भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
(Авторство - by Sandeep Nangia, на английском, взято с сайта https://nangia.in/shikshashtakam.html)
https://nangia.in/shikshashtakam.html
चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणम्
श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनम्।
आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनम्
सर्वात्मस्नपनं परं विजयते श्रीकृष्णसंकीर्तनम्॥१॥
अन्वयः- चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणं श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनं आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनं सर्वात्मस्नपनं परं श्रीकृष्णसंकीर्तनम् विजयते॥
The repetition of the names of Sri Krishna is a cleanser for mirror of the heart, extinguisher of the great forest fire of the world, the bestower of moonlight for the white lotus of good fortune, the vital energy of the bride of knowledge, the expander of the ocean of bliss. Every word of it ordains the enjoyment of the nectar. It cleanses the whole of self. The repetition of Sri Krishna’s names is victorious.
Notes: चेतस्-दर्पण-मार्जनम् The cleanser for the mirror of the heart, भव-महा-दाव-अग्नि-निर्वापणम् (दाव=वनवह्निः इत्यमरः, निर्वापणम्=मारणम् इत्यमरः) extinguisher of the great (forest) fire of the world, श्रेयस्-कैरव-चन्द्रिका-वितरणम् (कैरवम् श्वेतोत्पलम् इत्यमरः) the bestower of moonlight for the white lotus of good fortune (the allusion is to the legend that moonlight makes the white lotus bloom), विद्या-वधू-जीवनम् the vital energy for the bride that is Knowledge, आनन्द-अम्बुधि-वर्धनम् the grower of the ocean of bliss, प्रति-पदम् every word, पूर्ण-अमृत-आस्वादनम् one that ordains the enjoyment of nectar, सर्व-आत्मन्-स्नपनम् the cleanser of the whole of self, परम् supreme विजयते is victorious, श्रीकृष्ण-संकीर्तनम् the repetition of the names of Sri Krishna.
नाम्नामकारि बहुधा निजसर्वशक्तिस्तत्रार्पिता नियमितः स्मरणे न कालः।
एतादृशी तव कृपा भगवन्ममापि दुर्दैवमीदृशमिहाजनि नानुरागः॥२॥
अन्वयः- नाम्नाम् बहुधा अकारि। तत्र निजसर्वशक्तिः अर्पिता। स्मरणे न नियमितः कालः। भगवन् एतादृशी तव कृपा। मम अपि दुर्दैवम् ईदृशम् इह न अनुरागः अजनि॥
O Lord, you have created your names variously and have placed them with all your power. There is no stipulated time for remembering Your names. Such is Your grace. O Lord, it is just such a bad luck for me that no devotion has grown in me (for Your names).
Notes: नाम्नाम् of the names, अकारि (अकारि=कृ,लुङ्,कर्तरि प्रयोग:, प्रथमपुरुषः,एकवचनम्) created, बहुधा variously (i.e. there are many options based on one’s wish, desire or taste), निज-सर्व-शक्तिः all one’s power, तत्र there, अर्पिता placed, cast नियमितः prescribed, fixed, stipulated; स्मरणे in remembrance, न no, कालः time, एतादृशी like this तव your कृपा grace भगवन् O Lord मम my अपि also, just दुर्दैवम् bad luck ईदृशम् like this इह here अजनि (जन्, लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः,एकवचनम्) sprung up, grown न no अनुरागः devotion, attachment
तृणादपि सुनीचेन तरोरपि सहिष्णुना।
अमानिना मानदेन कीर्तनीयः सदा हरिः॥३॥
अन्वयः- तृणात् अपि सुनीचेन, तरोः अपि सहिष्णुना, अमानिना मानदेन हरिः सदा कीर्तनीयः॥
Hari should be praised while taking oneself to be lower than a (mere) straw, more patient than a tree, humble and a giver of honour.
Notes: तृणात् than a straw अपि also सु-नीचेन by a much lower than तरोः than a tree अपि also सहिष्णुना by a patient अमानिना by a humble मानदेन by a giver of honour कीर्तनीयः should be praised, recited upon सदा always हरिः Hari.
न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये।
मम जन्मनि जन्मनीश्वरे भवताद् भक्तिरहैतुकी त्वयि॥४॥
अन्वयः- जगदीश, न धनं न जनं न सुन्दरीं कवितां वा कामये। मम जन्मनि जन्मनि त्वयि ईश्वरे अहैतुकी भक्तिः भवतात्॥
O Lord of the universe, I do not desire wealth, followers, beautiful women or poetry. May I have devotion without desire to You in every birth, O Lord of the universe.
Notes: न not धनम् wealth न not जनम् people (i.e. followers) न not सुन्दरीम् a beautiful (woman) कविताम् poetry वा or जगदीश Or Lord of the universe कामये I desire मम my जन्मनि जन्मनि in every birth ईश्वरे in the Lord भवतात् may happen भक्तिः devotion अहैतुकी without desire त्वयि in You.
अयि नन्दतनुज किङ्करं पतितं मां विषमे भवाम्बुधौ।
कृपया तव पादपङ्कजस्थितधूलिसदृशं विचिन्तय॥५॥
अन्वयः- अयि नन्दतनुज, विषमे भवाम्बुधौ पतितं मां किङ्करं कृपया तव पादपङ्कजस्थितधूलिसदृशं विचिन्तय॥
O son of Nanda, consider me as a downfallen servant who has fallen into the difficult ocean of existence. Be gracious and please think of me as dust situated near your lotus-feet.
Notes: अयि O नन्द-तनुज the Son of Nanda किङ्करम् (to) servant पतितम् downfallen माम् (to) me विषमे difficult, impassable भव-अम्बुधौ in the ocean of existence कृपया by (Your) grace तव Your पाद-पङ्कज-स्थित-धूलि-सदृशम् like dust situated near Your lotus-feet विचिन्तय think
नयनं गलदश्रुधारया वदनं गद्गदरुद्धया गिरा।
पुलकैर्निचितं वपुः कदा तव नामग्रहणे भविष्यति॥६॥
अन्वयः- तव नामग्रहणे नयनम् अश्रुधारया गलत्, गद्गदरुद्धया गिरा वदनं, पुलकैः निचितं वपुः कदा भविष्यति॥
While taking Your name, when will my eyes ooze with stream of tears, when will the mouth be with stuttering and obstructed speech, when will the body be covered with bristling of hairs?
Notes: नयनम् eye गलत् oozing अश्रु-धारया of stream of tears वदनम् mouth गद्गद-रुद्धया (with) stuttering and obstructed गिरा (with) speech
पुलकैः bristling of hairs निचितम् covered वपुः body कदा when तव Your नाम-ग्रहणे in taking (Your) name भविष्यति will be
युगायितं निमेषेण चक्षुषा प्रावृषायितम्।
शून्यायितं जगत् सर्वं गोविन्द विरहेण मे॥७॥
अन्वयः- गोविन्द निमेषेण विरहेण युगायितं, चक्षुषा प्रावृषायितम्, मे जगत् सर्वं शून्यायितं॥
[Sri Radha says] O Govinda, in Your separation, my world has become empty, the moments have become eons and the eyes are flooded.
Notes: युगायितम् Has become eons निमेषेण moments चक्षुषा eyes प्रावृषायितम् (प्रावृष= rainy season) have become flooded with water शून्यायितम् has become empty जगत् world सर्वम् entire गोविन्द O Govinda विरहेण in (Your) separation मे my
आश्लिष्य वा पादरतां पिनष्टु मामदर्शनान्मर्महतां करोतु वा।
यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः॥८॥
अन्वयः- आश्लिष्य पादरताम् वा, अदर्शनात् माम् पिनष्टु, मर्महतां करोतु वा, यथा तथा वा विदधातु, मत्प्राणनाथ्ः तु स एव लम्पटः न अपरः॥
[Sri Radha says] Whether He may embrace me, who is devoted to His feet, pound me and strike at my vitals by His non-vision, whatever that Lecher may do, He is the Lord of my life and no one else.
Notes: आश्लिष्य Embracing वा or पाद-रताम् devoted to His feet पिनष्टु (पिषॢ सञ्चूर्णने, रुधादिगण, लोट्, प्रथमपुरुषः, एकवचनम्) grind, pound माम् me अदर्शनात् by His non-vision मर्म-हताम् struck at the vitals करोतु do वा or यथा तथा वा whatever विदधातु do, ordain लम्पटः Lecher मत्-प्राण-नाथः the Lord of my life तु सः He एव only न no अपरः other
(За основу взят выше приведенный перевод by Sandeep Nangia https://nangia.in/shikshashtakam.html)
अन्वय-रूपेण शिक्षाष्टकम् anvaya-rūpeṇa śikṣāṣṭakam
(Авторство - by Sandeep Nangia, на английском, взято с сайта https://nangia.in/shikshashtakam.html)
चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणम्
श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनम्।
आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनम्
सर्वात्मस्नपनं परं विजयते श्रीकृष्णसंकीर्तनम्॥१॥
ceto-darpaṇa-mārjanaṃ (n, 1.1)
bhava-mahā-dāva-agni-nirvāpaṇam (n, 1.1)
śreyaḥ-kairava-candrikā-vitaraṇaṃ (n, 1.1)
vidyā-vadhū-jīvanam (n, 1.1)
ānanda-ambudhi-vardhanaṃ (n, 1.1)
prati-padaṃ (n, 1.1)
pūrṇa-amṛta-āsvādanam (n, 1.1)
sarva-ātma-snapanaṃ (n, 1.1)
paraṃ (n, 1.1)
vijayate (ji jaye, bhvādiḥ parasmaipadī akarmakaḥ laṭ, 1.1)
śrī-kṛṣṇa-saṃkīrtanam (n, 1.1)
Пословно:
चेतो-दर्पण-मार्जनम् очиститель зеркала сердца, भव-महा-दाव-अग्नि-निर्वापणम् (दाव=वनवह्निः इत्यमरः, निर्वापणम्=मारणम् इत्यमरः) гаситель великого (лесного) пожара существования, श्रेयस्-कैरव-चन्द्रिका-वितरणम् (कैरवम् श्वेतोत्पलम् इत्यमरः) даритель лунного света белому лотосу удачи (относится к сказанию о том, что лунный свет заставляет белый лотос цвести), विद्या-वधू-जीवनम् жизненная энергия для невесты, которая есть Знание, आनन्द-अम्बुधि-वर्धनम् подниматель океана блаженства, प्रति-पदम् на каждом слове, पूर्ण-अमृत-आस्वादनम् вкушение/наслаждение полного нектара, सर्व-आत्म-स्नपनम् очиститель всего атмана, परम् высший, विजयते да побеждает, श्रीकृष्ण-संकीर्तनम् повторение имен Шри Кришны.
अन्वयः
चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणं श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनं आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनं सर्वात्मस्नपनं परं श्रीकृष्णसंकीर्तनम् विजयते॥
समासः
चेतो-दर्पण-मार्जनम्
१) चेतसः दर्पणं, चेतो-दर्पणम् – षष्ठी or चेतः दर्पणः इव, चेतोदर्पणः - कर्मधारयः
२) चेतो-दर्पणस्य मार्जनम् - षष्ठी
भव-महा-दाव-अग्नि-निर्वापणम् [दाव=वनवह्निः]
१) दावः इति अग्निः, दाव-अग्निः - कर्मधारयः
२) महान् दाव-अग्निः, महा-दाव-अग्निः - कर्मधारयः
३) भवः एव महा-दाव-अग्निः, भव-महा-दाव-अग्निः - कर्मधारयः (भवस्य महा-दाव-अग्निः - षष्ठी)
४) भव-महा-दाव-अग्नेः निर्वापणम् - षष्ठी
श्रेयस्-कैरव-चन्द्रिका-वितरणम् (कैरवम् श्वेतोत्पलम् इत्यमरः) даритель лунного света белому лотосу удачи (относится к сказанию о том, что лунный свет заставляет белый лотос цвести)
१) श्रेयः एव कैरवं, श्रेयः-कैरवम् - कर्मधारयः
२) चन्द्रिकायाः वितरणम्, चन्द्रिका-वितरणम् - षष्ठी
३) श्रेयः-कैरवस्य चन्द्रिका-वितरणम्, श्रेयः-कैरव-चन्द्रिका-वितरणम् – षष्ठी
विद्या-वधू-जीवनम् (жизненная энергия для невесты, которая есть Знание)
१) विद्या एव वधूः, विद्या-वधूः - कर्मधारयः
२) विद्या-वध्वाः जीवनम् – षष्ठी
आनन्द-अम्बुधि-वर्धनम्
१) आनन्दस्य अम्बुधिः, आनन्द-अम्बुधिः - षष्ठी (कर्मधारयः?)
२) आनन्द-अम्बुधेः वर्धनम् - षष्ठी
प्रति-पदम् - पदं पदं प्रति - अव्ययीभावः (वीप्सा - повторение)
पूर्ण-अमृत-आस्वादनम्
१) अमृतस्य आस्वादनम्, अमृत-आस्वादनम् - षष्ठी
२) पूर्णम् अमृत-आस्वादनम् – कर्मधारयः
सर्व-आत्म-स्नपनम् очиститель всего атмана
१) सर्वः आत्मा, सर्व-आत्मा - कर्मधारयः
२) सर्व-आत्मनः स्नपनम् - षष्ठी
श्रीकृष्ण-संकीर्तनम्
१) श्रिया युक्तः कृष्णः, श्रीकृष्णः - मध्यमपदलोपः
२) श्रीकृष्णस्य संकीर्तनम् – षष्ठी
Перевод:
Repetition of the names of Sri Krishna (Krishna-sankirtana) is the purifier of the mirror of the heart; is the extinguisher of the great forest fire of the worldly existence; is the giver of a moonlight to the white lotus of good fortune; is the vital energy of the bride, which is Knowledge Herself; is the expander of the ocean of bliss; its every word is the taste of all nectar; it is a purifier of the entire atma. It brings victory.
Шри-Кришна-санкиртана — это очиститель зеркала сердца, это гаситель огня великого лесного пожара мирового бытия, это дарователь лунного света белому лотосу, который есть шреяс - высшее благо, это жизненная энергия невесты, которая есть Знание, это увеличитель океана блаженства; это даватель вкуса нектара на каждом слове, это очиститель всего атмана полностью. Да здравствует (Шри-Кришна-санкиртана).
नाम्नामकारि बहुधा निजसर्वशक्तिस्तत्रार्पिता नियमितः स्मरणे न कालः।
एतादृशी तव कृपा भगवन्ममापि दुर्दैवमीदृशमिहाजनि नानुरागः॥२॥
nāmnām (n, 6.3)
akāri (ḍukṛñ karaṇe, tanādiḥ ubhayapadī sakarmakaḥ luṅ karmaṇi, 1.1)
bahudhā (av)
nija-sarva-śaktiḥ (s, 1.1)
tatra (av)
arpitā (s, 1.1)
niyamitaḥ (p, 1.1)
smaraṇe (n, 7.1)
na (аv)
кālaḥ (p, 1.1)
etādṛśī (s, 1.1)
tava (yuṣmad, sarv, 6, 1)
kṛpā (s, 1.1)
bhagavan (p, 8.1)
mama (asmad, sarv, 6.1)
api (av)
durdaivam (n, 1.1)
īdṛśam (n, 1.1)
iha (av)
ajani (janī prādurbhāve, divādiḥ ātmanepadī akarmakaḥ luṅ kartari, 1.1)
na (аv)
anurāgaḥ (p, 1.1)
Пословно:
नाम्नाम् (среди) имен, अकारि сотворено/проявлено, बहुधा во множестве (т. е. есть много вариантов в зависимости от желания или вкуса), निज-सर्व-शक्तिः вся Твоя энергия, तत्र в этом, अर्पिता помещена/дарована, नियमितः ограниченный/предписанный, स्मरणे в памятовании, न не, कालः время, एतादृशी такова, तव Твоя, कृपा милость, भगवन् О, Господь, मम моё, अपि лишь, दुर्दैवम् невезение, ईदृशम् таково, इह в этом, अजनि (जन्, लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः,एकवचनम्) пробудилась/проявилась, न не, अनुरागः привязанность
अन्वयः
नाम्नाम् [समूहः] बहुधा अकारि, तत्र निजसर्वशक्तिः अर्पिता, [तेषां] स्मरणे नियमितः कालः न। भगवन् ! एतादृशी अपि तव कृपा, मम [तु] ईदृशम् दुर्दैवम्, इह अनुरागः न अजनि॥
समासः
निज-सर्व-शक्तिः
१) सर्वा शक्तिः, सर्व-शक्तिः - कर्मधारयः
२) निजा सर्व-शक्तिः – कर्मधारयः
Перевод:
O Lord, you have created your names variously and have placed them with all your power. There is no stipulated time for remembering Your names. Such is Your grace. O Lord, it is just such a bad luck for me that no devotion has grown in me (for Your names).
[Совокупность] имен во множестве сотворена [Тобою], в них вложена вся Твоя личная энергия, для [их] памятования нет предписанного времени. Господин ! Такова благодать Твоя, [но] такое несчастье для меня, что у меня к ним привязанность не появилась.
तृणादपि सुनीचेन तरोरपि सहिष्णुना।
अमानिना मानदेन कीर्तनीयः सदा हरिः॥३॥
tṛṇāt (n, 5.1)
api (av)
sunīcena (p, 3.1)
taroḥ (p, 5.1)
api (av)
sahiṣṇunā (p, 3.1)
amāninā (p, 3.1)
mānadena (p, 3.1)
kīrtanīyaḥ (p, 1.1)
sadā (av)
hariḥ (p, 1.1)
Пословно:
तृणात् чем соломинка, अपि даже, सुनीचेन нижайшим, तरोः чем дерево, अपि даже, सहिष्णुना терпеливым, अमानिना смиренным, मानदेन воздающим честь, कीर्तनीयः следует воспевать, सदा всегда, हरिः Хари.
अन्वयः
तृणात् अपि सुनीचेन, तरोः अपि सहिष्णुना, अमानिना मानदेन हरिः सदा कीर्तनीयः॥
समासः
सुनीचेन - अतिशयेन नीचः, सुनीचः, तेन - प्रादि तत्पुरुषः
अमानिना - मन् + णिनि, मानी। न मानी, अमानी (अमानिन्), तेन - नञ् तत्पुरुषः (न मन्यते अमन्यते, अभिमानशून्ये “अमानित्वमदम्भित्वम्” गीता)।
मानदेन - मानं ददाति, मानदः, तेन – उपपदतत्पुरुषः
कृदन्तः
सहिष्णुः=सहनशीलः (सहते इति । सह + “अलंकृञ्निराकृञिति ।” ३ । २ । १३६ । इति इष्णुच्)।
Перевод:
Hari should be praised while taking oneself to be lower than a (mere) straw, more patient than a tree, humble and a giver of honour.
Хари должен быть восхваляем тем, кто ниже травинки, тем, кто терпеливее, чем дерево, смиренным и воздающим честь.
न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये।
मम जन्मनि जन्मनीश्वरे भवताद् भक्तिरहैतुकी त्वयि॥४॥
na dhanam (n, 2.1)
na janam (p, 2.1)
na sundarīm (s, 2.1)
kavitām (s, 2.1) vā
jagadīśa (p, 8.1)
kāmaye (kamu kāntau, bhvādiḥ ātmanepadī sakarmakaḥ kartari laṭ 3.1)
mama (asmad, sarv, 6.1)
janmani janmani (n, 7.1)
īśvare (p, 7.1)
bhavatāt (bhū sattāyām bhvādiḥ parasmaipadī akarmakaḥ kartari loṭ 1.1)
bhaktiḥ (s, 1.1)
ahaitukī (s, 1.1)
tvayi (yuṣmad, sarv, 7.1)
Пословно:
न धनम् ни богатства, न जनम् ни людей (т.e., последователей) न सुन्दरीम् ни красавицы (т.е., женщины), कविताम् वा либо искусности, जगदीश О, Господь Вселенной, कामये желаю, मम моё, जन्मनि जन्मनि в каждом рождении, ईश्वरे к Господу, भवतात् пусть будет, भक्तिः преданность, अहैतुकी беспричинная, त्वयि в Тебе.
अन्वयः
जगदीश, न धनं न जनं न सुन्दरीं कवितां वा कामये। मम जन्मनि जन्मनि त्वयि ईश्वरे अहैतुकी भक्तिः भवतात्॥
समासः
जगदीश - जगतः ईशः, जगदीशः, तत्सम्बुद्धौ - षष्ठी
अहैतुकी - न हैतुकी - नञ् तत्पुरुषः।
हैतुकः - हेतुना चरति इति । हेतु + ठक् ठञ् वा https://ashtadhyayi.com/kosha?search=haituka&page=kosha
हेतुः - हि (गतौ वृद्धौ च to go, to grow) + तुन् (उ० १-७३)। हिनोति व्याप्नोति कार्य्यमिति । हि + “कमिमनिजनिगाभायाहिभ्यश्च ।” उणा ०१ । ७३ । इति तुः ।) कारणम् । इत्यमरः । १ । ४ । २९ ॥ https://ashtadhyayi.com/kosha?search=hetu&page=kosha
Перевод:
O Lord of the universe, I do not desire wealth, followers, beautiful women or poetry. May I have devotion without desire to You in every birth, O Lord of the universe.
О Господь вселенной, я не желаю богатства, последователей, красивых женщин или учености. У меня из жизни в жизнь пусть будет беспричинная преданность к Тебе.
अयि नन्दतनुज किङ्करं पतितं मां विषमे भवाम्बुधौ।
कृपया तव पादपङ्कजस्थितधूलिसदृशं विचिन्तय॥५॥
ayi (av)
nanda-tanuja (p, 8.1)
kiṅkaram (p, 2.1)
patitam (p, 2.1)
mām (asmad, sarv, 2.1)
viṣame (p, 7.1)
bhava-ambudhau (p, 7.1)
kṛpayā (s, 3.1)
tava (yuṣmad, sarv, 6.1)
pāda-paṅkaja-sthita-dhūli-sadṛśam (p, 2.1)
vicintaya (citi smṛtyām curādiḥ ubhayapadī sakarmakaḥ kartari loṭ 2.1)
Пословно:
अयि O, नन्द-तनुज сын Нанды, किङ्करम् слугу, पतितम् падшего, माम् меня, विषमे в ядовитый, भव-अम्बुधौ океан бытия, कृपया (Твоей) милостью, तव Твоих, पाद-पङ्कज-स्थित-धूलि-सदृशम् как пыль, лежащую возле лотосных стоп, विचिन्तय прими (разумей)
अन्वयः
अयि नन्दतनुज, विषमे भवाम्बुधौ पतितं किङ्करं मां कृपया तव पादपङ्कजस्थितधूलिसदृशं विचिन्तय॥
समासः
नन्द-तनुज
१) तनोः जायते, तनुजः - उपपदतत्पुरुषः
२) नन्दस्य तनुजः, तत्सम्बुद्धौ - षष्ठी
भव-अम्बुधौ - भवः एव अम्बुधिः, भव-अम्बुधिः, तस्मिन् - कर्मधारयः
पाद-पङ्कज-स्थित-धूलि-सदृशम् (как пыль, лежащую возле лотосных стоп)
१) पादौ पङ्कजे इव, पाद-पङ्कजे - कर्मधारयः
२) स्थिता धूलिः, स्थित-धूलिः - कर्मधारयः
३) पाद-पङ्कजयोः स्थित-धूलिः, पाद-पङ्कज-स्थित-धूलिः – सप्तमी
४) पाद-पङ्कज-स्थित-धूल्या सदृशः, पाद-पङ्कज-स्थित-धूलि-सदृशः, तम् - तृतीया
* किङ्करम् - किञ्चित् करोति
Перевод:
O son of Nanda, consider me as a downfallen servant who has fallen into the difficult ocean of existence. Be gracious and please think of me as dust situated near your lotus-feet.
О сын Нанды, в ядовитый океан существования падшего слугу меня пожалуйста полагай, словно пыль, лежащую у твоих лотосных стоп.
नयनं गलदश्रुधारया वदनं गद्गदरुद्धया गिरा।
पुलकैर्निचितं वपुः कदा तव नामग्रहणे भविष्यति॥६॥
nayanam (n, 1.1)
galat (n, 1.1)
aśru-dhārayā (s, 3.1)
vadanam (n, 1.1)
gadgada-ruddhayā (s, 3.1)
girā (s, 3.1)
pulakaiḥ (m, 3.3, pulaka – goose bumps)
nicitam (n, 1.1)
vapuḥ (n, 1.1)
kadā (av)
tava (yuṣmad, sarv, 6.1)
nāma-grahaṇe (n, 7.1)
bhaviṣyati (bhū sattāyām bhvādiḥ parasmaipadī akarmakaḥ kartari loṭ 1.1)
Пословно:
नयनम् глаз(а), गलत् струящиеся, अश्रु-धारया потоком слез, वदनम् уста, गद्गद-रुद्धया (गद्गद-रुद्ध mfn. (speech) stopped by sobs) прерывающейся рыданиями, गिरा речью, पुलकैः вздыбленными волосками, निचितम् покрытое, वपुः тело, कदा когда, तव Твоего, नाम-ग्रहणे (во время) произнесения имени, भविष्यति будет
अन्वयः
तव नामग्रहणे नयनम् अश्रुधारया गलत्, गद्गदरुद्धया गिरा वदनं, पुलकैः निचितं वपुः कदा भविष्यति॥
समासः
अश्रु-धारया - अश्रूनां धारा, अश्रुधारा, तया - षष्ठी
गद्गद-रुद्धया (गद्गद-रुद्ध mfn. (speech) stopped by sobs) - गद्गदेन रुद्धा - तृतीया
· गद्गदः - अत्यस्पष्टवक्ता । गद्गद (वाक्स्खलने) + घञ् । गद् इत्यव्यक्तं वदति - गद् + गद् + अच् । भावे घञ् कर्त्तरि अच् वा। [कृदन्तः]
· रुद्ध - रुधिँर् (आवरणे) + क्त (रुणद्धि - रुधादिः उभयपदी द्विकर्मकः, to obstruct, to obscure) [कृदन्तः]
नाम-ग्रहणे - नाम्नां ग्रहणं, नाम-ग्रहणं, तस्मिन् - षष्ठी
Перевод:
While taking Your name, when will my eyes ooze with stream of tears, when will the mouth be with stuttering and obstructed speech, when will the body be covered with bristling of hairs?
Во время произнесения Твоего имени глаза мои (когда будут) струиться потоками слез, уста мои (когда будут заикаться) речью, прерывающуюся всхлипываниями, когда же тело будет покрыто мурашками?
युगायितं निमेषेण चक्षुषा प्रावृषायितम्।
शून्यायितं जगत् सर्वं गोविन्द विरहेण मे॥७॥
yugāyitam (n, 1.1) [yugāyate नामधातुः + kta]
nimeṣeṇa (p, 3.1)
cakṣuṣā (n, 3.1)
prāvṛṣāyitam (n, 1.1) [prāvṛṣāyate + kta]
śūnyāyitam (n, 1.1) [śūnyāyate + kta]
jagat (n, 1.1)
sarvaṃ (n, sarv, 1.1)
govinda (p, 8.1)
viraheṇa (p, 3.1)
me (asmad, sarv, 6.1)
Пословно:
युगायितम् cтали(сь)(превратились) эонами, निमेषेण мгновением(-я), चक्षुषा глазами, प्रावृषायितम् (प्रावृष = сезон дождей) стали(сь)(превратились) потоками дождей, शून्यायितम् стал(ся) пустотой, जगत् мир, सर्वम् весь, गोविन्द O, Говинда, विरहेण разлукой (с Тобой), मे у меня.
अन्वयः
गोविन्द ! विरहेण मे निमेषेण युगायितं, चक्षुषा प्रावृषायितम्, सर्वं जगत् शून्यायितं॥
समासः
गोविन्द –
· गां पृथ्वीं धेनुं वा विन्दतीति। धेनूः प्राप्नोति इत्यर्थः। गो + विन्द + श (कर्तरि) – тот, кто добывает коров (from: go – корова, земля, орган чувств; √vid – найти, добыть, vinda – получение); https://ashtadhyayi.com/kosha?search=govinda
· गाः सर्वेन्द्रिय-वृत्तीः विन्दति इति (गीताभूषण commentary by Baladeva) - тот, кто обладает всеми чувствами https://www.wisdomlib.org/hinduism/book/bhagavad-gita-with-four-commentaries-sanskrit/d/doc632638.html
Перевод:
[Sri Radha says] O Govinda, in Your separation, I have moments (that) became eons, the eyes are flooded, world has become empty.
О Говинда, разлукой (с Тобой) у меня мгновение стало эоном, глазами плачется, весь мир опустел.
आश्लिष्य वा पादरतां पिनष्टु मामदर्शनान्मर्महतां करोतु वा।
यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः॥८॥
āśliṣya vā (av)
pāda-ratām (s, 2.1)
pinaṣṭu (piṣḷ sañcūrṇane hiṃsāyām ca, rudhādiḥ parasmaipadī sakarmakaḥ kartari loṭ 1.1)
mām (asmad, sarv, 2.1)
adarśanāt (n, 5.1)
marma-hatām (s, 2.1) [marma-han – striking the vitals. मर्मन् n. [मृ-मनिन्] A vital part of the body, the vitals, weak or tender point (of the body)]
karotu (ḍukṛñ karaṇe, tanādiḥ ubhayapadī sakarmakaḥ kartari loṭ 1.1) vā
yathā tathā vā (av)
vidadhātu (ḍudhāñ dhāraṇapoṣaṇayoḥ, juhotyādiḥ ubhayapadī sakarmakaḥ kartari loṭ 1.1)
lampaṭaḥ (p, 1.1)
mat-prāṇa-nāthaḥ (p, 1.1)
tu eva (av)
saḥ (tad, sarv, p, 1.1)
na aparaḥ (p, 1.1)
Пословно:
आश्लिष्य обняв, वा ли, पाद-रताम् преданную Его стопам, पिनष्टु растопчет/истолчет (в пыль), माम् меня, अदर्शनात् не показываясь (Своей непоказываемостью), मर्म-हताम् ударенную в жизненно важную часть, करोतु пусть сделает, वा ли, यथा तथा वा так, как пожелает, विदधातु пусть сделает/прикажет, लम्पटः развратник, मत्-प्राण-नाथः Господин моей жизни, तु सः एव лишь Он, न अपरः никто другой
अन्वयः
पादरताम् आश्लिष्य वा, अदर्शनात् माम् पिनष्टु, मर्महतां करोतु वा, यथा तथा वा लम्पटः विदधातु, स एव मत्प्राणनाथः तु, न अपरः॥
समासः
पाद-रताम् (преданную Его стопам) - पादयोः रता, ताम् - सप्तमी
अदर्शनात् - न दर्शनम्, अदर्शनं, तस्मात् - नञ् तत्पुरुषः
मर्म-हताम् (ударенную в жизненно важную часть) - मर्मनि हता, मर्महता, ताम् – सप्तमी
or मर्म हतं यस्याः सा, मर्म-हता - बहुव्रीहिः
· मर्मन् - मृङ् (प्राणत्यागे) + मनिन्, म्रियतेऽनेन । A vital part of the body, mortal spot, vulnerable point, core of anything, anything which requires to be kept concealed, any open or exposed or weak or sensitive part of the body, any joint or articulation, hidden meaning, secret quality, any vital member or organ, any secret or mystery [कृदन्तः]
· हत - हन् + क्त [कृदन्तः]
मत्-प्राण-नाथः
१) मम प्राणाः, मत्- प्राणाः - षष्ठी
२) मत्-प्राणानां नाथः – षष्ठी
Перевод:
[Sri Radha says] Whether He may embrace me, who is devoted to His feet, pound me and strike at my vitals by His non-vision, whatever that Lecher may do, He is the Lord of my life and no one else.
[Шри Радха говорит] Припавшую к Его стопам обняв ли, не показываясь стерев ли меня в порошек, либо сделает меня с разбитым сердцем (та, у которой задет ударом жизненно важный орган), что хочет, то путсь исполнит (этот) распутник, Он — Господь моей жизни и никто другой.
Загрузить все использованные в видео материалы вы можете здесь https://drive.google.com/drive/folders/1EZp1DHPDMJ0A0KWUa9vn3fNGHOwH-xpI?usp=sharing
Красивое воспевание со словами для разучивания
Брахма-самхита с пословным переводом и анваей
(Воспевание на Санскрите)
Вы можете загрузить тексты следующих бхаджанов -
108-Rādhikā - Raghunātha Dāsa Gosvāmi.pdf
108-Rādhikā - Caitanya Mahaprabhu.pdf
108-kṛṣṇa-nāma-stotram - Narada Pancaratra.pdf
Вас могут заинтересовать следующие книги (загрузите здесь) -
Radha-Krishna лотосные стопы (Нитйананда, Чайтанья)
GitaGovinda - Русский, Санскрит
Rupa_Goswami_Sri_Ujjvala_Nilamani - English
Radhikastakam Raghunatha-dasa-gosvami - English
Radhikastaka-krshna-dasa-koviraja-gosvami - English
Radha_rasa_sudha_nidhi (Prabodhananda_Sarasvati) - English
Radha_rasa_sudha_nidhi (Prabodhananda_Sarasvati) - Океан нектара рас шри Hадхи - Русский
Narada Pancharatra (two volumes, English)
1000-Vishnu श्री-विष्णु-सहस्रनाम-स्तोत्रम्
śrī-viṣṇu-sahasranāma-stotram
1000-Radha श्री-राधा-सहस्र-नाम-स्तोत्रम्
śrī-rādhā-sahasra-nāma-stotram
goswami.ru folio.goswami.ru soundcloud.com/bvgm
(Санскрит+объяснения на русском)