6.3.4 ष्टुत्वसन्धिः
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
6.3.4 ष्टुत्वसन्धिः
6.3.4 ष्टुत्वसन्धिः ṣṭutvasandhiḥ
Сандхи не приходит одна. Посмотрите очерёдность -
उदाहरणानि परिशीलयतु udāharaṇāni pariśīlayatu - примеры проанализируйте
1. स् + ष्/टवर्गः = ष् s + ṣ/ṭavargaḥ = ṣ
वेदास् + षष् + अङ्गानि => वेदाष् + षडङ्गानि => वेदाष्षडङ्गानि
vedās + ṣaṣ + aṅgāni => vedāṣ + ṣaḍaṅgāni => vedāṣṣaḍaṅgāni
कृषिकस् + डापयते => कृषिकष्डापयते kṛṣikas + ḍāpayate (собирать) => kṛṣikaṣḍāpayate
शङ्खस् + डमति => शङ्खष्डमति śaṅkhas + ḍamati (звучать) => śaṅkhaṣḍamati
पक्षिणस् + डयते => पक्षिणष्डयते pakṣiṇas + ḍayate => pakṣiṇaṣḍayate
2. तवर्गः + टवर्गः = टवर्गः tavargaḥ + ṭavargaḥ = ṭavargaḥ
बृहत् + टीका => बृहट् + टीका => बृहट्टीका bṛhat + ṭīkā (комментарий) => bṛhaṭ + ṭīkā => bṛhaṭṭīkā
(बृहत् =>) बृहद् + डमरुः => बृहड् + डमरुः => बृहड्डमरुः
(bṛhat =>) bṛhad + ḍamaruḥ => bṛhaḍ + ḍamaruḥ => bṛhaḍḍamaruḥ
एतद् + ढक्का => एतड् + ढक्का => एतड्ढक्का etad + ḍhakkā => etaḍ + ḍhakkā => etaḍḍhakkā
सुहृद् + ढौकते => सुहृड्ढौकते suhṛd + ḍhaukate => suhṛḍḍhaukate
गुरुत्मान् + डयते => गुरुत्माण्डयते gurutmān + ḍayate => gurutmāṇḍayate
पश्यन् + ढक्काम् => पश्यण् ढक्काम् paśyan + ḍhakkām => paśyaṇ ḍhakkām
3. ष् + तवर्गः = टवर्गः ṣ + tavargaḥ = ṭavargaḥ
आकृष् + तः => आकृष् + टः => आकृष्टः ākṛṣ + taḥ => ākṛṣ + ṭaḥ => ākṛṣṭaḥ
पेष् + ता = पेष्टा peṣ + tā = peṣṭā
युधिष् + थिरः = युधिष्ठिरः yudhiṣ + thiraḥ = yudhiṣṭhiraḥ
दृष् + तः => दृष्टः dṛṣ + taḥ => dṛṣṭaḥ
4. टवर्गः + तवर्गः = टवर्गः ṭavargaḥ + tavargaḥ = ṭavargaḥ
При соединении корня с суффиксом правило работает ईड् + ते = ईट्टे īḍ + te = īṭṭe
В конце слова правило не работает मधुलिड् + दीनः = मधुलिड्दीनः madhuliḍ + dīnaḥ = madhuliḍdīnaḥ (मधुलिड् डीनः madhuliḍ ḍīnaḥ - неверно)
सर्वगुह्यतमं भूय: शृणु मे परमं वच: ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६४ ॥
sarva-guhyatamaṁ bhūyaḥ śṛṇu me paramaṁ vacaḥ
iṣṭo ’si me dṛḍham iti tato vakṣyāmi te hitam (18.64)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
сарва-гухйа-тамам — самое сокровенное из всех; (с, 2.1)
бхӯйах̣ — вновь; (ав)
ш́р̣н̣у — слушай же; (лоТ, 2.1)
ме — Мое; (асмад, мама, 6.1)
парамам — высшее; (с, 2.1)
вачах̣ — наставление; (с, 2.1)
ишт̣ах̣ - дорогой; (м, 1.1)
аси — дорогой; (лаТ, 2.1)
ме — Мой; (асмад, мама, 6.1)
др̣д̣хам — очень; (ав)
ити — так; (ав)
татах̣ — потому; (ав)
вакшйа̄ми — скажу; (лРТ. 3.1)
те — твое; (йуШмад, тубхйам, 4.1)
хитам — благо (м, 2.1)
अन्वय: anvayaḥ
दृढं मे इष्टः असि इति, सर्वगुह्यतमं मे परमं वचः भूयः शृणु। ततः ते हितं वक्ष्यामि।
dṛḍhaṃ me iṣṭaḥ asi iti, sarvaguhyatamaṃ me paramaṃ vacaḥ bhūyaḥ śṛṇu| tataḥ te hitaṃ vakṣyāmi|
सन्धिः sandhiḥ
इष्टोऽसि - इष्टः + असि - विसर्गसन्धिः (उकारः, गुणः, पूर्वरूपम्)
iṣṭo'si - iṣṭaḥ + asi - visargasandhiḥ (ukāraḥ, guṇaḥ, pūrvarūpam)
ततो वक्ष्यामि - ततः + वक्ष्यामि - विसर्गसन्धिः (उकारः, गुणः)
tato vakṣyāmi - tataḥ + vakṣyāmi - visargasandhiḥ (ukāraḥ, guṇaḥ)
इष् + तः = इष्टः iṣ + taḥ = iṣṭaḥ ष्टुत्वसन्धिः ṣṭutvasandhiḥ
Видеоурок
6.3.4 ष्टुत्वसन्धिः ṣṭutvasandhiḥ