खरनखर सिंह – दधिपुच्छ शृगाल कथा (काकोलूकीयम्, कथा 14)
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।
क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ ६ ॥
अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः ।
सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ ७ ॥
श्रृणुध्वं मुनिशार्दूला यत्पृच्छध्वं समासतः।
कर्मविद्यामयौ चौभौ व्याख्यास्यामि क्षराक्षरौ।। २३७.३ ।।
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५- १८॥
अहोबिलः नृसिंह देवस्य स्थानं भवति, यत्र नृसिंह द्वारा हिरण्यकशिपोः घातमभवत्। अतएव अयं चिन्तनीयः केन कारणेन दधिपुच्छ शृगालः अहोबिलः, अहोबिलः आह्वानं करोति। किं अयं संकेतमस्ति यत् शृगालः गुहान्तर सिंहं नृसिंहस्य रूपेण पश्यति।
There are two temple houses, lower Ahobilam and upper Ahobilam.
अहोबिले उग्र एवं सौम्य नृसिंहस्य अस्तित्वं
दधिपुच्छ शृगाल
आनन्दमय कोश के आनन्द को पय: या दुग्ध कहते हैं। जब इस पय: या आनन्द का विज्ञानमय कोश में अवतरण होता है तो यह विकृत होकर दधि बन जाता है । वहां जो जीवात्मा इस दधि को धारण करता है उसे दध्यङ्ग कहते हैं। जब यह जीवात्मा विज्ञानमय से निचले - मनोमय, प्राणमय और अन्नमय स्तरों पर दधि रूपी आनन्द बिखेरता है तो वह दधिक्रावा अश्व कहलाता है । दध्यङ्ग ही पुराणों का दधीचि ऋषि है । वह जीवात्मा जो दधिक्रा - दधि से युक्त है, उसकी अस्थियों से वज्र बनता है । अस्थि अर्थात् अस्ति । वज्र: - वर्जनात्, अर्थात् जो अहंकार की वर्जना करता है । - फतहसिंह