6.2.1 विसर्गस्य सकारादेशः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
6.2.1 विसर्गस्य सकारादेशः
6.2.1 विसर्गस्य सकारादेशः visargasya sakārādeśaḥ, जिह्वामूलीयादयः jihvāmūlīyādayaḥ
Посмотрите, пожалуйста, на двойное сандхи, где после स् встает श्चुत्वम् сандхи
Аналогично данному правилу следующие слова -
धृष्टकेतुश्चेकितानः = धृष्टकेतुः + चेकितानः (१.५) dhṛṣṭaketuścekitānaḥ = dhṛṣṭaketuḥ + cekitānaḥ (1.5)
काशिराजश्च = काशिराजः + च (१.५) kāśirājaśca = kāśirājaḥ + ca (1.5)
केन्तिभोजश्च = कुन्तिभोजः + च (१.५) kentibhojaśca = kuntibhojaḥ + ca (1.5)
शैब्यश्च = शैब्यः + च (१.५) śaibyaśca = śaibyaḥ + ca (1.5)
Мы будем подробнее разбирать это правило в теме 6.3.1 श्चुत्वसन्धिः ścutvasandhiḥ
A) अभ्यासः सन्धिं करोतु sandhiṃ karotu
B) अभ्यासः पदस्य विच्छेदं करोतु padasya vicchedaṃ karotu
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥
tad viddhi praṇipātena paripraśnena sevayā
upadekṣyanti te jñānaṁ jñāninas tattva-darśinaḥ (4.34)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
тат — то (знание); (тад, с, 2.1)
виддхи — познай; (лоТ, 2.1)
пран̣ипа̄тена — обращением к духовному учителю; (м, 3.1)
парипраш́нена — смиренным вопрошанием; (м, 3.1)
севайа̄ — служением; (ж, 3.1)
упадекшйанти — посвятят; (лРТ, 1.3)
те — тебя; (йуШмад, =тубхйам, м, 4.1)
джн̃а̄нам — в знание; (с, 2.1)
джн̃а̄нинах̣ — осознавшие себя; (м, 1.3)
таттва-дарш́инах̣ — те, кто истину видит (м, 1.3)
अन्वय: anvayaḥ
तत् प्रणिपातेन परिप्रश्नेन सेवया च विद्धि। तत्त्वदर्शिनः ज्ञानिनः ते ज्ञानम् उपदेक्ष्यन्ति ।
tat praṇipātena paripraśnena sevayā ca viddhi| tattvadarśinaḥ jñāninaḥ te jñānam upadekṣyanti |
सन्धिः sandhiḥ
तद्विद्धि - तत् + विद्धि - जश्त्वसन्धिः tadviddhi - tat + viddhi - jaśtvasandhiḥ
ज्ञानिनस्तत्त्वदर्शिनः - ज्ञानिनः + तत्त्वदर्शिनः - विसर्गसन्धिः (सकारः)
jñāninastattvadarśinaḥ - jñāninaḥ + tattvadarśinaḥ - visargasandhiḥ (sakāraḥ)
6.2.1.1 विसर्गस्य जिह्वामूलीयादयः visargasya jihvāmūlīyādayaḥ
Сюда относится первая Бхатта-сутра из предыдущего пункта, та часть, где говориться про исключение - (кроме क ख प फ)
Когда за висаргой следуют буквы क ка/ख кха или प па/फ пха, то висарга заменяется соответственно जिह्वामूलीय jihvāmūlīya и उपध्मानीय upadhmānīya. При написания висарга остается или заменяется значком X или [1]. Это влияет на произношение. [2]
[1] https://www.compart.com/en/unicode/U+1CF6
[2] Чтобы отточить произношение, мы советуем пройти курс воспевания «Learn to Chant Vishnu Sahasranama Stotram» школы VyomaSanskritPathashala https://youtube.com/playlist?list=PLmozlYyYE-ERzYSo-_3qPtJH-QkWcLMxE
अपवादः apavādaḥ - Исключения (сутры панини 8.3.38-8.3.54):
नम: करोति => नमस्करोति namaḥ karoti => namaskaroti
पुरः करोति => पुरस्करोति puraḥ karoti => puraskaroti
यशः + काम्यति = यशस्काम्यति yaśaḥ + kāmyati = yaśaskāmyati
सर्पिः + काम्यति = सर्पिष्काम्यति sarpiḥ + kāmyati = sarpiṣkāmyati
भ्रातुः + पुत्रः = भ्रातुष्पुत्रः bhrātuḥ + putraḥ = bhrātuṣputraḥ
वाचः + पतिः = वाचस्पतिः vācaḥ + patiḥ = vācaspatiḥ
उदाहरणानि परिशीलयतु udāharaṇāni pariśīlayatu - примеры проанализируйте
गमः पार्थ (२.३) gamaḥ pārtha
इषुभिः प्रतियोत्स्यामि (२.४) iṣubhiḥ pratiyotsyāmi
गुडाकेशः परन्तपः (२.९) guḍākeśaḥ parantapaḥ
अतः परम् (२.१२) ataḥ param
स्थितधीः किम् (२.५४) sthitadhīḥ kim
बुद्धिः पर्यवतिष्ठते (२.६५) buddhiḥ paryavatiṣṭhate
सर्वः प्रकृतिजैर्गुणैः (३.५) sarvaḥ prakṛtijairguṇaiḥ
कर्मेन्द्रियैः कर्मयोगम् (३.७) karmendriyaiḥ karmayogam
सहयज्ञाः प्रजाः (३.१०) sahayajñāḥ prajāḥ
श्रेयः परम् (३.११) śreyaḥ param
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४२ ॥
doṣair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ
utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ (1.42)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
дошаих̣ — грехами; (м, 3.3)
этаих̣ — этими; (м, 3.3)
кула-гхна̄на̄м — разрушающих семью; (м, 6.3)
варн̣а-сан̇кара-ка̄ракаих̣ — нежеланного потомства причинами появления; (м, 3.3)
утса̄дйанте — прекращаются; (лаТ, 1.3)
джа̄ти-дхарма̄х̣ — деяния на благо общества; (м, 1.3)
кула-дхарма̄х̣ — семейные традиции; (м, 1.3)
ча — также; (ав)
ш́а̄ш́вата̄х̣ — незыблемые (м, 1.3)
अन्वय: anvayaḥ
कुल-घ्नानां वर्ण-सङ्कर-कारकैः एतैः दोषैः शाश्वताः जाति-धर्माः कुल-धर्माः च उत्साद्यन्ते।
kula-ghnānāṃ varṇa-saṅkara-kārakaiḥ etaiḥ doṣaiḥ śāśvatāḥ jāti-dharmāḥ kula-dharmāḥ ca utsādyante|
सन्धिः sandhiḥ
दोषैरेतैः - दोषैः + एतैः - विसर्गसन्धिः (रेफः) doṣairetaiḥ - doṣaiḥ + etaiḥ - visargasandhiḥ (rephaḥ)
कुलघ्नानां वर्णसङ्करकारकैः - कुलघ्नानाम् + वर्णसङ्करकारकैः - अनुस्वारसन्धिः
kulaghnānāṃ varṇasaṅkarakārakaiḥ - kulaghnānām + varṇasaṅkarakārakaiḥ - anusvārasandhiḥ
कुलधर्माश्च - कुलधर्माः + च - विसर्गसन्धिः (सकारः), श्चुत्वम्
kuladharmāśca - kuladharmāḥ + ca - visargasandhiḥ (sakāraḥ), ścutvam
Обратите внимание на etaiḥ kula-ghnānāṁ и jāti-dharmāḥ kula-dharmāś ca – здесь мы наблюдаем изучаемое правило विसर्गस्य जिह्वामूलीयादयः visargasya jihvāmūlīyādayaḥ. Ввиду того, что сандхи не имеет место быть, в разборе грамматики это и не отображается.
अभ्यास: कथां पठतु परिशीलयतु च kathāṃ paṭhatu pariśīlayatu ca (БГ 18.12-19)
सर्वकर्मणां पञ्च कारणानि
केशवः वदति –
ये कर्मफलम् अपेक्ष्य कर्म कुर्वन्ति, ते सकामाः। यदि पुण्यं फलं प्राप्नुवन्ति तर्हि देवलोकं गच्छन्ति, यदि पापं तर्हि नरकं गच्छन्ति, यदि मिश्रं तर्हि भूम्यां गच्छन्ति। ये तु फलापेक्षां विना भगवदर्पणबुद्ध्या कर्म कुर्वन्ति, तेषाम् अन्यत् फलं भवति। तेषां मोक्षः एव फलम्। (१२)
सर्वकर्मणां पञ्च कारणानि (causes) सन्ति। (१३)
अधिष्ठानम् (शरीरम्), कर्ता (सुबोधिनी - अहङ्कारः । माध्वमतम् - जीवपरमात्मरूपौ कर्तारौ), पृथग्विधं करणम् (इन्द्रियाणि), विविधाः चेष्टाः (शारीरक-मानसिक-रूपाः क्रियाः), पञ्चमं च दैवम् (प्रेरकम्, अन्तर्यामी)। (१४) पुरुषः यत् धर्म्यम् अथवा अधर्म्यं कर्म कायेन मनसा वाचा करोति, तस्य कर्मणः सर्वदा एतानि पञ्च कारणानि हेतवः। (१५)
तस्मात् यः कर्तारं केवलम् आत्मानं पश्यति , सः वस्तुतः न पश्यति। (१६)
"अहं स्वतन्त्रेण कर्म न करोमि" इति यः चिन्तयति, यस्य बुद्धिः च पवित्रा, सः न निबध्यते। (१७)
ज्ञानं, ज्ञेयं, परिज्ञाता इति, ते कर्म चोदयन्ति। करणं, कर्म, कर्ता इति कर्मसङ्ग्रहः त्रिविधः। (१८)
ज्ञानं, कर्म, कर्ता च गुणभेदतः त्रिविधम्। तानि तुभ्यं विवृणोमि। (१९)
sarvakarmaṇāṃ pañca kāraṇāni
keśavaḥ vadati –
ye karmaphalam apekṣya karma kurvanti, te sakāmāḥ| yadi puṇyaṃ phalaṃ prāpnuvanti tarhi devalokaṃ gacchanti, yadi pāpaṃ - tarhi narakaṃ gacchanti, yadi miśraṃ - tarhi bhūmyāṃ gacchanti| ye tu phalāpekṣāṃ vinā bhagavadarpaṇabuddhyā karma kurvanti, teṣām anyat phalaṃ bhavati| teṣāṃ mokṣaḥ eva phalam| (12)
sarvakarmaṇāṃ pañca kāraṇāni (causes) santi| (13)
adhiṣṭhānam (śarīram), kartā (subodhinī - ahaṅkāraḥ | mādhvamatam - jīvaparamātmarūpau kartārau), pṛthagvidhaṃ karaṇam (indriyāṇi), vividhāḥ ceṣṭāḥ (śārīraka-mānasika-rūpāḥ kriyāḥ), pañcamaṃ ca daivam (prerakam, antaryāmī)| (14) puruṣaḥ yat dharmyam athavā adharmyaṃ karma kāyena manasā vācā karoti, tasya karmaṇaḥ sarvadā etāni pañca kāraṇāni hetavaḥ| (15)
tasmāt yaḥ kartāraṃ kevalam ātmānaṃ paśyati , saḥ vastutaḥ na paśyati| (16)
"ahaṃ svatantreṇa karma na karomi" iti yaḥ cintayati, yasya buddhiḥ ca pavitrā, saḥ na nibadhyate| (17)
jñānaṃ, jñeyaṃ, parijñātā iti - te karma codayanti| karaṇaṃ, karma, kartā iti karmasaṅgrahaḥ trividhaḥ| (18)
jñānaṃ, karma, kartā ca guṇabhedataḥ trividham| tāni tubhyaṃ vivṛṇomi| (19)
Пять факторов любой деятельности
Кешава говорит –
- Те, кто совершат деятельность с желанием результатов, те эгоистичны. Если обретают благой плод (деятельности), то идут на планеты полубогов, если греховный – то в наракалоки (адские планеты), если смешанный – то на Землю. Те же, кто совершает деятельность без привязанности к результатам, памятуя лишь об удовлетворения Всевышнего, для них будет другой итог. Для них результатом будет освобождение.
Есть пять факторов (причин) любой деятельности.
Место деятельности (тело), деятель (Subodhinii – аханкара. Мадхваматам - совместная деятельность дживы и параматмы), разные виды инструментов (чувства), разные виды усилий (телесные и умственные действия) и пятый Всевышний (побуждающий, находящийся внутри каждого). Человек, какую бы праведную или неправедную деятельность он бы ни совершал телом, умом и речью, эти пять факторов являются причиной всей его деятельности.
Поэтому тот, кто считает себя единственным деятелем, он не видит (истинно).
Тот, кто думает «я не совершаю деятельность независимо», также чей разум чист, он не запутывается.
Знание, объект познания, познающий – таковы побудительные факторы деятельности.
Инструмент (чувства), деятельность, деятель – таковы составляющие факторы деятельности.
Знание, деятельность и деятель также могут быть в 3х гунах. Это тебе (сейчас) объясню.
Видеоурок
6.2.1 विसर्गस्य सकारादेशः visargasya sakārādeśaḥ
Мультфильм по рассказу выше
18.12-19 सर्वकर्मणां पञ्च कारणानि
sarvakarmaṇāṃ pañca kāraṇāni