |
उदा. रामः + अपि –> राम + उ + अपि –> रामो + अपि –> रामोऽपि
अ + { : } + { मृदुव्यञ्जनानि }, उकारादेशः|ओकारः, यतः गुणसन्धिः |
उदा. रामः + गच्छति = राम + उ + गच्छति = रामोगच्छति |
सकारादेशः
यदा विसर्गात् परे क् , ख् , प् , फ् एतान् वर्जयित्वा अवशिष्टान् कर्कश व्यञ्जनानि परे भवन्ति तदा विसर्गस्य स्थाने सकारादेशः भवति ।
विसर्गः + कर्कशव्यञ्जनम् ( क,ख,प,फ वर्जयित्वा ) = सकाराः + कर्कशव्यञ्जनम् (क,ख,प,फ,वर्जयित्वा)
{ } + { : } + { कर्कशव्यञ्जनम् ~(क,ख,प,फ) (i.e., च छ ट ठ त थ श ष स) }, सकारादेशः |
उदा. ततः ततः = ततस्ततः | उदा. भक्तः + सेवते = भक्तस्सेवते / भक्तः सेवते |
उदा. रामः च = रामश्च | उदा. पयः + शीतलम् =पयश्शीतलम् / पयः शीतलम् |
उदा. डयमानः टिट्टिभः = डयमानष्टिट्टिभः| उदा. श्रीधरः + षष्ठः = श्रीधरष्षष्ठः / श्रीधरः षष्ठः |
रेफादेशः
अकारम्, आकारं च वर्जयित्वा अवशिष्टेभ्यः स्वरेभ्यः परस्य विसगर्स्य स्थाने रेफादेशः भवति, यदा विसर्गात् परे स्वराः वा मृदुव्यञ्जनानि वा भवन्ति |
अवर्णं वर्जयित्वा इतरे स्वराः + विसर्गः + स्वरः / मृदुव्यञ्जनम् = रेफादेशः
{~अ, ~आ, स्वराः } + { : } + { स्वराः / मृदुव्यञ्जनानि i.e., {3, 4, 5}, य र ल व ह }, रेफादेशः |
उदा. कर्मभिः न = कर्मभिर्न
{ अव्ययसंबन्धिनः } + { : } + { स्वराः / मृदुव्यञ्जनानि }, रेफादेशः |
उदा. पुनः + अत्र = पुनरत्र
{ ऋकारान्त-संभोधनम् } + { : } + { स्वराः / मृदुव्यञ्जनानि }, रेफादेशः |
उदा. पितः + वन्दे = पितर्वन्दे
लोपः
अ + { : } + { ~अ स्वराः }, लोपः |
उदा. शिवः आगच्छति = शिव आगच्छति |
आ + { : } + { स्वराः / मृदुव्यञ्जनानि }, लोपः|
उदा. बालकाः आगच्छन्ति = बालका आगच्छन्ति |
{~अ, स्वराः } + { : } + { र् }, लोपः, पूर्वस्य दीर्घः |
उदा. कविः रचयति = कवी रचयति |
{ अ अव्ययसंबन्धिनः } + { : } + { र् }, लोपः, पूर्वस्य दीर्घः |
उदा. पुनः रमते = पुना रमते |
{ एषः / सः } + { : } + { ~अ }, लोपः |
उदा. एषः रामः = एष रामः
जिह्वामूलीयः उपध्मानीयः
{ } + { : } + { क / ख }, जिह्वामूलीयः विकल्पेन |
visarga pronounced like क् (ik)
उदा. बालः + करोति = बाल (जिह्वामूलीयः) करोति / बालः करोति |
{ } + { : } + { प / फ }, उपध्मानीयः विकल्पेन |
visarga pronounced like फ् (if)
उदा. कृष्णः + पिबति = कृष्ण (उपध्मानीयः) पिबति / कृष्णः पिबति |
This page is not exhaustive in covering the Sandhis, though the most common ones are present.
Sandhi classes by Sri Karthikenyan
Detailed Explanation of all the sutras are available at ashtadhyayi.com/sutraani/
The book titled “सन्धिः”, by श्री. जि. महाबलेश्वरभट्टः published by Samskrita Bharati, priced at Rs. 25/-, available for online purchase at https://samskritabharati.in/bookstore
Index
स्वरसन्धिः (अच्-सन्धिः) :: सवर्णदीर्घसन्धिः गुणसन्धिः वृद्धिसन्धिः यण् सन्धिः यान्तवान्तादेशसन्धिः पूर्वरूपसन्धिः (ऽ – avagraha symbol) पररूपसन्धिः प्रकृतिभावः
व्यञ्जनसन्धिः (हल्-सन्धिः) :: श्चुत्वसन्धिः ष्टुत्वसन्धिः जश्त्वसन्धिः चर्त्वसन्धिः परसवर्णसन्धिः अनुनासिकसन्धिः ङमुडागमसन्धिः अनुस्वारसन्धिः पूर्वसवर्णसन्धिः छत्वसन्धिः सत्वसन्धिः यवलोपसन्धिः तुगागमसन्धिः रुत्वम् रुँ-इत्यस्य उत्वाम्
विसर्गसन्धिः :: विसर्गसन्धिः उकारादेशः विसर्गसन्धिः सकारादेशः विसर्गसन्धिः रेफादेशः विसर्गसन्धिः लोपः जिह्वामूलीयः उपध्मानीयः