6.2 विसर्गसन्धि:
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
6.2 विसर्गसन्धि:
6.2 विसर्गसन्धि: visargasandhiḥ
6.2.5 Все висарга-сандхи за 6 минут
Мы изучаем Сандхи согласно грамматике Панини. Однако, для висарга-сандхи есть еще одна упрощенная классификация.
5 сутр грамматиста Бхатты, которые также основаны на Махешварасутрах Панини.
Мы приведем вкратце все 5 сутр в этом разделе, а далее будем разбирать основные висарга-сандхи в том же стиле, как и делали раньше, согласно книге Samskrta Bhartai "Sandhi"
Посмотрите на 5 правил образования висарга-сандхи -
(१.) विसर्जनीयस्य सः खरि कखपफे तु विसर्गः |
बालः तिष्ठति = बालस्तिष्ठति, हरिः तिष्ठति = हरिस्तिष्ठति,
बालः खादति = बालः खादति, बालः पठति = बालः पठति
(1) visarjanīyasya saḥ khari kakhapaphe tu visargaḥ |
bālaḥ tiṣṭhati = bālastiṣṭhati, hariḥ tiṣṭhati = haristiṣṭhati,
bālaḥ khādati = bālaḥ khādati, bālaḥ paṭhati = bālaḥ paṭhati
(२.) इचः परस्य विसर्जनीयस्य रेफः अखरि |
हरिः गच्छति = हरिर्गच्छति, हरिः आगच्छति = हरिरागच्छति, गुरुः वदति = गुरुर्वदति
(2) icaḥ parasya visarjanīyasya rephaḥ akhari |
hariḥ gacchati = harirgacchati, hariḥ āgacchati = harirāgacchati, guruḥ vadati = gururvadati
(३.) आतः परस्य विसर्जनीयस्य लोपः अखरि |
बालाः धावन्ति = बाला धावन्ति, बालाः आगच्छति = बाला आगच्छति
(3) ātaḥ parasya visarjanīyasya lopaḥ akhari |
bālāḥ dhāvanti = bālā dhāvanti, bālāḥ āgacchanti = bālā āgacchanti
(४.) अतः परस्य विसर्जनीयस्य अति हशि च उत्वम् |
बालः अपि = बालो अपि -> बालोऽपि, बालः गच्छति = बालो गच्छति
(4) ataḥ parasya visarjanīyasya ati haśi ca utvam |
bālaḥ api = bālo api -> bālo'pi, bālaḥ gacchati = bālo gacchati
(५.) अतः परस्य विसर्जनीयस्य आचि लोपः |
बालः आगच्छति = बाल आगच्छति, बालः इच्छति = बाल इच्छति
(5) ataḥ parasya visarjanīyasya āci lopaḥ |
bālaḥ āgacchati = bāla āgacchati, bālaḥ icchati = bāla icchati
विशेष नियमा: viśeṣa niyamāḥ
1. В словах सः и एषः когда за висаргой следует любая буква, кроме हृस्व–अकार короткой «а», висарга исчезнет (लोपः).
एषः + गोपालः = एष गोपालः eṣaḥ + gopālaḥ = eṣa gopālaḥ,
सः + एव = स एव saḥ + eva = sa eva
2. Когда за висаргой в अव्ययपदम् avyayapadam следуют слова, начинающиеся с अच् или हश् , висарга сменится на रेफ:.
पुनः + अपि = पुनरपि punaḥ + api = punarapi,
प्रातः + गच्छति = प्रातर्गच्छति prātaḥ + gacchati = prātargacchati
अन्तः + भाग: = अन्तर्भाग: antaḥ + bhāgaḥ = antarbhāgaḥ,
स्व: + लोक: = स्वर्लोक: svaḥ + lokaḥ = svarlokaḥ
Видеоурок
6.2 विसर्गसन्धिः - भाट्ट-सूत्राणि visargasandhiḥ - bhāṭṭa-sūtrāṇi
ВСЁ О САНДХИ ВИСАРГИ в КАРТИНКАХ - школа САНСКРИТОРИУМ https://t.me/sanskritorium_ru/1751