सरिता-सहजा

Puraanic contexts of words like Sarga / manifestation, Sarpa / serpent, Sarva / whole, Savana, Savitaa etc. are given here.

Preliminary remarks on Sarpa

Veda study on Salila

Vedic view of Salila by Dr. Sukarma Pal Singh Tomar

सरिता योगवासिष्ठ ६.१.७८.२२(बुद्धि की सरिता से उपमा का कारण ) saritaa

सरीसृप भविष्य २.१.१७.१३(स्वर की अग्नि का नाम )

सरोगेया स्कन्द १.२.६६(असुर गण?, त्रिकूट पर्वत की शिलाओं द्वारा शिर का पेषण, चूर्णन),

सरोज लक्ष्मीनारायण ३.१५४, ४.१०१.११०

सर्ग अग्नि २०(प्राकृत व वैकृत ८ सर्गों का वर्णन), १०७(स्वायंभुव सर्ग), कूर्म १.४(प्राकृत व वैकृत सर्गों का वर्णन), १.७(प्राकृत व वैकृत सर्गों के प्रकार), गरुड १.४(सर्गों केप्रकारों का वर्णन), पद्म १.३(ब्रह्मा द्वारा सृष्टि के प्रकार), ब्रह्माण्ड १.१.५.६०(सब भूतों में सब प्रकार के सर्गों की स्थिति का कथन), १.१.५.१०४(३ अबुद्धिपूर्वकप्राकृत सर्ग व ६ बुद्धिपूर्वक वैकृत सर्गों का वर्णन), १.२.९.६३(धर्म सर्ग), १.२.९.६७(तामस सर्ग), १.२.११(महर्षि गण सर्ग), १.२.१२(अग्नि सर्ग), १.२.३७(चाक्षुषसर्ग), १.२.३८(मारीच सर्ग), २.३.१(ऋषि सर्ग), २.३.३(धर्म सर्ग), ३.४.३(सर्ग - प्रतिसर्ग निरूपण), ३.४.४.३४(सर्ग निरूपण), भविष्य १.२(भूत सर्ग), मार्कण्डेय४७(महत्, भूत, वैकारिक तीन प्राकृत; मुख्य, तिर्यक, देव आदि ५ वैकृत सर्ग), ५२(रुद्र सर्ग), लिङ्ग १.७०.१४१(ब्रह्मा के विभिन्न सर्गों का वर्णन), वराह २(महाभूत आदिसर्ग), १२(पितर सर्ग), ३४(पितृ सर्ग), वायु ६.३६(प्राकृत व वैकृत सर्गों के उपभेद), ६.४०, विष्णु १.५, १.७, विष्णुधर्मोत्तर १.१२८(कश्यप सर्ग), शिव २.२.१४(सर्गों मेंदक्ष - कन्याएं), ५.२९+ (आदि सर्ग, स्वयम्भू सर्ग), ५.२९.८, ५.३३(भूत सर्ग), ५.४१(पितर सर्ग, सप्त व्याधों की गति, श्राद्ध का माहात्म्य), ७.१.११(प्रतिसर्ग,उद्भव), ७.१.१२(भूत - पिशाच, असुर, राक्षस सर्ग, ब्रह्मा से उत्पत्ति ), महाभारत शान्ति ३१०, योगवासिष्ठ २.३, sarga

सर्ज नारद १.५६.२०८(सर्ज वृक्ष की मूल नक्षत्र से उत्पत्ति ), लक्ष्मीनारायण १.२०२.९७, २.३८.९६, sarja


सर्प अग्नि २९५(सर्प दंश चिकित्सा, तार्क्ष्य मन्त्र, तार्क्ष्य ध्यान), ३०९, गणेश १.९२.२४ (सर्पों द्वारा धूमकेतु नाम से गणेश की पूजा - सर्वैर्विषधरैरेका स्थापिता गणनायकी । यस्या हूतिः कृता तैस्तु धूमकेतुरिति स्फुटा ॥), गरुड १.१९(सर्पों के घातक दंश प्रकार, सर्पों का ग्रहों से तादात्म्य - शेषोऽर्कः फणिपश्चन्द्रस्तक्षको भौम ईरितः ।। कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः ।।..), १.१९७.१२(सर्पों का महाभूतों में विन्यास - वासुकिः शङ्खपालश्च स्थितौ पार्थिवमण्डले । कर्कोटः पद्मनाभश्च वारुणे तौ व्यवस्थितौ ॥), २.२.७९(गोहारक के सर्प बनने का उल्लेख - सर्पो गोहारकोऽन्नस्य हारकः स्यादजीर्णवान् ॥), २.४६.२०(अप्राप्त-यौवना के सेवन से सर्प बनने का उल्लेख - अप्राप्तयौवनां सेवन् भवेत्सर्प इति श्रुतिः ॥), गर्ग ७.२६.३७(सुमति गन्धर्व का शाप से सर्प बनना, कृष्ण - पुत्रों द्वारा उद्धार - सलक्ष्मणं रामचंद्रं ध्यायतो जानकीपतिम् ॥ फूत्कारैः सर्पवत्तस्य ध्यानभंगं चकार ह ॥), देवीभागवत २.११.२१( जनमेजय – उत्तंक संवाद - पिता ते निहतो भूप तक्षकेण दुरात्मना ॥ मन्त्रिणस्त्वं समाहूय पृच्छ स्वपितृनाशनम् ।), २.१२(कद्रू की अवज्ञा करने पर सर्पों द्वारा शाप प्राप्ति की कथा, आस्तीक द्वारा जनमेजय के सर्प सत्र में सर्पों की रक्षा), ४.७.४८(कृतस्तपस्विनः कण्ठे मृतसर्पो ह्यघं विना । अतस्तस्य मुनिश्रेष्ठ भविता किं ममाग्रतः ॥ , ६.९.५३(इन्द्राणीहृतचित्तोऽसौ सर्पेति प्रब्रुवन्मुनिम् । तं शशाप मुनिः क्रुद्धः कशाघातमनुस्मरन् ॥), ८.२०.४(काद्रवेय सर्पों का महातल में वास - अनेकशिरसां विप्र प्रधानान्कीर्तयामि ते । कुहकस्तक्षकश्चैव सुषेणः कालियस्तथा ॥), पद्म १.४४.५८(आडि द्वारा भुजंग रूप धारण - भुजंगरूपी रंध्रेण प्रविवेश दृशःपथम्।), ३.२६.१२(सर्पनीविं समासाद्य नागानां तीर्थमुत्तमम् ॥ अग्निष्टोममवाप्नोति नागलोकं च गच्छति।), ६.१८१(गीता के सप्तम अध्याय से सर्प की मुक्ति - तमारोप्य तरुस्कंधे सूनवो गृहमाययुः। ततः कालेन बहुना ततो जातः सरीसृपः॥), ६.२११(चंडक नापित का सर्प बनना, कोशला तीर्थ के प्रभाव से मुक्ति), ६.२२२.७(काशी के प्रभाव से सर्प की मुक्ति, पूर्व जन्म में कुरण्टक ब्राह्मण), ७.९.१०५ (कालसर्प्प उवाच- दर्दुरौ पापिनौ येथाः प्राप्तकालौ युवां ततः ।), ब्रह्म २.४१, २.८९(सूर्य को प्रणाम करने हेतु सर्प का गरुड पर आरूढ होकर आकाश में गमन, तेज से दग्ध होना, रसातल गङ्गा जल से सिञ्चन पर पुन: सञ्जीवन - कद्रुरप्याह विनतां रसातलगतं पयः। तेनाभिषेचितानां मे पुत्राणां शान्तिरेष्यति।। ), ब्रह्मवैवर्त्त २.३०.६३(सर्प की हत्या पर नरक में सर्पकुण्ड प्राप्ति का कथन - लघुं कूरं महान्तं वा सर्पं हन्ति च यो नरः ।।स्वात्मलोमप्रमाणाब्दं सर्पकुण्डं प्रयाति सः ।।), ब्रह्माण्ड १.२.८.३५(सर्पों की ब्रह्मा के बालों से उत्पत्ति, तत्सम शब्द निरुक्ति - हीना ये शिरसो बालाः पन्नाश्चैवापसर्पिणः । बालात्मना स्मृता व्याला हीनत्वादहयः स्मृताः ॥), १.२.२३.२८(सर्पों द्वारा सूर्य रथ के वहन का कार्य - सर्पा वहंति वै सूर्यं यातुधानास्तु यांति च । वालखिल्या नंयत्यस्तं परिवार्योदयाद्रविम् ।।), ३.४.२३.५२(नकुली देवी द्वारा सर्पिणी माया का नाश - सर्पिणीमायया जातान्सर्पान्दृष्ट्वा भयानकान् । क्रोधरक्तेक्षणं व्यात्तं नकुली विदधे मुखम् ॥), भविष्य १.३३(सर्पों के लक्षण, स्वरूप, जाति - सर्पाणां कति रूपाणि के वर्णाः किं च लक्षणम् । का जातिस्तु भवेत्तेषां केषु योनिकुलेषु वा । ।), १.३४.२२(कालसर्प द्वारा दंष्ट पुरुष के लक्षण, तिथि, नक्षत्र, ग्रह से सर्पों का सम्बन्ध- अनन्तं भास्करं विद्यात्सोमं विद्यात्तु वासुकिम् ।

तक्षकं भूमिपुत्रं तु कर्कोटं च बुधं विदुः ।।..), १.३६+ (सर्पों के प्रकार, जातियां, देवों से सर्पों की उत्पत्ति, आयुध, दिशा - स्वामित्व, पूजा - कीदृशं सर्पदष्टस्य सर्पिण्याः कीदृशं भवेत् ।। कुमारदष्टः कीदृक्स्यात्सूतिकादंशितस्य च ।।), २.१.१७.१३ (स्वर की अग्नि का सरीसृप नाम - उदरे जठराग्निश्च समुद्रे वडवानलः ।। शिखायां च विभुर्ज्ञेयः स्वरस्याग्निः सरीसृपः ।। ), ४.३४(विष्णु देह में सर्पों का न्यास - अनंतायेति पादौ तु धृतराष्ट्राय वै कटिम् ।। उदरं तक्षकायेति उरः कर्कोटकाय च ।।..), भागवत ५.२४.२९(कद्रू- पुत्र, महातल में निवास - ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षककालियसुषेणादिप्रधाना ), ११.९.१५(दत्तात्रेय द्वारा सर्पों से शिक्षा ग्रहण - गृहारम्भोऽतिदुःखाय विफलश्चाध्रुवात्मनः । सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ ), ११.९.१५( गृहारम्भोऽतिदुःखाय विफलश्चाध्रुवात्मनः । सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥), १२.६.११(तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना। हन्तुकामो नृपं गच्छन्ददर्श पथि कश्यपम्॥ ), मत्स्य ६.३८(प्रधानास्तेषु विख्याताः ष़ड्‌विंशतिररिन्दम।। शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः।..), १९.८(सर्प का भोजन वायु होने का उल्लेख - श्राद्धान्नं वायुरूपेण सर्पत्त्वेप्युपतिष्ठति। पानं भवति यक्षत्वे गृध्रत्वेऽपि तथामिषम्।। ), १०४.४ (आप्रयागप्रतिष्ठानादापुराद्वासुकेर्ह्रदात्। कम्बलाश्वतरौ नागौ नागश्च बहुमूलकः॥), १५६.२४(भुजङ्गरूपं सन्त्यज्य बभूवाथ महासुरः। उमारूपी छलयितुं गिरिशं मूढ़चेतनः ।।), महाभारत उद्योग ६२.१०(यस्ते शरः सर्पमुखो विभाति सदाऽग्र्यमाल्यैर्महितः प्रयत्नात्। स पाण्डुपुत्राभिहतः शरौघैः सह त्वया यास्यति कर्ण नाशम् ।।), मार्कण्डेय १२९, लिङ्ग १.२२.१९(वात - पित्त - कफात्मक सर्प : ब्रह्मा के अश्रुओं से उत्पत्ति - क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिंदवः।। ततस्तेभ्योऽश्रुबिंदुभ्यो वातपित्तकफात्मकाः।।), १.७०.२२८(सर्पों की ब्रह्मा से उत्पत्ति, निरुक्ति - हीनास्तच्छिरसो बाला यस्माच्चैवावसर्पिणः।। व्यालात्मानः स्मृता बाला हीनत्वादहयः स्मृताः।।), वराह २४.६(मारीचो जनयामास तस्यां पुत्रान् महाबलान् ।। अनन्तं वासुकिं चैव कम्बलं च महाबलम् ।), १२६.११०(सर्पिणी का नकुल से युद्ध, मरण, जन्मान्तर में राजपुत्री बनना - मम निर्माल्यपार्श्वे वै व्याली तिष्ठति निर्भया।। गंधमाल्योपहार्याणि भक्षयंती यदृच्छया।।), वामन १.२५(ममोपवीतं भुजगेश्वरः शुभे कर्णेऽपि पद्मश्च तथैव पिङ्गलः। केयूरमेकं मम कम्बलस्त्वहिर्द्वितीयमन्यो भुजगो धनंजयः।।..) , वायु १.९.३३(तस्य क्रोधोद्भवो योऽसावग्निगर्भस्सुदारुणः। स तु सर्पसहोत्पन्नानाविवेश विषात्मिकान् ॥), ३९.६२(मुकुटे पन्नगावासा अनेकाः पर्वतोत्तमाः।), विष्णु १.१७.४०(हिरण्यकशिपु द्वारा प्रह्लाद के हनन के उपायों का कथन - इत्युक्तास्तेन ते सर्पाः कुहकास्तक्षकान्धकाः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्वणाः ।।), १.२१.१९(सुरसायां सहस्रं तु सर्पाणाममितौजसाम्। अनेकशिरसां ब्रह्मन् खेचराणां महात्मनाम्।।..), विष्णुधर्मोत्तर १.२४.८(पादेन ताडयामास सोऽगस्त्यं पापनिश्चयः ।। अगस्त्येन तथा शप्तो भव सर्पो महीपते ।।), स्कन्द १.२.२९.१८(आडि दैत्य द्वारा शिव के समीप जाने के लिए सर्प रूप धारण, सर्प रूप त्याग कर उमा रूप धारण - तं चासौ वंचयित्वा च आडिः सर्पशरीरभृत्॥ अवारितो वीरकेण प्रविवेश हरांतिकम्॥ ), २.७.२१(वैशाख मास धर्म के श्रवण से सर्प की मुक्ति, पूर्व जन्म का वृत्तान्त - व्यालोऽहं तामसः क्रूरः सप्तयोजनकोटरे ।। भूत्वा वसामि विप्रर्षे कर्मणा बाधितः पुरा ।।), ३.१.५.१२४(उदयन द्वारा किन्नर नामक सर्प का मोचन, सर्प द्वारा भगिनी ललिता का उदयन से विवाह - किन्नराख्येन नागेन धृतराष्ट्रसुतेन सः।। पातालं प्राविशत्तत्र न्यवसत्पूजितस्सुखम् ।।), ३.१.३८(कद्रू- विनता कथा - इति शापे कृते मात्रा त्रस्तः कर्कोटकस्तदा ।।..अहमुच्चैःश्रवोवालं विधास्याम्यंजनप्रभम् ।। ), ३.१.४९.४३(लय की उरग/सर्प से उपमा - संसारवनमध्ये मां विनष्टनिजमार्गके । व्याधिचौरे क्रोधसिंहे जन्मव्याघ्रे लयोरगे ।।), ४.१.४५.३९(सर्पास्या : ६४ योगिनियों में से एक), ५.१.५१(नाग लोक में शिव को भिक्षा न देने पर शिव द्वारा अमृत कुण्ड का पान, सर्पों द्वारा शिप्रा में स्नान व शिव - स्तुति), ५.३.२८.१७(सर्पा यन्त्रस्थिता घोराः शम्ये वरुणनैरृतौ ।), ५.३.३९.२८(मुखे ह्यग्निः स्थितो देवो दन्तेषु च भुजङ्गमाः ।धाता विधाता ह्योष्ठौ च जिह्वायां तु सरस्वती ॥) , ५.३.४४.२९(शूलभेद तीर्थ में तैलबिन्दु के असर्पण का उल्लेख - द्वितीयः प्रत्ययस्तत्र तैलबिन्दुर्न सर्पति ॥), ५.३.९०.५९(सार्पं चैव हृषीकेशो वायव्यस्य प्रशान्तये ।), ५.३.९७.१७८(अस्यैव पूजनात्सिद्धो धारासर्पो महामतिः ॥), ५.३.१५९.२०( अप्राप्तयौवनां गच्छन् भवेत्सर्प इति श्रुतिः ॥), ५.३.१६१(सर्प तीर्थ का माहात्म्य, सर्पों द्वारा तप करके भोग प्राप्ति - ततो गच्छेन्महाराज सर्पतीर्थमनुत्तमम् । यत्र सिद्धा महासर्पास्तपस्तप्त्वा युधिष्ठिर ॥), ६.२९(वत्स ऋषि द्वारा सर्प का हनन, मनुष्य में रूपान्तरित सर्प द्वारा हिंसा - अहिंसा धर्म का निरूपण), ६.१८३(अहो होतुः स्थिते प्रैषे दीर्घसत्रसमुद्भवे ॥ स सर्पो वेष्टयामास तस्य गात्रं समंततः ॥) , ६.१८५.२५(अतिथि द्वारा सर्प से गृह निर्माण की व्यर्थता की शिक्षा - सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ उषित्वा तत्र सौख्येन भूयोऽन्यत्तादृशं व्रजेत् ॥ ), हरिवंश १.३.१११(गणं क्रोधवशं विद्धि तस्य सर्वे च दंष्ट्रिणः ।।स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः।), ३.७१.५२(विराट विष्णु के स्वरूप का वर्णन - उदरे चास्य गन्धर्वा भुजगाश्च महाबलाः ।। ), महाभारत आदि ३.१३९( अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः। यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा।।), ६४.६१(सोमश्रवास्तु सर्प्यां तु अश्विनावश्विसंभवौ।।), कर्ण ८७.४३(पुण्यवन्त सर्पों के अर्जुन के पक्ष में व पापवन्तों के कर्ण के पक्ष में होने का कथन - वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः।महीवियज्जलचराः काद्रवेयाश्च सान्वयाः।), शान्ति ३४२.२६(अगस्त्य द्वारा नहुष को शाप - सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति), अनुशासन १४.२६०(पाशुपत अस्त्र के सर्प रूप का वर्णन - शरश्च सूर्यसङ्काशो दृष्टः पाशुपताह्वयः। सहस्रभुजजिह्वास्यो भीषणो नागविग्रह।।), आश्वमेधिक २६.५(सर्पों के द्वेष भाव का कथन - एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि। तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगाः सर्व एव।।), योगवासिष्ठ ५.१४.६३(शरीर में मन रूपी सर्प द्वारा महान् भय उत्पन्न करने का उल्लेख - मनःसर्पः शरीरस्थो यावत्तावन्महद्भयम् । तस्मिन्नुत्सारिते योगाद्भयस्यावसरः कुतः ।।), वा.रामायण ७.२७.४५(सावित्र वसु द्वारा सुमाली राक्षस के पन्नग रथ को नष्ट करने का उल्लेख - निहतः पन्नगरथः क्षणेन विनिपातितः ।। ), लक्ष्मीनारायण १.५७.२०(बहिषांगदनृपतिर्महासर्पं मृतं गले ॥ पत्नीव्रतस्य निक्षिप्य गतवान् स्वपुरं प्रति ।, १.३७०.८९(नरक में सर्पकुण्ड प्रापक कर्म का उल्लेख - सर्पहा सर्पकुण्डं तु याति सर्पेण भक्षितः ।। सर्पविड्भक्षणः पश्चात्सर्पो वै जायते भुवि ।), १.३७४.१६६(श्रुत्वा क्रोधं समापन्नो दुर्वासास्त्वग्रगोऽवदत् । सर्पन्त्विति प्रवक्ता त्वं सर्पस्त्वजगरो भव ।।), १.४६३.६(काद्रवेया गणास्ते वै कृष्णा रक्ता हरिद्गुणाः । पिशंगाः पीतरक्ताश्च कपिशाश्चित्रकास्तथा ।। ..), १.४६४(सूर्यताप से रक्षा हेतु सर्पों द्वारा राहुग्रहणकाल में अश्व का वेष्टन - पणीकृत्य तथा कद्रूः कर्बुरं प्राह वाजिनम् । विनता धवलं प्राह ततो ययतुः स्वालयम् ।।.. समाहूय समर्च्याऽपि सूर्यतापविनाशकम् । सुयोजनं समादिश्य पर्वणि राहुणाऽऽवृतम् ।।), १.५१०.९(ब्रह्मा के सोमयाग में सर्प द्वारा होता के वेष्टन का कथन- नागतीर्थे निवसन्तु यज्ञे येषां च दुष्टता । विघ्नेच्छा च भवेत् तेभ्यो रक्षणीयः क्रतुर्मम ।।), १.५३३.७५(वासना की भुजङ्गिका संज्ञा - अथ भुजंगिका या तु वासना समुवाच सा । अहं श्रेष्ठतमा मां तु विना देहं न तिष्ठति ।। ), १.५७१.२६(व्याल्या दष्टो नकुलः स नकुलेनापि सर्पिणी । उभौ क्षतैस्तीव्रवरैस्तदा पञ्चत्वमागतौ ।।..), २.२७.६२( दशम्यां भुजगेन्द्राश्च स्वपन्ति वायुभोजनाः ।।), २.२६६.८ (सर्प द्वारा धर्मसुमन्तु विप्र का दंशन, धर्मसुमन्तु का सर्प से वार्तालाप, धर्मसुमन्तु विप्र के क्रोध के कारण मृत राजा का सर्प बनना, सर्प द्वारा दिव्य देह प्राप्ति, धर्मसुमन्तु का पुन: जीवित होना), ३.६( सर्पों का भृत्यों के रूप में जन्म आदि - यज्ञे तत्र महारुद्रे फणाध्राणा कुलानि वै ।। द्वापञ्चाशत्सहस्राणि संहतानि तदाऽभवन् ।), ४.७४(भृत्य द्वारा सर्पदष्ट राजा को जीवित करने का उद्योग - इत्युक्त्वा बद्रिके कालः सर्पो मन्त्रं ददौ तदा । 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।), कथासरित् २.१.७७(कृत्वा स भुजगः प्रीतो जगादोदयनं तदा ।। वसुनेमिरिति ख्यातो ज्येष्ठो भ्रातास्मि वासुकेः ।), ८.३.७७(तत्क्षणं प्रतिपेदे स भुजगस्तूणरत्नताम् । मूर्ध्निं सूर्यप्रभस्यापि पुष्पवृष्टिर्दिवोऽपतत् ।।), १०.४.२३४(बक द्वारा सर्प के हनन का उद्योग - पूर्वं बकस्य कस्यापि जातं जातमभक्षयत् । भुजगोऽपत्यमागत्य स संतेपे ततो बकः॥), १०.६.१५३(सर्प के भेकों का वाहन बनने की कथा), १०.७.१७५(कस्याप्यहेर्द्वे शिरसी अभूतामग्रपुच्छयोः ।। पौच्छं शिरस्त्वभूदन्धं चक्षुष्मत्प्रकृतं पुनः ।), १०.९.८५( तटस्थितोऽहमद्राक्षं त्रिफणं सर्पमागतम् ।।), १२.२.८७, १२.३.५८(विन्ध्याटव्यामधश्चास्य नागेन्द्रभवनं महत् ।।तत्र पारावताख्योऽस्ति नाम्ना नागवरो बली ।..), १२.८.१३(तत्रैत्य सर्पदंशार्तो वृद्धो मां ब्राह्मणोऽब्रवीत् ।..तत्राकार्षमहं विप्रं निर्विषं विषविद्यया ।।), १४.२.१०४?, १४.३.१०४?, १५.१.२०?, १६.१.२०?, १७.५.८०(पितृभ्रातृयुतं दृष्ट्वा तं नभश्चरवाहनम्। त्रैलोक्यमाली दैत्येन्द्रः पन्नगास्त्रं मुमोच सः ।।), sarpa


References on Sarpa


सर्परोमा पद्म ६.१२.४(जालन्धर - सेनानी, कूष्माण्ड से युद्ध )

सर्पि पद्म १.१६ ब्रह्माण्ड ३.१३.९२(कालसर्पि), वामन ३४, द्र. रथ सूर्य

सर्व देवीभागवत १२.१०.४(ब्रह्मलोक से ऊपर देवी के सर्व लोक या मणिद्वीप की महिमा, ब्रह्माण्डों की छाया सम), नारद १.६६.११३(सर्वेश की शक्ति नागरी का उल्लेख),१.११६.५९(सर्वकामिक व्रत का कथन – द्वैतसिद्धि आदि), पद्म ७.३.५६(सर्वग : मञ्जूकषा - पति, अहंकार के कारण गृध्र बनना), ७.१३.१४९(सर्ववेदा विप्र द्वारा निर्दयी शबर से एक पद्म मांग कर विष्णु की अर्चना का कथन), ७.१९.४९(सर्वजनि ब्राह्मण को स्वप्न में विष्णु के दर्शन, सर्वजनि द्वारा विष्णु की स्तुति, पूर्व जन्म का वृत्तान्त), वराह १२६, १४५सर्वायुध, स्कन्द १.१.७.३३(विन्ध्य में सर्वेश्वर लिङ्ग की स्थिति का उल्लेख), ३.१.२९(सर्व तीर्थ का माहात्म्य, जात्यन्ध सुचरित की जरादि से मुक्ति), हरिवंश १.२०.२९(सर्वसेन : ब्रह्मदत्त - पुत्र, पूजनीया पक्षिणी द्वारा चक्षु भञ्जन का प्रसंग), महाभारत वन ३१३.६६(वायु के सर्व जगत होने का उल्लेख – यक्ष-युधिष्ठिर संवाद ), शान्ति ३०६.५०(सर्व के अव्यक्त तथा असर्व के पञ्चविंशक होने का वर्णन), योगवासिष्ठ ६.१.९३.३१(चित्त के सर्व से तादात्म्य का वर्णन), लक्ष्मीनारायण १.३०९सर्वहुत, १.३११.५०सर्वजिता, कथासरित् १०.१०.५६सर्वस्थानगत, द्र. साल्व sarva


Vedic References on Sarva

सर्वतोभद्र गर्ग ९.१, विष्णुधर्मोत्तर ३.१८.१, ३.८७(प्रासाद का नाम ), महाभारत द्रोण ८२.२३, शल्य ८.२०, लक्ष्मीनारायण २.१४०.२०, २.१५१.७७, २.१५७.८२, २.२७९, sarvatobhadra

सर्वत्रग द्र. मन्वन्तर

सर्वदमन कथासरित् ८.२.३८२, ८.७.२५,

सर्वमङ्गलिका नारद १.८८.१९७ (राधी की १४वीं कला सर्वमङ्गलिका का स्वरूप), ब्रह्माण्ड ३.४.२५.९८(ललिता - सहचरी, तीक्ष्णशृङ्ग का वध),

सर्वमेध भागवत २.६.४(त्वचा के सर्वमेध का रूप होने का उल्लेख), स्कन्द ५.३.१८२.४१(वृषखात में स्नानादि से सर्वमेध फलप्राप्ति का उल्लेख), लक्ष्मीनारायण २.१५७.३१, ४.८०,

सर्वहुत लक्ष्मीनारायण १.३०९(राजा सर्वहुत व उसकी पत्नी गोऋतम्भरा का अधिकमास द्वितीया व्रत से ब्रह्मा व गायत्री बनने का वर्णन)

सर्वार्थसिद्धि वा.रामायण ७.५९प्रक्षिप्त(सर्वार्थसिद्धि भिक्षु द्वारा श्वान का ताडन, राम द्वारा कुलपति बनने का दण्ड),

सर्षप भविष्य १.७० शिव १.१६.५१(सर्षप दान से अपस्मार का क्षय ), स्कन्द ५.३.९०.९९(, कथासरित् ३.४.१५५, sarshapa


सलिल नारद १.४२.४५(सलिल की उत्पत्ति का कथन - ततः सलिलमुत्पन्नं तमसीव तमः परम् । तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः ।।), पद्म १.४०.१४२ (अव्यक्तानन्द सलिल वाले समुद्र का वर्णन - अव्यक्तानंदसलिलं व्यक्ताहंकारफेनिलम्॥ महाभूतकरौघौघं ग्रहनक्षत्रबुद्बुदम्), ब्रह्माण्ड १.१.५.७(ब्रह्मा द्वारा यज्ञवाराह रूप धारण कर सलिल से पृथिवी का उद्धार- ब्रह्मा तु सलिले तस्मिन्नवाग्भूत्वा तदा चरन् । निशायामिव खद्योतः प्रावृट्काले ततस्ततः ॥), १.१.५.१३७(एकार्णव के जल की सलिल संज्ञा - तावत्कालं रजन्यां च वर्तन्त्यां सलिलात्मनः ॥ ततस्ते सलिले तस्मिन्नष्टाग्नौ पृथिवीतले ।), भागवत २.८.५(शरत् द्वारा सलिल को दोषों से मुक्त करने का उल्लेख - प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ ५ ॥), ३.१३.४६(वराह द्वारा रसा में लीन पृथिवी का उद्धार : सलिल को स्वखुरों से आक्रान्त करना - इत्युपस्थीयमानस्तैः मुनिभिर्ब्रह्मवादिभिः । सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् ॥ ), ३.२६.७०(चैत्य क्षेत्रज्ञ द्वारा चित्त के माध्यम से ह्रदय में प्रवेश करने पर ही विराट् पुरुष के सलिल से उठने का कथन - चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा । विराट्तदैव पुरुषः सलिलाद् उदतिष्ठत ॥ ), ११.३.१३(भूमि के सलिल में तथा सलिल के ज्योति में रूपान्तरित होने का कथन - वायुना हृतगन्धा भूः सलिलत्वाय कल्पते । सलिलं तद्‌धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ ), महाभारत उद्योग ९८.२३(वरुण के छत्र से सोम जैसे सलिल के वर्षण का कथन - एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् । सर्वतः सलिलं शीतं जीमूत इव वर्षति ।।), ११०.३(सलिल के गोपन के लिए कश्यप द्वारा पश्चिम में वरुण के अभिषेक का उल्लेख - यादसामत्र राज्येन सलिलस्य च गुप्तये । कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् ।।), शल्य ३०(दुर्योधन का द्वैपायन ह्रद में सलिल में छिपना), शान्ति १६६.११(एकार्णव सलिल से ब्रह्मा द्वारा महाभूत आदि की सृष्टि का कथन - सलिलैकार्णवं तात पुरा सर्वमभूदिदम्। अप्रज्ञातमनाकाशमनिर्देश्यमहीतलम्।।), अनुशासन ५०.१३(निषादों द्वारा जल से च्यवन को खींचना - तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्। आकर्षयन्महाराज जालेनाथ यदृच्छया।।), आश्वमेधिक ५५.२९(उत्तंक द्वारा मातंग से नि:सृत सलिल ग्रहण से अस्वीकृति - न युक्तं तादृशं दातुं त्वया पुरुषसत्तम। सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो।।), ६०.२७(दुर्योधन के द्वैपायन ह्रद में सलिल में छिपने का कथन), आश्रमवासिक ३३.१७(सलिलस्थ व्यास द्वारा स्त्रियों को पतिलोक में भेजना), लक्ष्मीनारायण १.३९०,२७(सलिलद्यु गन्धर्व व सात्वत – कन्या सुकन्या का परस्पर शापवश पृथिवी पर च्यवन व सुकन्या के रूप में जन्म लेना), ४.१०१.११३ (सलिला - पद्मिन्याः सलिला पुत्री पुत्रस्तु मूलकर्दमः ।) salila

Veda study on Salila

Vedic view of Salila by Dr. Sukarma Pal Singh Tomar

सव द्र. गोसव

सवन अग्नि ११९, कूर्म १.४०.१३(प्रियव्रत - पुत्र, पुष्कराधिपति, धातकि व महावीति - पिता), नारद १.५०.२०(प्रात:सवन आदि का मध्यम, उच्च स्वर आदि के अनुसारविभाजन, उर, कण्ठ व शिर स्थानों का तीन सवन नाम), ब्रह्माण्ड १.२.११.४१(वसिष्ठ व ऊर्जा - पुत्र), भागवत ४.१३.१३(प्रात:सवन आदि : पुष्पार्ण व प्रभा - पुत्र),५.१.२५(प्रियव्रत व बर्हिष्मती - पुत्र), वामन ७२, शिव ७.१.१७.३४, लक्ष्मीनारायण २.२४८, ३.२८.८३(निर्वाणिका विप्राणी के गृह में सवन द्रुम से साव नारायण काप्राकट्य), ३.३२.२१(महिमान अग्नि - पुत्र, अद्भुत - पिता), ३.११०.१२(साधुओं, ब्रह्मचारियों, भिक्षु आदि को अन्न प्रदान रूपी तीन सवनों का कथन ), द्र. मन्वन्तर,वंश वसिष्ठ savana

सवर्णा अग्नि १८, मत्स्य ४, शिव ७.१.१७.५५, हरिवंश १.२.३२, द्र. वंश पृथु

सविता देवीभागवत १.३.२७(पञ्चम द्वापर में व्यास), भविष्य ३.४.९.८(सूर्य का अंश, भानुमती से विवाह, सूर्य लोक की प्राप्ति), ३.४.१८.१८(संज्ञा विवाह प्रसंग में सविता के गर्दभासुर से युद्ध का उल्लेख), भागवत ८.१०.२९(सविता का विरोचन से युद्ध), १३.२.२७(उद्धव का सविता विशेषण), लिङ्ग १.२४.२७(पञ्चम द्वापर में व्यास), शिव ३.४.२०(पञ्चम द्वापर में सविता व्यास का उल्लेख), स्कन्द २.६.२.२७(उद्धव का सविता से साम्य), ३.१.२३.८(यज्ञ में ब्रह्मा ऋत्विज बने सविता द्वारा प्राशित्र स्पर्श से छिन्नपाणि होना, हिण्यपाणि बनना), ५.३.१९१.१५(प्रलय के समय सविता द्वारा ऊर्ध्व दिशा में तथा पूषा द्वारा अधोदिशा में शोषण का उल्लेख), ७.१.१३.९(त्रेता युग में सूर्य का नाम ), ७.४.१७.३६(द्वारका के उत्तरद्वार पर यक्षेश सविता का उल्लेख), लक्ष्मीनारायण १.३१०(ब्रह्मसविता व उसकी पत्नी भूरिशृंगा का दान से सूर्य-संज्ञा बनने का वृत्तान्त), वास्तुसूत्रोपनिषद ६.१८टीका(सविताराधन कुक्कुटासन में करने का उल्लेख), द्र. ब्रह्मसवितृ savitaa

Vedic references on Savita

सव्य ब्रह्माण्ड १.२.१२.१३( सव्यअपसव्य - अग्नि, शंस्य अग्नि - पुत्र, सभ्य? ) , पद्म ६.५.५३ (युद्धभूमि में देवों का सव्य एवं मेषोपरि अग्नि का दक्षिणतः आगमन का उल्लेख), savya

Veda study on Savya

सस्य अग्नि २५७.१०(पशु द्वारा सस्य नष्ट करनेv पर दण्ड विधान), ब्रह्मवैवर्त्त ३.४.७०(सस्य वृद्धि हेतु ब्राह्मण भोजन का निर्देश), वराह ७१.१२(गौतम की सस्यप्रात: से मध्याह्न तक पकने का कथन), विष्णुधर्मोत्तर ३.३३७(सस्यहानि पर दण्ड ), लक्ष्मीनारायण ३.२८.१, sasya

सह भागवत ११.१६.३२, वराह २००.३४सहकार वन, वामन ५७.८१(प्रभावा नदी द्वारा कुमार को सह नाम गण प्रदान का उल्लेख), वायु १०८.८५(लोमहर्षण द्वारा साहससे कृष्ण वल्वा व चर्मवती नदियों के आह्वान का उल्लेख ), लक्ष्मीनारायण ३.८८सहधर्म, द्र. दुःसह, मित्रसह saha

सहजन्या ब्रह्माण्ड १.२.२३.६(सहजन्या अप्सरा का सूर्य रथ में वास )

सहजा नारद १.६६.११८ (भृगु की शक्ति सहजा का उल्लेख), लक्ष्मीनारायण ३.१०७.१३सहजाश्री, ३.१०७.८७सहजाश्री