6.3.9 पूर्वसवर्णसन्धिः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
6.3.9 पूर्वसवर्णसन्धिः
6.3.9 पूर्वसवर्णसन्धिः pūrvasavarṇasandhiḥ
Мы можем также видеть, что данное правило следует после других сандхи -
उदाहरणानि परिशीलयतु udāharaṇāni pariśīlayatu - примеры проанализируйте
तद् + हेतुकम् = तद्धेतुकम् tad + hetukam = taddhetukam
जगद् + हितम् = जगद्धितम् jagad + hitam = jagaddhitam
तद् + हि = तद्धि tad + hi = taddhi
विड् + हसति = विड्ढसति viḍ + hasati = viḍḍhasati
धर्म्याद् + हि = धर्म्याद्धि / धर्म्याद् हि (२.३१) dharmyād + hi = dharmyāddhi / dharmyādhi
दूरात् + हूते = दूराद्धूते dūrāt + hūte = dūrāddhūte
सम् + उद् + हर्ता = समुद्धर्ता sam + ud + hartā = samuddhartā
उत् + स्थातव्यम् = उत्थातव्यम् (उत्थ्थातव्यम्) ut + sthātavyam = utthātavyam (utththātavyam)
उत् + स्तम्भितः = उत्तम्भितः (उत्थ्तम्भितः) ut + stambhitaḥ = uttambhitaḥ (utthtambhitaḥ)
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥
sva-dharmam api cāvekṣya na vikampitum arhasi
dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate (2.31)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
сва-дхармам — свой долг; (м, 2.1)
апи — поистине; (ав)
ча — также; (ав)
авекшйа — приняв во внимание; (ав)
на — не; (ав)
викампитум — колебаться; (ав)
архаси — следует; (лаТ, 2.1)
дхармйа̄т — (чем) праведного; (м, 5.1)
хи — ведь; (ав)
йуддха̄т — сражения; (м, 5.2)
ш́рейах̣ — лучшее (занятие); (с, 1.1)
нйат — другое; (с, 1.1)
кшатрийасйа — кшатрия; (м, 6.1)
на — не; (ав)
видйате — существует (лаТ, атм, 1.1)
अन्वय: anvayaḥ
स्वधर्मं च अवेक्ष्य अपि विकम्पितुं न अर्हसि। क्षत्रियस्य हि धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते।
svadharmaṃ ca avekṣya api vikampituṃ na arhasi| kṣatriyasya hi dharmyāt yuddhāt anyat śreyaḥ na vidyate|
सन्धिः sandhiḥ
चावेक्ष्य - च + अवेक्ष्य - सवर्णदीर्घसन्धिः cāvekṣya - ca + avekṣya - savarṇadīrghasandhiḥ
धर्म्याद्धि - धर्म्यात् + हि - पूर्वसवर्णसन्धिः dharmyāddhi - dharmyāt + hi - pūrvasavarṇasandhiḥ
युद्धाच्छ्रेयः - युद्धात् + श्रेयः - श्चुत्वम् , छत्वसन्धिः
yuddhācchreyaḥ - yuddhāt + śreyaḥ - ścutvam , chatvasandhiḥ
श्रेयोऽन्यत् - श्रेयः + अन्यत् - विसर्गसन्धिः (उकारः, गुणः, पूर्वरूपः)
śreyo'nyat - śreyaḥ + anyat - visargasandhiḥ (ukāraḥ, guṇaḥ, pūrvarūpaḥ)
Видеоурок
6.3.9 पूर्वसवर्णसन्धिः pūrvasavarṇasandhiḥ