6.3.13 Общий обзор व्यञ्जनसन्धि: vyañjanasandhiḥ и дополнительные правила
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
6.3.13 Общий обзор व्यञ्जनसन्धि: vyañjanasandhiḥ и дополнительные правила
6.3.13 Общий обзор व्यञ्जनसन्धि: vyañjanasandhiḥ и дополнительные правила
1. Некоторые согласные могут быть опущены:
कृष्णा + ऋद्धिः = कृष्णर्द्धिः / कृष्णर्धि kṛṣṇā + ṛddhiḥ = kṛṣṇarddhiḥ / kṛṣṇardhi
2. Удвоение опциональное:
अचो रहाभ्यां द्वे (८.४.४६) aco rahābhyāṃ dve (8.4.46)
अचः रहाभ्यां यरः द्वे वा acaḥ rahābhyāṃ yaraḥ dve vā – после букв अच् если идут र् или ह् , тогда последующая буква यर् (согласные, кроме ह् ) опционально удвоятся (не сами र् или ह् удвоятся, а последующая за ними буква из यर् ) -
गौ + र् + य् + औ => गौ + र् + य् य् + यौ => गौर्य्यौ
gau + r + y + au => gau + r + y y + yau => gauryyau
वा + र् + त् + इकम् => व + र् + त् त् + इकम् => वार्त्तिकम्
vā + r + t + ikam => va + r + t t + ikam => vārttikam
क + र् + म् + अ => क + र् + म् म् + अ => कर्म्म
ka + r + m + a => ka + r + m m + a => karmma
ब्र + ह् + म् + आ => ब्र + ह् + म् म् + आ=> ब्रह्म्मा
bra + h + m + ā => bra + h + m m + ā=> brahmmā
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३3 ॥
ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni ca
ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ (1.33)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
те — они; (тад, сарв, м, 1.3)
име — эти; (сарв, 1.3)
авастхита̄х̣ — находящиеся; (м, 1.3)
йуддхе — на поле боя; (c, 7.1)
пра̄н̣а̄н — жизни; (м, 2.3)
тйактва̄ — отдав; (ав, дееп)
дхана̄ни — богатства; (с, 2.3)
ча — также; (ав)
а̄ча̄рйа̄х̣ — учителя; (м, 1.3)
питарах̣ — отцы; (м, 1.3)
путра̄х̣ — сыновья; (м, 1.3)
татха̄ — также; (ав)
эва — безусловно; (ав)
ча — и; (ав)
пита̄маха̄х̣ — деды; (м, 1.3)
अन्वय: anvayaḥ
ते इमे प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः आचार्याः पितरः पुत्राः पितामहाः तथा एव च।
te ime prāṇān dhanāni ca tyaktvā yuddhe avasthitāḥ ācāryāḥ pitaraḥ putrāḥ pitāmahāḥ tathā eva ca|
सन्धिः sandhiḥ
त इमे - ते + इमे - यान्तवान्तादेशसन्धिः, यलोपः
ta ime - te + ime - yāntavāntādeśasandhiḥ, yalopaḥ
इमेऽवस्थिताः - इमे + अवस्थिताः - पूर्वरूपसन्धिः ime'vasthitāḥ - ime + avasthitāḥ - pūrvarūpasandhiḥ
अवस्थिता युद्धे - अवस्थिताः + युद्धे - विसर्गसन्धिः (लोपः)
avasthitā yuddhe - avasthitāḥ + yuddhe - visargasandhiḥ (lopaḥ)
प्राणांस्त्यक्त्वा - प्राणान् + त्यक्त्वा - सत्वसन्धिः prāṇāṃstyaktvā - prāṇān + tyaktvā - satvasandhiḥ
पुत्रास्तथा - पुत्राः + तथा - विसर्गसन्धिः (सकारः)
putrāstathā - putrāḥ + tathā - visargasandhiḥ (sakāraḥ)
तथैव - तथा + एव - वृद्धिसन्धिः tathaiva - tathā + eva - vṛddhisandhiḥ
गीताभ्यास: एतेषु भगवद्गीताश्लोकेषु व्यञ्जनसन्धिरुपाणि परिशीलयतु eteṣu bhagavadgītāślokeṣu vyañjana-sandhirupāṇi pariśīlayatu [1] - в этих Бхагавад Гита шлоках формы с сандхи согласных проанализируйте:
6.3.13 Все вйанджана-сандхи за 15 минут