6.1.5 यान्तवान्तादेश-सन्धिः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
6.1.5 यान्तवान्तादेश-सन्धिः
6.1.5 यान्तवान्तादेश-सन्धिः yāntavāntādeśa-sandhiḥ
यवलोपसन्धिः yavalopasandhiḥ Cутра Панини - लोपः शाकल्यस्य ८.३.१९ lopaḥ śākalyasya 8.3.19
После यान्तवान्तादेशसन्धिः yāntavāntādeśasandhiḥ часто происходит еще одна сандхи – यलोपः yalopaḥ. Посмотрите на эти два правила рядом -
उदाहरणानि परिशीलयतु udāharaṇāni pariśīlayatu - примеры проанализируйте
फले + इच्छा - फलयिच्छा / फल इच्छा phale + icchā - phalayicchā / phala icchā
जने + उत्कण्ठा = जनयुत्कण्ठा / जन उत्कण्ठा jane + utkaṇṭhā = janayutkaṇṭhā / jana utkaṇṭhā
तस्मै + एतत् = तस्मायेतत् / तस्मा एतत् tasmai + etat = tasmāyetat / tasmā etat
तस्यै + ओदनम् = तस्यायोदनम् / तस्या ओदनम् tasyai + odanam = tasyāyodanam / tasyā odanam
वै + इह = वायिह / वा इह vai + iha = vāyiha / vā iha
भानो + इह = भानविह / भान इह bhāno + iha = bhānaviha / bhāna iha
पुरुषौ आगच्छतः = पुरुषाव् + आगच्छतः = पुरुषावागच्छतः / पुरुषा आगच्छतः
puruṣau āgacchataḥ = puruṣāv + āgacchataḥ = puruṣāvāgacchataḥ / puruṣā āgacchataḥ
उदाहरणानि परिशीलयतु udāharaṇāni pariśīlayatu - примеры проанализируйте
ये + एते = य एते (ययेते) ye + ete = ya ete (yayete) (१.२३)
रथोपस्थे + उपाविशत् = रथोपस्थ उपाविशत् (रथोपस्थयुपाविशत्)
rathopasthe + upāviśat = rathopastha upāviśat (rathopasthayupāviśat) (१.४६)
योत्स्ये + इति = योत्स्य इति (योत्स्ययिति) yotsye + iti = yotsya iti (yotsyayiti) (२.९)
वर्तन्ते + इति = वर्तन्त इति (वर्तन्तयिति) vartante + iti = vartanta iti (vartantayiti) (३.२८)
पूजार्हावरिसूदन (२.४) = पूजार्हौ + अरिसूदन pūjārhāvarisūdana = pūjārhau + arisūdana
(पूजार्हा अरिसूदन pūjārhā arisūdana)
भूमावसपत्नम् (२.८) = भूमौ + असपत्नम् bhūmāvasapatnam = bhūmau + asapatnam
(भूमा असपत्नम् bhūmā asapatnam)
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षर: सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥
dvāv imau puruṣau loke kṣaraś cākṣara eva ca
kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate (15.16)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
двау — два; (м, 1.2)
имау — эти; (м, 1.2)
пурушау — живые существа; (м, 1.2)
локе — в мире; (м, 7.1)
кшарах̣ —меняющийся; (м, 1.1)
ча — и; (ав)
акшарах̣ — неизменное; (м, 1.1)
эва ча — и безусловно; (ав)
кшарах̣ — меняющийся; (м, 1.1)
сарва̄н̣и — все; (с, 1.3)
бхӯта̄ни — живые существа; (с, 1.3)
кӯт̣а-стхах̣ — сохраняющее единство; (м, 1.1)
акшарах̣ — неизменное; (м, 1.1)
учйате — называется (лаТ, кармаНи, 1.1)
अन्वय: anvayaḥ
लोके क्षरः च अक्षरः एव च (इति) इमौ पुरुषौ द्वौ। सर्वाणि भूतानि क्षरः कूटस्थः अक्षरः उच्यते।
loke kṣaraḥ ca akṣaraḥ eva ca (iti) imau puruṣau dvau| sarvāṇi bhūtāni kṣaraḥ kūṭasthaḥ akṣaraḥ ucyate|
यान्तवान्तादेशसन्धिः yāntavāntādeśasandhiḥ
द्वाविमौ - द्वौ + इमौ => द्व् + औ + इ + मौ => द्व् + आव् + इ + मौ => द्वाविमौ
dvāvimau - dvau + imau => dv + au + i + mau => dv + āv + i + mau => dvāvimau
अभ्यास: कथां पठतु परिशीलयतु च kathāṃ paṭhatu pariśīlayatu ca (БГ 17.1-10)
श्रद्धा, भोजनं च त्रिविधम्
अर्जुनः पृच्छति -
कृष्ण! ये शास्त्रविधिम् उत्सृज्य श्रद्धया यजन्ते, तेषां निष्ठा (स्थितिः) का ?
अच्युतः उत्तरं ददाति -
देहिनां स्वभावात् जाता श्रद्धा त्रिविधा भवति - सात्त्विकी, राजसी, तामसी इति। (२)
सात्त्विकाः जनाः देवान् यजन्ते, राजसाः जनाः यक्षान् राक्षसान् च यजन्ते, तामसाः जनाः प्रेतान् भूतान् च यजन्ते। (४)
दम्भ-अहङ्कार-संयुक्ताः काम-राग-बलान्विताः* अविवेकिनः अशास्त्रीयं घोरं तपः कुर्वन्ति, स्वशरीरे भूत-ग्रामं (पञ्चभूतम् इति) मां च पीडयन्ति। (*कामः - विषयेषु अभिलाषः, रागः - तेषु आसक्तिः, अभिनिवेशः) (५-६)
आहारः अपि त्रिविधः भवति।
ये आहाराः आयुष्यं, शक्तिं, आरोग्यं, चित्तप्रसादं, प्रीतिं च वर्धयन्ति, ते सात्त्विकाः आहाराः इति उच्यन्ते। (८)
ये आहाराः अतिकटवः, अत्यम्लाः, अतिलवणाः, अत्युष्णाः, तीक्ष्णाः, रूक्षाः, ये दुःखम् अनारोग्यं च जनयन्ति, ते आहाराः राजसानां प्रियाः भवन्ति। (९)
यत् भोजनं गतरसं, दुर्गन्धम्, अशुचि, अन्य-भुक्त-अवशिष्टं, दिन-अन्तर-पक्वं, तत् भोजनं तामसानां प्रियं भवति। (१०)
śraddhā, bhojanaṃ ca trividham
arjunaḥ pṛcchati -
kṛṣṇa! ye śāstravidhim utsṛjya śraddhayā yajante, teṣāṃ niṣṭhā (sthitiḥ) kā ?
acyutaḥ uttaraṃ dadāti -
dehināṃ svabhāvāt jātā śraddhā trividhā bhavati - sāttvikī, rājasī, tāmasī iti| (2)
sāttvikāḥ janāḥ devān yajante, rājasāḥ janāḥ yakṣān rākṣasān ca yajante, tāmasāḥ janāḥ pretān bhūtān ca yajante| (4)
dambha-ahaṅkāra-saṃyuktāḥ kāma-rāga-balānvitāḥ* avivekinaḥ aśāstrīyaṃ ghoraṃ tapaḥ kurvanti, svaśarīre bhūta-grāmaṃ (pañcabhūtam iti) māṃ ca pīḍayanti| (*kāmaḥ - viṣayeṣu abhilāṣaḥ, rāgaḥ - teṣu āsaktiḥ, abhiniveśaḥ) (5-6)
āhāraḥ api trividhaḥ bhavati|
ye āhārāḥ āyuṣyaṃ, śaktiṃ, ārogyaṃ, cittaprasādaṃ, prītiṃ ca vardhayanti, te sāttvikāḥ āhārāḥ iti ucyante| (8)
ye āhārāḥ atikaṭavaḥ, atyamlāḥ, atilavaṇāḥ, atyuṣṇāḥ, tīkṣṇāḥ, rūkṣāḥ, ye duḥkham anārogyaṃ ca janayanti, te āhārāḥ rājasānāṃ priyāḥ bhavanti| (9)
yat bhojanaṃ gatarasaṃ, durgandham, aśuci, anya-bhukta-avaśiṣṭaṃ, dina-antara-pakvaṃ, tat bhojanaṃ tāmasānāṃ priyaṃ bhavati| (10)
Три вида веры и еды
Арджуна спрашивает –
- Кришна! Те, кто отбросив предписания шастр поклоняются с верой, какова их вера (положение)?
Ачйута отвечает –
- У воплощенных живых существ бывает три виды веры согласно их природе – саттвичная, раджасичная и тамасичная. Люди в саттве поклоняются богам, люди в раджасе поклоняются якшам и ракшасам, люди в тамасе поклоняются духам (умершим).
Пребывая в гордыне и эгоизме, под действием камы и раги* невежественные люди совершают ужасные аскезы, не предписанные шастрами, (при этом) в своем теле они мучают материальные элементы [само тело] и Меня (*кама – желание вещей, рага – привязанность к вещам, абхинивеша (крайняя привязанность)).
Пища также бывает трех видов. Те (виды) пищи, что повышают продолжительность жизни, энергию, здоровье, приятны для ума и повышают радость, они называются саттвичными.
Те (виды) пищи, что очень горькие, очень кислые, очень соленые, очень горячие, сухие, те, что вызывают страдания и болезнь, они приятны (людям) в гуне раджаса.
Та еда, что потеряла вкус, плохо пахнет, нечиста, осталась от кого-то, приготовлена предыдущим днем, такая еда приятна людям в гуне тамаса.
Видеоурок
6.1.5 यान्तवान्तादेश-सन्धिः yāntavāntādeśa-sandhiḥ
Мультфильм по рассказу выше
17.1-10 श्रद्धा, भोजनं च त्रिविधम्
śraddhā, bhojanaṃ ca trividham