सुनीथा


वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः।

क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान॥ १.०३५.०७

सुनीथः सुनयनः शोभनप्रापणः

हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ्।

अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः॥ १.०३५.१०

सुनीथः सुष्ठु नेता प्रशस्य इत्यर्थः

सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात्॥ १.०६२.१३

सुनीथाय सुष्ठु नेत्रे

स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा।

चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती॥ १.१००.१२

शतनीथः बहुस्तुतिर्बहुविधप्रापणो वा

प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात्।

अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः ॥१.१०४.०५

यत् यदा “नीथा नयनहेतुभूता "स्या सा पदवी “प्रति “अदर्शि अस्माभिर्दृष्टाभूत् सा च पदवी “दस्योः उपक्षपयितुः कुयवस्यासुरस्य “सदनं गृहम् “अच्छ आभिमुख्येन गात् गता प्राप्ता । नीथा । ‘णीञ् प्रापणे '। हनिकुषिनीरमिकाशिभ्यः क्थन् ' इति करणे क्थन्प्रत्ययः ।

न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव।

जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव॥ १.१७९.०३

शतनीथम् अपरिमितभोगप्राप्तिसाधनम् "आजिं प्राप्तिं

आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम्।

सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम्॥ ३.००८.०८

सुनीथा यज्ञस्य सुष्ठु नेतार

प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः।

इन्द्राग्नी इष आ वृणे॥ ३.०१२.०५

नीथाविदः स्तोत्राभिज्ञाः सामगानकुशलाः

एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि।

निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः॥ ४.००३.१६

नीथानि फलप्रापकाणि:

ते हि सत्या ऋतस्पृश ऋतावानो जनेजने।

सुनीथासः सुदानवोंऽहोश्चिदुरुचक्रयः॥ ५.०६७.०४

सुनीथासः सुनयनाः मित्रवरुणअर्यमादयः

ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः।

सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः॥ ६.०५१.११

सुनीथाः सुप्रापणाश्च

युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः।

परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम्॥ ७.०८४.०२

सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु ।

जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः ९.८५.४

ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम् ।

तृतीयं धाम महिषः सिषासन्सोमो विराजमनु राजति ष्टुप् ॥९.९६.१८

दीर्घतन्तुर्बृहदुक्षायमग्निः सहस्रस्तरीः शतनीथ ऋभ्वा।

द्युमान्द्युमत्सु नृभिर्मृज्यमानः सुमित्रेषु दीदयो देवयत्सु॥ १०.०६९.०७

शतनीथः आहवनीयादिद्वारेण बहुविधनयनः

बळस्य नीथा वि पणेश्च मन्महे वया अस्य प्रहुता आसुरत्तवे।

यदा घोरासो अमृतत्वमाशतादिज्जनस्य दैव्यस्य चर्किरन्॥ १०.०९२.०३

विपणेः अस्माभिर्विविधं पणितव्यस्य स्तुत्यस्याग्नेः “नीथा नीथान्यस्मत्संबन्धीनि प्रज्ञानानि “बट् सत्यानि स्युरिति

सोमो विश्वविन्नीथा निनेषद्बृहस्पतिरुक्थामदानि शंसिषदिति ब्रह्म वै बृहस्पतिः क्षत्रं सोमः स्तुतशस्त्राणि नीथानि चोक्थमदानि च दैवेन चैवैतद्ब्रह्मणा प्रसूतो दैवेन च क्षत्रेणोक्थानि शंसत्येतौ ह वा अस्य सर्वस्य प्रसवस्येशाते यदिदं किंच – ऐब्रा २.३८

नीथः, पुं, (नयति प्रापयतीति । नी + हनिकुषिनीरमिकाशिभ्यः क्थन् ।उणां २ । २ । इति क्थन् ।)

नियन्ता । प्रापयिता । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (नी + भावे क्थन् । नयनम् । इति उज्ज्वलदत्तः ॥ यथा,

ऋग्वेदे । १ । १०० । १२ ।

सहस्रचेताः शतनीथ ऋभ्वा ॥

स्तोत्रम् । यथा, ऋग्वेदे । ३ । १२ । ५ । नीथाविदो जरितारः ॥” “नीथाविदस्तोत्राभिज्ञाः ।इति तद्भाष्ये सायनः ॥)

जले, क्ली । इति संक्षिप्तसारोणादिवृत्तिः ॥

(नीयतेऽनेनेति । करणे + क्थन् । प्रापणहेतुभूते, त्रि । यथा, ऋग्वेदे । १ । १०४ । ५ । प्रति यत्स्या नीथादर्शि ॥” “यद्यदा नीथा नयनहेतुभूता स्या सा पदवी प्रत्यदर्श ।इति तद्भाष्ये सायनः ॥) - शब्दकल्पद्रुमः