साध्य Saadhya

साध्य (देव-)

साध्या वै देवा यज्ञम् अत्य् अमन्यन्त तान् यज्ञो नास्पृशत् तान् यद् यज्ञस्यातिरिक्तम् आसीत् तद् अस्पृशद् अतिरिक्तं वा एतद् यज्ञस्य यद् अग्नाव् अग्निम् मथित्वा प्रहरत्य् अतिरिक्तम् एतत् यूपस्य यद् ऊर्ध्वं चषालात् तेषां तद् भागधेयं तान् एव तेन प्रीणाति – तैसं ६.३.४.९

१. अतिरिक्तमेतद्यूपस्य यदूर्ध्वं चषालात् तेषां (साध्यानां देवानां) तद् भागधेयं तानेव तेन प्रीणाति । तैसं ६,३,४,९

साध्या वै देवा अस्मिम्̐ लोक आसन् । नान्यत् किं चन मिषत् । ते ऽग्निम् एवाग्नये मेधायालभन्त । न ह्य् अन्यद् आलम्भ्यम् अविन्दन् । ततो वा इमाः प्रजाः प्राजायन्त – तैसं ६.३.५.१

२. इमे वाव लोका देवाः साध्याः, सिद्धं ह्यस्यै (पृथिव्यै), सिद्धमस्मै (अन्तरिक्षाय), सिद्धममुष्मै ( दिवे ) । काठ २४,१०; क ३८,३ ।।

३. तिस्रस्तुर्यौह्यस्साध्यानाम् । काठ ९,७ ।

४. त्रयोदशारत्निस्साध्यदैवैस्संमितः । काठ २६,४; क ४१,२ ।।

५. भद्राः साध्या अभिभवः सूरचक्षसः। काठसंक ६२: ५।

६. यद्वै यज्ञस्यातिरिच्यते साध्यांस्तद् देवानभ्यतिरिच्यते । क ४१,२ ।।

७. यो वै देवान्त्साध्यान् वेद, सिध्यति ह वा अस्मै, यत्र कामयेत, इह मे सिध्येदितीमे वै लोका देवाः साध्याः । मै ३,७,१० ( तु. काठ २४, १०; क ३८,३)।

८. षट्त्रिंशत् साध्या देवाः। जै १,३३ ।।

९. वसूनाम् प्रथमा कीकसा । रुद्राणां द्वितीया । आदित्यानां तृतीया । अङ्गिरसां चतुर्थी । साध्यानाम् पञ्चमी । विश्वेषां देवानाम्̇ षष्ठी ॥। तैसं ५,७,१७,१; काठ ५३,७ ।

१०. साध्या वै नाम देवा आसंस्ते ऽवछिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गं लोकमायन् । तां ८, ३, ५; ८, ४, ९ ।

११ साध्या वै नाम देवा आसन पूर्वे देवेभ्यः । तेषां न किंचन स्वमासीत् । ते ऽग्निं मथित्वाग्नौ जुह्वत आसत । तस्माद् बन्धोः पशवो ऽ जायन्त । तस्मादाग्नेयाः सर्वे पशव उच्यन्ते । क ४१.५

१२. साध्यानां शतसंवत्सरम् साध्या वै नाम देवेभ्यो देवाः पूर्व आसंस्त एतत् ( शतसंवत्सरं ) सत्रायणमुपायंस्तेनार्ध्नुवंस्ते सगवः सपुरुषाः सर्व्व एव सह स्वर्गं लोकमायन् । तां २५, ८, २

साध्याश्च त्वाप्त्याश्च देवाः पाङ्क्तेन च्छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्नाऽऽरोहन्तु तानन्वारोहामि राज्याय – ऐ ८.१२

अथैनम् (इन्द्रम्) अस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चाऽऽप्त्याश्च देवाः .... अभ्यषिञ्चन् ....राज्याय ऐ ८.१४

ते ह नाकम्महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा इति छन्दांसि वै साध्या देवास्तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन् – ऐ १.१६

तस्याम् (आसंद्याम्) एतम् आदित्यम् अभ्यषिञ्चन्त। वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वे देवास् साम्राज्याय मरुतस् सार्ववश्याय साध्याश् चाप्त्याश् च पारमेष्ठ्याय। – जै २.२५

तस्याम् एनम् अभ्यषिञ्चन्त - वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वेदेवास् साम्राज्याय मरुतस् सार्ववश्याय साध्याश् चाप्त्याश् च पारमेष्ठ्याय। – जै ३.१५२

वसवो गायत्रीं समभरन्। तां ते प्राविशन्। तान् साछादयत्। रुद्रास् त्रिष्टुभं समभरन्। तां ते प्राविशन्। तान् साछादयत्। आदित्या जगतीं समभरम्। तां प्राविशन्। तान् साछादयत्। विश्वे देवा अनुष्टुभं समभरन्। तां ते प्राविशन्। तान् साछादयत्। मरुतः पंक्तिं समभरन्। तां ते प्राविशन्। तान् साछादयत्। साध्याश् चाप्त्याश् चातिच्छन्दसं समभरन्। तां ते प्राविशन्। तान् साछादयत् (मृत्योरात्मनो गुप्त्यर्थम्)। – जै १.२८३

तं विजिग्यानं सर्वे देवा अभितस् समन्तं पर्यविशन् - वसवः पुरस्ताद्, रुद्रा दक्षिणत, आदित्याः पश्चान्, मरुत उत्तरतो, विश्वे देवा उपरिष्टात्, साध्याश् चाप्त्याश् चाधस्ताद्, अभितो ऽङ्गिरसः। जै २.१४२

साध्येभ्यः कुलङ्गान् (आलभते ) – मै ३.१४.९

….त्रिणवेन स्तोमेन पंक्तिम् अभ्यक्रन्दत्। ततो मरुतो ऽसृजतेशानमुखान्। त्रयस्त्रिंशेन स्तोमेनातिछन्दसम् अभ्यक्रन्दत्। ततस् साध्यांश् चाप्त्यांश् चासृजत सवितृमुखान्।… - जैब्रा ३.३८१

त्रयस्त्रिंशेन स्तोमेनातिच्छन्दसमध्यैत् (समभ्यक्रन्दत् – जै ३.३८१)। ततः साध्यांश्चाप्त्यांश्चासृजत (सवितृमुखान्) जै ३.३८१) – जै ३.३६३, ३८१

यान्वै तान्त्सप्त पुरुषान् एकं पुरुषमकुर्वन्त्स प्रजापतिरभवत्स प्रजा असृजत ......यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवा इति प्राणा वै साध्या देवास्त एतमग्र एवमसाधयन्नेतदेव बुभूषन्तस्त उ एवाप्येतर्हि साधयन्ति – माश १०.२.२.३

षट्त्रिंशद् आहुतयस् संपद्यन्ते। षट्त्रिंशदक्षरा वै बृहती। षट्त्रिंशत् साध्या देवाः। ते बृहतीम् अन्वायत्ताः। तेभ्यो बृहती साध्येभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। बृहतीं वै स छन्दसां जयति साध्यान् देवान् देवानाम्। साध्यानां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति – जै १.३३