उपोद्घातः upodghātaḥ 

Введение в Бхагавад Гиту 

आदिशङ्कराचार्यः ādiśaṅkarācāryaḥ, 

перевод Свами Гамбхирананды 

आदिशङ्कराचार्यः ādiśaṅkarācāryaḥ (788—820) — индийский мыслитель, ведущий представитель веданты, мистик и поэт. На основе Упанишад организовал адвайта-веданту.

Его отец умер, когда Шанкаре исполнилось пять лет. В этом возрасте он приступил к изучению четырёх Вед, показав поразительные способности и вскоре превзошёл в учёности своих учителей. В возрасте восьми лет, когда истёк срок отпущенный изначально Шанкаре для земной жизни, на глазах матери его в реке схватил крокодил и отпустил только тогда, когда женщина согласилась, чтобы её сын стал санньясином. 

Шанкара отправился в поисках гуру на север Индии, где на берегах реки Нармады он встретил Говинду, ученика Гаудапады. Здесь Шанкара постиг основы адвайты, написал большинство шиваитских и вишнуитских гимнов, создал ряд философских трактатов. Шанкара, получив благословение своего учителя, за четыре года написал комментарии ко всем произведениям «тройного канона»: к «Брахма-сутрам» Бадараяны, «Бхагавад-гите» и основным Упанишадам. 

В процессе изучения Шанкара-бхашьи - комментария к Бхагавад Гите - мы будем использовать английский перевод Свами Гамбхирананды:

Swami Gambhirananda ( 1899 -1988 )


После окончания Шотландского церковного колледжа в Калькутте он присоединился к Ордену Рамакришны в мае 1923 года. Он принял санньясу от Свами Шивананды в 1928 году. Свами имел выдающийся послужной список в служении Организации. Он стал секретарем миссии Рамакришны Видьяпита Деогхара в 1926 году и оставался там до декабря 1935 года. Он изучал санскритские писания в Варанаси Адвайта Ашраме. Он был членом рабочего комитета Матха и миссии в 1936–41 и 1944–47 годах. За это время он в течение трех лет был редактором «Прабудха Бхарата». Позже, с 1953 по 1963 год, он был президентом Адвайта-ашрама Маявати.


Назначенный попечителем Ордена в марте 1947 года, он стал одним из помощников секретаря в апреле того же года. Он служил в этом качестве до 1953 года, а затем с 1963 по 1966 год. Затем он был избран генеральным секретарем Матха и миссии. Он был избран одним из вице-президентов в апреле 1979 года и оставался на этой должности, пока не стал одиннадцатым президентом Ордена в апреле 1985 года.

Свами был эрудированным учёным. Его английская версия десяти основных Упанишад, Бхагавад-гиты и Брахмасутры с комментариями Шанкары, а также бенгальская версия одиннадцати основных Упанишад, Ставакусуманджали, Сиддханта-Леша-Самграха, заслужила признание со всех сторон. Помимо переводов, он также опубликовал несколько оригинальных работ. Из них особого упоминания заслуживают «Святая Мать Шри Сарада Деви» и «История Рамакришны Матха и миссии Рамакришны» на английском языке, а также «Шри Ма Сарада Деви, Юганаяк Вивекананда» (в 3 томах) и Шри Рамакришна Бхактамалика на бенгали. Он также тщательно отредактировал Полное собрание сочинений Свами Вивекананды (в 8 томах), а также собрал и отредактировал «Апостолов Шри Рамакришны». Последние несколько лет он занимался переводом на английский язык комментария Мадхусудана Сарасвати к «Бхагавад-гите». Его вклад в Веданту и литературу Рамакришны-Вивекананды огромен.

उपोद्घातः upodghātaḥ opening statement


७.०० - स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोजनं सम्बन्धाद्यभिधानं च उपोद्घातः स उच्यते।

The mention of place where the discussion took place, the cause for it, the speaker of it, the listener of it and purpose of that the listener had in mind (to ask the speaker to speak), the mention of connection – (all these points put together)  are called उपोद्घातः ।

Упоминание места, где происходила дискуссия, причины ее, говорящий, слушатель и цель, которую слушатель имел в виду (прося говорящего выступить), упоминание связи (все эти нюансы, сложенные вместе) называются उपोद्घातः ।


मङ्गलाचरणम् maṅgalācaraṇam Вступительная мантра


नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् ।
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥


अन्वयः

नारायणः अव्यक्ताद् परः ।  अण्डम् अव्यक्तसम्भवम्। अण्डस्य तु अन्तः इमे लोकाः. सप्तद्वीपा मेदिनी च (भवन्ति)।

Om! Nārāyana is higher than the Unmanifest. The (Cosmic) Egg comes out of the Unmanifest. All these worlds, including the earth with its seven islands, are in the Egg. (1) 

अव्यक्तसम्भवम् - अव्यक्तात् सम्भवः यस्य [अण्डस्य] तद् अव्यक्तसंभवम् - बहुव्रीहिः

सप्तद्वीपा 

सप्त द्वीपानां समाहारः सप्तदीपाः - द्विगुः

सप्तद्वीपाः यस्याम् सा सप्तद्वीपा [मेदिनी] - बहुव्रीहिः

[1] It is a custom among Sanskrit writers to start their works auspiciously by invoking, saluting, or praying to their Chosen Deities, for the unhindered completion of their compositions. Pursuant to this tradition, Śankarācārya quotes a verse from a Smrti. Thereby he indirectly admits that Smrtis like the Visnu Purāna, Bhagavadgītā, etc. as well as Histories like the Mahābhārata are valid sources of spiritual knowledge.—Tr. 

The name Nārāyana is derived by the combination of two words, nāra and ayana, of which the former means those that are associated with nara and the latter means their goal. Nara refers to all the bodies, both moving and non-moving, and nāra stands for the individual Ātman(s), the reflections of the supreme Consciousness which remain in association with those bodies. Being the substratum of Ātman(s), their Ordainer and Inner Controller, the supreme Being or supreme Consciousness is called Nārāyana. From the phenomenal point of view, the supreme Being (Brahman) is called Bhagavān, who is associated with Māyā and possessed of omnipotence, omnipresence, and omniscience. 

The Unmanifest stands for Māyā, which is referred to in the Gītā as aksara, the immutable (15.16; Mu. 2.1.2). So, by saying, ‘Nārāyana is higher than the Unmanifest’, the text means that Nārāyana is none other than the transcendental Brahman. 

The Egg refers to the principle of Hiranyagarbha, whose body is constituted by the five elements (namely earth, water, fire, air, and space, in their subtlest forms) that emerge from the Unmanifest. 

‘All these worlds,’ and, so on refer to the body of Virāṭ, which is made up of the five elements in their gross, compounded forms. 

Traditionally, the commentators on scriptures clearly state their anubandha-catusṭaya (four unifying factors)—adhikārī (eligible person), visaya (subject-matter), saṁbandha (relationship between the eligible person and the subjectmatter), and prayojana (purpose); but where this has not been done, the annotator has to point them out. Thus, according to Ā.G. the subject-matter here is the identity of the individual Ātman(s) with the transcendental Brahman referred to by the word Nārāyana. The individual Ātman(s) hankering for Liberation are the persons eligible to pursue this subject. The relationship is that existing between this subject-matter and the eligible persons. The relationship can be of other kinds as well, like that between ends and means. The purpose is implied by the words, ‘higher than the Unmanifest’, which, by figure of speech, indicates that an eligible person goes beyond Māyā through the knowledge of the transcendental Brahman. 

उपोद्घातः upodghātaḥ Введение



स भगवान् सृष्ट्वेदं जगत् , तस्य च स्थितिं चिकीर्षुः, मरीच्यादीनग्रे सृष्ट्वा प्रजापतीन् , प्रवृत्तिलक्षणं धर्मं ग्राहयामास वेदोक्तम् । 

अन्वयः

सः भगवान् इदं जगत् सृष्ट्वा , तस्य च स्थितिं चिकीर्षुः , अग्रे मरीच्यादीन् प्रजापतीन् सृष्ट्वा , वेदोक्तं प्रवृत्तिलक्षणं धर्मं ग्राहयामास।

After projecting this world, and desiring to ensure its stability, He, the Bhagavān, first created the Prajāpatis, (2) namely Marīci and others, and made them follow the dharma (virtuous path) characterized by action (rites and duties) (3) as revealed in the Vedas. 

प्रवृत्तिलक्षणम् – प्रवृत्तिः लक्षणम् यस्य [धर्मस्य] सः, तम् - ब्रहुव्रीहिः

वेदोक्तम् – वेदैः उक्तः, तम् - तृतीयातत्पुरुषः 

[2] Prajāpati literally means the Master, Bhagavān, or Progenitor of creatures. Virāṭ is sometimes referred to as Prajāpati. The Purānas also state that from Virāṭ issued Brahmā, Visnu, and Śiva. Brahmā is also called Prajāpati. From him issued Marīci, Daksa, Manu, and others, who too are called Prajāpatis; each of them rule over the world for certain fixed periods called manvantara (4,320,000 human years).—Tr. 

[3] Such as sacrifices, charities, etc. 



ततोऽन्यांश्च सनकसनन्दनादीनुत्पाद्य, निवृत्तिलक्षणं धर्मं ज्ञानवैराग्यलक्षणं ग्राहयामास । 

अन्वयः

ततः अन्यान् च सनक-सनन्दनादीन् उत्पाद्य , ज्ञान-वैराग्य-लक्षणं निवृत्तिलक्षणं धर्मं ग्राहयामास।

And then, having created others, namely, Sanaka, Sanandana, etc., He made them espouse the dharma characterized by renunciation and distinguished by Knowledge and detachment. (4) 

निवृत्तिलक्षणम् - निवृत्तिः लक्षणं यस्य सः [धर्मः] - बहुव्रीहिः

ज्ञान-वैराग्य-लक्षणम् - 

ज्ञानं च वैराग्यं च ज्ञानवैरागये - द्वन्द्वः

ज्ञानवैरागये लक्षणं यस्य सः [धर्मः] - बहुव्रीहिः

[4] It has been stated that the primary subject-matter of the Gītā is the Bhagavān Himself. The secondary subject-matter consists of the Path of Renunciation and the Path of Activity as revealed in the Vedas. 



द्विविधो हि वेदोक्तो धर्मः, प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च, जगतः स्थितिकारणम् , प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः स धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोर्थिभिः अनुष्ठीयमानः। 

अन्वयः

प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च द्विविधो हि वेदोक्तो धर्मः (भवति) । सः धर्मः जगतः स्थितिकारणम् , प्राणिनां साक्षादभ्युदय-निःश्रेयसहेतुः , ब्राह्मणाद्यैः वर्णिभिः आश्रमिभिः च श्रेयः-अर्थिभिः अनुष्ठीयमानः ।

For, the dharma revealed in the Vedas is of two kinds—one characterized by action, and the other by renunciation [pravṛttilakṣaṇaḥ nivṛttilakṣaṇaḥ]. That dharma, which is meant for the stability of the world and is the direct means to both secular and spiritual welfare [sākṣād-abhyudaya-niḥśreyasa-hetuḥ] of living beings, continues to be followed [anuṣṭhīyamānaḥ] by Brāhmanas and others belonging to different castes and stages of life [brāhmaṇādyaiḥ varṇibhiḥ āśramibhiḥ ca], (5) who aspire after the highest [śreyaḥ-arthibhiḥ].

प्रवृत्तिलक्षणः - प्रवृत्तिः लक्षणं यस्य सः [धर्मः] - बहुव्रीहिः

स्थितिकारणम् - स्थितेः कारणम् - षष्ठीतत्पुरुषः

द्विविधः - द्वे विधे यस्य सः - बहुव्रीहिः

अभ्युदय-निःश्रेयसहेतुः 

अभितः उदयः अभ्युदयः - प्रादिसमासः

अभ्युदयः सः च निःश्रेयः च अभ्युदय-निःश्रेयसौ - द्वन्द्वसमासः

अभ्युदय-निःश्रेयसौ हेतू यस्य [धर्मस्य] सः धर्मः - बहुव्रीहिः

श्रेयोऽर्थिभिः  - श्रेयः अर्थयितुं शीलं यस्य णिनि + उपपदसमासश्च [श्रेयसः अर्थी as षष्ठीतत्पुरुषः is not wrong, but उपपद is better] 

[5] The four castes are Brāhmana, Ksatriya, Vaiśya and Śūdra. And the persons in the four stages of life are Celibates, Householders, those who repair to the forests (that is, leave home) (anchorites), and Mendicants.—Tr. 



दीर्घेण कालेन अनुष्ठातॄणां कामोद्भवात् हीयमान-विवेक-विज्ञान-हेतुकेन अधर्मेण अभिभूयमाने धर्मे, प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णुः भौमस्य ब्रह्मणो ब्राह्मणत्वस्य रक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णः किल सम्बभूव । 

अन्वयः (same as the sentence) 

When, after a long time [dīrgheṇa kālena], dharma became overpowered by adharma (vice) [adharmeṇa abhibhūyamāne dharme], and adharma increased [pravardhamāne ca adharme] owing to the deterioration of discriminative knowledge [hīyamāna-viveka-vijñāna-hetukena], caused by the rise of desire [kāmodbhavāt] in the minds of the followers (of this dharma) [anuṣṭhātṝṇāṃ], then, as tradition goes, Visnu, called Nārāyana, the Prime Mover [sa ādikartā nārāyaṇākhyo viṣṇuḥ], took birth [sambabhūva] — as a part (6) of Himself — as Krishna, (7) the son of Devaki by Vasudeva [devakyāṃ vasudevādaṃśena kṛṣṇaḥ kila], for the protection of Brāhminhood [brāhmaṇatvasya rakṣaṇārthaṃ] which is Brahman manifest on earth [bhaumasya brahmaṇo], and for ensuring the stability of the world [jagataḥ sthitiṃ paripipālayiṣuḥ]. 

कामोद्भवाद् - कामस्य उद्भवः, तस्मात् - षष्ठीतत्पुरुषः [could be षष्ठी or पञ्चमीतत्पुरुषः depending on context, here षष्ठीतत्पुरुषः is correct)

हीयमान-विवेक-विज्ञान-हेतुकेन 

विवेकः च विज्ञानम् च विवेकविज्ञानम् - द्वन्द्वः

हीयमानम् विवेकविज्ञानम् हीयमान-विवेक-विज्ञानम् - कर्मधारयः

हीयमान-विवेक-विज्ञानम् हेतुः यस्य [अधर्मस्य] सः, हीयमान-विवेक-विज्ञानहेतुकः, तेन - बहुव्रीहिः

आदिकर्त्ता - आदिः च असौ कर्ता - कर्मधारयः

रक्षणार्थं - रक्षणाय इदम् - चतुर्थीतत्पुरुषः

[6] That is, in His form created according to His will, with the help of his power called Māyā. 

[7] This is according to the Asṭ, and Gī. Pr.; A.A. omits this word. —Tr. 



ब्राह्मणत्वस्य हि रक्षणे रक्षितः स्याद्वैदिको धर्मः, तदधीनत्वाद्वर्णाश्रमभेदानाम् ॥

अन्वयः 

ब्राह्मणत्वस्य रक्षणे हि वैदिको धर्मः रक्षितः स्याद्, वर्णाश्रमभेदानाम्  तदधीनत्वाद् ॥ 

Because, when Brāhminhood is preserved the Vedic dharma becomes well guarded, for the distinctions among castes and stages of life depend on it. 

वर्णाश्रमभेदानाम्

वर्णः च आश्रमः च वर्णाश्रमौ - द्वन्द्वः

वर्णाश्रमयोः भेदः वर्णाश्रमभेदः, तेषाम् - षष्ठीतत्पुरुषः

तदधीनत्वात् - तस्य (ब्राह्मणत्वस्य) अधीनः, तदधीनः - षष्ठीतत्पुरुषः। तस्य भावः तदधीनत्वम्, तस्मात् । 



स च भगवान् ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सदा सम्पन्नः त्रिगुणात्मिकां स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो भूतानामीश्वरो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावोऽपि सन् , स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वन् [इव] लक्ष्यते । 

अन्वयः (same as the sentence) 

And He, the Bhagavān [sa ca bhagavān], ever endowed with Knowledge, Sovereignty, Power, Strength, (8) Valour and Formidability [jñānaiśvarya-śakti-bala-vīrya-tejobhiḥ sadā sampannaḥ], (9) exercises His command [vaśīkṛtya] over His own Māyā [svāṃ māyāṃ] which naturally belongs to (Him as) Visnu, (10) and which goes by the name Primal Nature [mūlaprakṛtiṃ], (11) consisting of its three gunas (sattva, rajas, and tamas) [triguṇātmikāṃ], and as such, through His own Māyā [svamāyayā], He appears [lakṣyate] as if embodied [dehavān iva], as if born [jātaḥ iva], and as if (12) favouring people [lokānugrahaṃ kurvan [iva] ca] — though by His nature, He is birthless, changeless [ajo'vyayo], the Bhagavān of all creatures [bhūtānām īśvaro], eternal, pure, conscious and free [nitya-śuddha-buddha-mukta-svabhāvo'pi san]. (13)

त्रिगुणात्मिकाम् 

त्रयाणां गुणां समूहः त्रिगुणः - द्विगुः

त्रिगुणः आत्मा यस्याः सा, त्रिगुणात्मिका, ताम् - बहुव्रीहिः

लोकानुग्रहम् - लोकस्य अनुग्रहः - षष्ठीतत्पुरुषः

मूलप्रकृतिम् - मूला प्रकृतिः - कर्मधारयः

अजः - नञ्-जन् + कर्त्तरि डः उपपदसमासः

अव्ययः - न व्ययः अव्ययः - नञ् तत्पुरुषः

ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः - […] - द्वन्द्वः

नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावः 

नित्यः च शुद्धः च बुद्धः च मुक्तः च, नित्यशुद्धबुद्धमुक्ताः - द्वन्द्वः 

नित्यशुद्धबुद्धमुक्ताः (?) स्वभावः यस्य सः - बहुव्रीहिः

नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावः  नित्यः च असौ शुद्धः नित्यशुद्धः, नित्यशुद्धः च असौ बुद्धः नित्यशुद्धबुद्धः, नित्यशुद्धबुद्धः च असौ  मुक्तः नित्यशुद्धबुद्धमुक्तः (कर्मधारयः), नित्यशुद्धबुद्धमुक्तः स्वभावः यस्य सः (बहुव्रीहिः)

स्वमायया - स्वस्य माया, तया - षष्ठीतत्पुरुषः

[8] Power of maintaining His sovereignty; Strength: all accessories helpful in maintaining His Power. 

[9] Since Bhagavān is ever in possession of the six qualities (Knowledge etc.), therefore, even as an Incarnation He remains unsurpassable. 

[10] Literally, one who permeates everything. 

[11] Ā.Ā. omits mūla (Primal).—Tr. 

[12] This is according to Gī. Pr. and Ā.Ā.; Asṭ. omits iva (as if).— Tr. 

[13] Eternal: devoid of transformations; pure: devoid of a cause; conscious: not inert; free: free from ignorance, desire, and action. 



स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्वयम् अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश, गुणाधिकैर्हि गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति । 

अन्वयः (same as the sentence) 

Although He had no need for Himself [svaprayojanābhāve'pi], still for the sake of favouring the creatures [bhūta-anujighṛkṣayā], He imparted that very two-fold Vedic dharma to Arjuna who had sunk into the sea of sorrow and delusion [vaidikaṃ dharmadvayam arjunāya śokamohamahodadhau nimagnāya upadideśa], with the idea [iti] that the dharma would surely propagate [dharmaḥ pracayaṃ gamiṣyati] if it is accepted and put into practice [gṛhīto'nuṣṭhīyamānaśca] by people who are endowed with an abundance of good qualities [guṇādhikair hi]. 

स्वप्रयोजनाभावे - स्वप्रयोजनस्य अभावः, तस्मिन् - षष्ठीतत्पुरुषः 

भूतानुजिघृक्षया - भूतानाम् अनुजिघृक्षा, तया - षष्ठीतत्पुरुषः

धर्मद्वयम् - धर्मयोः द्वयम् - षष्ठीतत्पुरुषः

शोक-मोह-महोदधौ 

शोकः च मोहः च शोकमोहौ - द्वन्द्वः

महान् उदधिः, महोदधिः - कर्मधारयः

शोकमोहौ महोदधिः इव, तस्मिन् - उपमानपूर्वपद-कर्मधारयः

सर्वज्ञः - सर्वम् जानाति सर्वज्ञः - उपपद



तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध ॥

अन्वयः 

सर्वज्ञो भगवान् वेदव्यासः तं भगवता यथोपदिष्टं धर्मं  गीताख्यैः सप्तभिः श्लोक-शतैः उपनिबबन्ध॥

Vedavyāsa, (14) who was omniscient and possessed of godly qualities, (15) set forth in seven hundred verses under the name Gītā, that dharma as it was instructed by the Bhagavān. 

गीताख्यैः - गीता आख्या येषां ते [श्लोक-शतम्] गीताख्यम्, तैः - बहुव्रीहिः

श्लोक-शतैः - श्लोकानाम् शतम् - षष्ठीतत्पुरुषः

गुणाधिकैः - गुणेषु अधिकाः गुणाधिकः, तैः - बहुव्रीहिः [or गुणाः अधिकाः येषाम्/येषु ते, तैः - बहुव्रीहिः]

[14] Also known as Krishna-dvaipāyana. There is a Smrti text, ‘know Krishna-dvaipāyana, that is Vyāsa, as the Bhagavān Nārāyana’, which shows that Vyāsa was an incarnation of Visnu. 

[15] A Sanskrit verse defines Bhagavān thus: ‘He is spoken of as Bhaga-vān who is aware of creation and dissolution, future prosperity and adversity, ignorance and Illumination of all beings’ (V.P. 6.5.78. Also see p. 141). 



तदिदं गीताशास्त्रं समस्त-वेदार्थ-सार-सङ्ग्रहभूतं दुर्विज्ञेयार्थम् ,

अन्वयः 

तदिदं समस्त-वेदार्थ-सार-सङ्ग्रह-भूतं गीताशास्त्रं दुर्विज्ञेयार्थम् ,

This scripture called the Gītā, which is such, is the collection of the quintessence of all the teachings of the Vedas, and its meaning is difficult to understand. 

गीताशास्त्रम् - गीता एव शास्त्रम् - कर्मधारयः

समस्त-वेदार्थ-सार-सङ्ग्रह-भूतम् 

वेदस्य अर्थः वेदार्थः - षष्ठीतत्पुरुषः

वेदार्थस्य सारः वेदार्थसारः - षष्ठीतत्पुरुषः

समस्तः वेदार्थसारः, समस्त-वेदार्थ-सारः - कर्मधारयः

समस्त-वेदार्थ-सारस्य सङ्ग्रहः, समस्त-वेदार्थ-सार-सङ्ग्रहः - षष्ठीतत्पुरुषः

समस्त-वेदार्थ-सार-सङ्ग्रहत्वं भूतं/प्राप्तम् [गीताशास्त्रं] - समस्तवेदार्थसारसङ्ग्रहभूतम् - द्वितीयतत्पुरुषः

(भूतम् – “in the form of”… भू प्राप्तौ  https://ashtadhyayi.com/dhatu/10.0382

दुर्विज्ञेयार्थम् - दुर्विज्ञेयः अर्थः यस्य तत् - बहुव्रीहिः



तदर्थाविष्करणायानेकैर्विवृतपदपदार्थवाक्यार्थन्यायमपि अत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्य अहं विवेकतोऽर्थनिर्धारणार्थं सङ्क्षेपतो विवरणं करिष्यामि ॥

अन्वयः 

तदर्थ-आविष्करणाय अपि अनेकैः विवृत-पद-पदार्थ-वाक्यार्थ-न्यायम् अत्यन्त-विरुद्धानेकार्थत्वेन लौकिकैः गृह्यमाणम् उपलभ्य , अहं  विवेकतः अर्थनिर्धारणार्थं संक्षेपतः विवरणं करिष्यामि॥ 

Finding [upalabhya] that although its words, meaning of words, meaning of sentences, and arguments (16) have been expounded by many [anekaiḥ vivṛta-pada-padārtha-vākyārtha-nyāyam] for the sake of discovering its import [tadartha-āviṣkaraṇāya], still [api] because of the multiplicity and extreme contradictoriness [atyanta-viruddha-anekārthatvena] of the expositions it is not comprehended by people [laukikaiḥ gṛhyamāṇam], I shall [ahaṃ] explain [vivaraṇaṃ kariṣyāmi] it briefly [saṃkṣepataḥ] with a view to determining its meaning [artha-nirdhāraṇārthaṃ] distinctly [vivekataḥ]. 

तदर्थाविष्करणाय 

तस्य अर्थः तदर्थः - षष्ठीतत्पुरुषः

तदर्थस्य आविष्करणं, तस्मै - षष्ठीतत्पुरुषः

विवृत-पद-पदार्थ-वाक्यार्थ-न्यायम्

पदस्य अर्थः पदार्थः - षष्ठीतत्पुरुषः

वाक्यस्य अर्थः वाक्यार्थः - षष्ठीतत्पुरुषः

पदं च पदार्थः च वाक्यार्थः च न्यायम् च एतेषां समाहारः, पद-पदार्थ-वाक्यार्थ-न्यायम् - समाहारद्वन्द्वः

विवृतम् पद-पदार्थ-वाक्यार्थ-न्यायम् , विवृत-पद-पदार्थ-वाक्यार्थ-न्यायम् - कर्मधारय। [गीताशास्त्रस्य विशेषणम्]

अत्यन्त-विरुद्धानेकार्थत्वेन 

अत्यन्ताः विरुद्धाः, अत्यन्त-विरुद्धाः - कर्मधारयः

अनेके अर्थाः, अनेकार्थाः - कर्मधारयः

अत्यन्त-विरुद्धाः अनेकार्थाः, अत्यन्त-विरुद्धानेकार्थाः - कर्मधारयः

त्व-प्रत्ययः च, तेन - अत्यन्त-विरुद्धानेकार्थत्वेन 

अर्थनिर्धारणार्थं

निर्धारणाय इदम्, निर्धारणार्थम् - चतुर्थीतत्पुरुषः

अर्थस्य निर्धारणार्थम् , अर्थनिर्धारणार्थम् - षष्ठीतत्पुरुषः

[16] Words: separation of each word from the others; meanings of words: determining the meanings by expounding the compound words; arguments: meeting objections, and stating one’s own conclusions. 



तस्य अस्य गीताशास्त्रस्य सङ्क्षेपतः प्रयोजनं परं निःश्रेयसं सहेतुकस्य संसारस्य अत्यन्तोपरमलक्षणम् । 

अन्वयः  (same as the sentence) 

Of that scripture, viz the Gītā [tasya asya gītāśāstrasya] which is such, the highest purpose [paraṃ prayojanaṃ], stated briefly [saṅkṣepataḥ], is Liberation [niḥśreyasaṃ] characterized by the complete cessation [atyanta-uparama-lakṣaṇam] of transmigration together with its causes [sahetukasya saṃsārasya]. 

गीताशास्त्रस्य - गीता च असौ शास्त्रम् गीताशास्त्रम् - कर्मधारयः

सहेतुकस्य - हेतुना सह यः वर्तते [सम्सारः], सः सहेतुकः, तस्य - बहुव्रीहिः 

अत्यन्तोपरम-लक्षणम् 

अत्यन्तः उपरमः, अत्यन्तोपरमः - कर्मधारयः

अत्यन्तोपरमः लक्षणम् यस्य तत्, अत्यन्तोपरमलक्षणम् - बहुव्रीहिः  

निःश्रेयः - निर्निश्चितं श्रेयः - प्रादितत्पुरुषः



तच्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठारूपात् धर्मात् भवति । 

अन्वयः 

तत् च सर्व-कर्म-संन्यास-पूर्वकात् आत्मज्ञान-निष्ठा-रूपात् धर्मात् भवति। 

And that results [tat ca] {Liberation} [bhavati] from the dharma [dharmāt] consisting in steady adherence to Knowledge of the Self [ātmajñāna-niṣṭhā-rūpāt], preceded by renunciation of all rites and duties [sarva-karma-saṃnyāsa-pūrvakāt]. 

सर्वकर्म-संन्यास-पूर्वकात्

सर्वाणि कर्माणि, सर्वकर्माणि - कर्मधारयः 

सर्वकर्मणां संन्यासः, सर्वकर्मसंन्यासः - षष्ठीतत्पुरुषः

सर्वकर्मसंन्यासः पूर्वं यस्य सः [धर्मः], सर्वकर्म-संन्यास-पूर्वकः, तस्मात् - बहुव्रीहिः (?)

आत्मज्ञान-निष्ठा-रूपात्

आत्मणः ज्ञानम् - षष्ठीतत्पुरुषः

आत्मज्ञाने निष्ठा - सप्तमीतत्पुरुषः

आत्मज्ञाननिष्ठा रूपं यस्य सः [धर्मः], तस्मात् - बहुव्रीहिः 



तथा इममेव गीतार्थं धर्ममुद्दिश्य भगवतैवोक्तम् — ‘स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने’ (अश्व. १६ । १२) इति अनुगीतासु । तत्रैव चोक्तम् — ‘नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी । ’ (अश्व. १९ । ७) ‘यः स्यादेकासने लीनस्तूष्णीं किञ्चिदचिन्तयन्’ (अश्व. १९ । १) ॥ इति ‘ज्ञानं संन्यासलक्षणम्’ (अश्व. ४३ । २६) इति च । 

अन्वयः 

तथा इमम् एव गीतार्थं धर्मम् उद्दिश्य भगवता एव उक्तं - “स हि धर्मः सुपर्याप्तः ब्रह्मणः पदवेदने” इति अनुगीतासु (म.भा.अश्व १६.१२)।

तत्र एव च उक्तम् “न एव धर्मी न च अधर्मी न च एव हि शुभाशुभी” (म.भा.अश्व १९.७)। 

Full shloka [but with some differences from GitaPress] is found here https://www.wisdomlib.org/hinduism/book/mahabharata-sanskrit/d/doc1036942.html 

naiva dharmī na cādharmī pūrvopacitahāyakaḥ* | [pūrvopacitahā ca yaḥ]

dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate || 7 ||

* The phrase "pūrvopacitahāyakaḥ" is taken from GitaPress; while the phrase "pūrvopacitahā ca yaḥ' is written on above mentioned site.

“यः स्याद् एकासने लीनः तूष्णीं किञ्चिद् अचिन्तयन्” (म.भा.अश्व १९.१) 

Full shloka [but with some differences from GitaPress] is found here https://www.wisdomlib.org/hinduism/book/mahabharata-sanskrit/d/doc1036942.html 

brāhmaṇa uvāca |

yaḥ syādekāyane līnastūṣṇīṃ kiṃcidacintayan |

pūrvaṃ pūrvaṃ parityajya sa nirārambhako bhavet || 1 ||

* Here again, GitaPress reads:

yaḥ syādekāsane līnastūṣṇīṃ kiñcidacintayan 

pūrvam pūrvam parityajya saḥ tīrṇo bandhanāt bhavet

“ज्ञानं संन्यासलक्षणम्” (म.भा.अश्व ४३.२५) इति च।

Full shloka is found here https://www.wisdomlib.org/hinduism/book/mahabharata-sanskrit/d/doc1037554.html 

lakṣaṇaṃ mahato dhyānamavyaktaṃ sādhulakṣaṇam |

pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam || 24 || 

tasmājjñānaṃ puraskṛtya saṃnyasediha buddhimān 

Thus, having in mind this very dharma (virtuous path) to be the purport of the Gītā, it has been said by the Bhagavān Himself in the Anugītā, ‘That very virtuous path is quite adequate for the realization of the state of Brahman’ (17) (Mbh. Aś. 16.12). 

Moreover, there itself it has been further said, ‘One who is neither a follower of virtue, nor even of vice,’ and indeed, not even engaged in good and bad;  (Mbh. Aś. 19.7). 

‘He who remains absorbed in the same posture, (18) silent, (19) and without thinking of anything’ (20) (op. cit. 19.1, 7). 

It has also been said, ‘Knowledge is distinguished by renunciation’ (21) (op. cit. 43.25). 

गीतार्थम् - गीतायाः अर्थः - षष्ठीतत्पुरुषः

सुपर्याप्तः - अतीव पर्याप्तः - प्रादितत्पुरुषः

पदवेदने - पदस्य वेदनम्, तस्मिन् - षष्ठीतत्पुरुषः

अनुगीतासु - गीताम् अनुगताः, तासु - प्रादितत्पुरुषः (गीतायाः पश्चात् ?)

शुभाशुभी - शुभं च अशुभं च, शुभाशुभे - द्वन्द्वः। शुभाशुभे अस्य/अस्मिन् वा अस्ति शुभाशुभी - इनि, तद्धितान्तः

संन्यासलक्षणम् - सन्न्यासः लक्षणम् यस्य [ज्ञानस्य] तत् संन्यासलक्षणम् - बहुव्रीहिः

[17] That is, for absolute Liberation through identity with Brahman. 

[18] That is, Absorbed in the absolute Brahman, accepting That as the ultimate Goal. 

[19] That is, without any activity of the external organs. 

[20] That is, without any activity of the internal organ. 

[21] Knowledge, which follows renunciation of all rites and duties, leads to Liberation. 



इहापि च अन्ते उक्तमर्जुनाय — ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ (भ. गी. १८ । ६६) इति । 

अन्वयः  (same as the sentence) 

Here (in the Gītā) as well, at the end it has been said to Arjuna, ‘Abandoning all forms of rites and duties, (22) take refuge in Me alone’ (18.66). 

[22] All rites and duties prescribed by scriptures or sanctioned by society, as well as those opposed to them, that is, adharma. 



अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णाश्रमांश्चोद्दिश्य विहितः, स देवादिस्थानप्राप्तिहेतुरपि सन् , ईश्वरार्पणबुद्ध्या अनुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः ।

अन्वयः 

यः प्रवृत्तिलक्षणो धर्मो, वर्ण-आश्रमान् च उद्दिश्य विहितः, अभ्युदयार्थोऽपि, देवादिस्थान-प्राप्ति-हेतुरपि सन्, स ईश्वरार्पण-बुद्ध्या फलाभिसन्धि-वर्जितः (च) अनुष्ठीयमानः सत्त्वशुद्धये भवति ।

That dharma [yaḥ dharmaḥ], characterized by action [pravṛttilakṣaṇaḥ] and enjoined for different castes and stages of life [varṇa-āśramān ca uddiśya], even though [api] it is meant [vihitaḥ] for achieving prosperity [abhyudaya-arthaḥ] and attaining heaven etc. [deva-ādisthāna-prāpti-hetuḥ], yet, [api san, saḥ (dharmaḥ)] when performed [anuṣṭhīyamānaḥ] with the attitude of dedication to Bhagavān [īśvarārpaṇa-buddhyā] and without hankering for (selfish) results [phalābhisandhi-varjitaḥ (ca)], leads to the purification of the internal organ [sattva-śuddhaye bhavati]. (23) 

वर्णाश्रमान् - वर्णाः च आश्रमाः च, वर्णाश्रमाः, तान् -  द्वन्द्वः

प्रवृत्तिलक्षणः - प्रवृत्तिः लक्षणं यस्य सः – बहुव्रीहिः

देवादिस्थान-प्राप्ति-हेतुः

देवाः आदिः यस्य सः , देवादिः – बहुव्रीहिः 

देवादेः स्थानम् , देवादिस्थानम् - षष्ठीतत्पुरुषः

देवादिस्थानस्य प्राप्तिः, देवादिस्थान-प्राप्तिः - षष्ठीतत्पुरुषः

देवादिस्थान-प्राप्तेः हेतुः, देवादिस्थान-प्राप्ति-हेतुः - षष्ठीतत्पुरुषः

सत्त्वशुद्धये - सत्त्वस्य शुद्धिः, सत्त्वशुद्धिः, तस्मै - षष्ठीतत्पुरुषः 

फलाभिसन्धि-वर्जितः

फलस्य अभिसन्धिः, फलाभिसन्धिः - षष्ठीतत्पुरुषः

फलाभिसन्धेः वर्जितः फलाभिसन्धि-वर्जितः - पञ्चमीतत्पुरुषः

[23] Consisting of citta (mindstuff), buddhi (intellect), manas (mind), and ahankāra (ego). 



शुद्धसत्त्वस्य च ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहेतुत्वमपि प्रतिपद्यते । 

अन्वयः 

शुद्ध-सत्त्वस्य च ज्ञान-निष्ठा-योग्यता-प्राप्ति-द्वारेण ज्ञानोत्पत्ति-हेतुत्वेन च [प्रवृत्तिलक्षणधर्म:] निःश्रेयस-हेतुत्वमपि प्रतिपद्यते।

And, in the case of a person with a purified internal organ [śuddha-sattvasya] it [(pravṛttilakṣaṇa-dharmaḥ)] becomes [pratipadyate] the cause even of final Liberation [niḥśreyasa-hetutvam api], by becoming the means for the attainment of fitness for steady adherence to Knowledge (jñānanisṭhā) [jñāna-niṣṭhā-yogyatā-prāpti-dvāreṇa ca] and the cause of rise of Knowledge [jñānotpatti-hetutvena ca].

शुद्धसत्त्वस्य - शुद्धः सत्त्वः शुद्धसत्त्वः, तस्य - कर्मधारयः

ज्ञाननिष्ठा-योग्यता-प्राप्ति-द्वारेण

ज्ञानस्य निष्ठा ज्ञाननिष्ठा - षष्ठीतत्पुरुषः [ज्ञाने निष्ठा]

ज्ञाननिष्ठायाः योग्यता ज्ञाननिष्ठा-योग्यता - षष्ठीतत्पुरुषः [ज्ञाननिष्ठायां योग्यता]

ज्ञाननिष्ठा-योग्यतायाः प्राप्तिः ज्ञाननिष्ठा-योग्यता-प्राप्तिः - षष्ठीतत्पुरुषः

ज्ञाननिष्ठा-योग्यता-प्राप्तेः द्वारम् ज्ञाननिष्ठा-योग्यता-प्राप्ति-द्वारम्, तेन - षष्ठीतत्पुरुषः

ज्ञानोत्पत्ति-हेतुत्वेन

ज्ञानस्य उत्पत्तिः ज्ञानोत्पत्तिः - षष्ठीतत्पुरुषः

ज्ञानोत्पत्तेः हेतुः ज्ञानोत्पत्ति-हेतुः, तेन - षष्ठीतत्पुरुषः

निःश्रेयस-हेतुत्वम् - निःश्रेयसः हेतुः निःश्रेयस-हेतुः - षष्ठीतत्पुरुषः, तस्य भावः 

 


तथा चेममर्थमभिसन्धाय वक्ष्यति — ‘ब्रह्मण्याधाय कर्माणि’ (भ. गी. ५ । १०) ‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये’ (भ. गी. ५ । ११) इति ॥

अन्वयः 

तथा च इमम् अर्थम् अभिसन्धाय (भगवान्) वक्ष्यति “ब्रह्मण्याधाय कर्माणि” (गी ५.१०) 

brahmaṇy ādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ

lipyate na sa pāpena padma-patram ivāmbhasā (5/10)

“योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा आत्मशुद्धये” (गी ५.११) इति (वक्ष्यति)॥

kāyena manasā buddhyā kevalair indriyair api

yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śuddhaye (5/11)

Thus also [tathā ca], having this very meaning in view [imam artham abhisandhāya] (24) (the Bhagavān) will say [vakṣyati], 

‘Dedicating actions (rites and duties) to Brahman (Bhagavān) …’ (5.10); 

‘Giving up attachment, the yogīs undertake work (rites and duties) …for the purification of oneself (of their hearts)’ (ibid. 11). 

[24] A.A. omits ‘having … in view’.—Tr. 



इमं द्विप्रकारं धर्मं निःश्रेयसप्रयोजनम् , परमार्थतत्त्वं च वासुदेवाख्यं परं ब्रह्माभिधेयभूतं विशेषतः अभिव्यञ्जयत् , विशिष्ट-प्रयोजन-सम्बन्धाभिधेयवत् गीता-शास्त्रम् ।

अन्वयः 

इमं द्विप्रकारं धर्मं निःश्रेयसप्रयोजनम् , वासुदेवाख्यं परं ब्रह्म परमार्थतत्त्वं च अभिधेयभूतं विशेषतः अभिव्यञ्जयत् , विशिष्ट-प्रयोजन-सम्बन्ध-अभिधेयवत् गीता-शास्त्रम्।

This [imaṃ] scripture, viz the Gītā [gītā-śāstram], while particularly [viśeṣataḥ] revealing [abhivyañjayat] the twofold dharma [dviprakāraṃ dharmaṃ] having Liberation as its goal [niḥśreyasa-prayojanam] and the supreme Reality [paramārtha-tattvaṃ], Brahman [paraṃ brahma  ca], called Vāsudeva [vāsudevākhyaṃ], as its subject-matter [abhidheya-bhūtaṃ], comes to have a special purpose (prayojana), relationship (saṁbandha), (25) and subject-matter (visaya) [viśiṣṭa-prayojana-sambandha-abhidheyavat].

द्विप्रकारम् - द्वौ प्रकरौ यस्य सः - बहुव्रीहिः

निःश्रेयस-प्रयोजनम् - निःश्रेयसम् एव प्रयोजनम् - कर्मधारयः

परमार्थतत्त्वम्

परमः (श्रेष्ठः) अर्थः , परमार्थः - कर्मधारयः

परमार्थः एव तत्त्वम् - कर्मधारयः

वासुदेवाख्यम् - वासुदेवः इति आख्या यस्य तत् [तत्त्वम्] - बहुव्रीहिः

अभिधेयभूतम् - अभिधेयत्वं प्राप्तम् - द्वितीयतत्पुरुषः

विशिष्ट-प्रयोजन-सम्बन्ध-अभिधेयवत् - 

प्रयोजनं च सम्बन्धः च अभिधेयः च , प्रयोजन-सम्बन्ध-अभिधेयाः- द्वन्द्वः 

विशिष्टाः प्रयोजन-सम्बन्ध-अभिधेयाः - कर्मधारयः

विशिष्ट-प्रयोजन-सम्बन्ध-अभिधेयाः अस्य/अस्मिन् वा सन्ति, तत् , विशिष्ट-प्रयोजन-सम्बन्ध-अभिधेयवत् 

गीता-शास्त्रम् - गीता एव शास्त्रम् - कर्मधारयः

[25] Relationship between Liberation, karma-nisṭhā (adherence to rites and duties) and jñāna-nisṭhā (steadfastness in Knowledge), the latter two leading to the former. See also note 1 on p. 1.—Tr

*my notes:

Anubandha-chatushthayam is 

1) adhikari (one who is fit to study this shastra);

2) prayojanam (main purpose);

3) abhidheya (subject-matter);

4) sambandha (connection between abhidheya (subject-matter) and shastra (which reveals abhidheya))


Here, 

1) prayojanam is निःश्रेयसप्रयोजनम् - moksha;

2) adhikari is not stated here explicitly, but prayojanam itself tells us, who is adhikari, here adhikari is mumukshuH - one, who is seeking निःश्रेयसप्रयोजनम् - moksha; 

3) abhidheya (subject-matter) here is वासुदेवाख्यं परं ब्रह्म परमार्थतत्त्वं च अभिधेयभूतं , and also द्विप्रकारं धर्मं as stated in tika

4) sambandha (connection, relation) here is between 

a) abhideya (which is वासुदेवाख्यं परं ब्रह्म परमार्थतत्त्वं and द्विप्रकारं धर्मं, also prayojanam (moksha) could be itself a subject-matter), and 

b) गीता-शास्त्रम् (which reveals abhidheya)


To put it briefly, this गीता-शास्त्रम् has sambandha (connection) to the adhikari (who is mumukshuH), prayjanam (which is moksha), and abhidheya (subject-matter, which is द्विप्रकारं धर्मं and वासुदेवाख्यं परं ब्रह्म परमार्थतत्त्वं). 



यतः तदर्थविज्ञाने समस्त-पुरुषार्थ-सिद्धिः, अतः तद्विवरणे यत्नः क्रियते मया ॥

अन्वयः 

यतः तदर्थे विज्ञाते समस्त-पुरुषार्थ-सिद्धिः , अतः तद्विवरणे मया यत्नः क्रियते ॥   

Since [yataḥ] from a clear knowledge of its purport [tad-artha-vijñāne] all the human ends become fulfilled [samasta-puruṣārtha-siddhiḥ], therefore [ataḥ] an effort is being made by me to expound it [tadvivaraṇe yatnaḥ kriyate mayā]. 

समस्त-पुरुषार्थ-सिद्धिः

पुरुषस्य अर्थः, पुरुषार्थः - षष्ठीतत्पुरुषः

समस्तः पुरुषार्थः - कर्मधारयः

समस्त-पुरुषार्थस्य सिद्धिः - षष्ठीतत्पुरुषः 

तद्विवरणे - तस्य विवरणम् , तस्मिन् - षष्ठीतत्पुरुषः