[सावधानम् - अत्र नैके देषास् सन्ति।]
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥१.१॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श॥१.२॥
तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो
रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे॥१.३॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार॥१.४॥
धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतएषु॥१.५॥
जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा:॥१.६॥
संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
संदेशं मे हर धनपतिक्रोधविश्लेषितस्य
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या॥१.७॥
त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥१.८॥
त्वां चावश्यं दिवसगणनातत्पराम एकपत्नीम
अव्यापन्नाम अविहतगतिर द्रक्ष्यसि भ्रातृजायाम
आशाबन्धः कुसुमसदृशं प्रायशो ह्य अङ्गनानां
सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि॥१.९॥
मन्दं मन्दं नुदति पवनश चानुकूलो यथा त्वां
वामश चायं नदति मधुरं चातकस ते सगन्धः
गर्भाधानक्षणपरिचयान नूनम आबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः॥१.१०॥
कर्तुं यच च प्रभवति महीम उच्चिलीन्ध्राम अवन्ध्यां
तच च्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः
आ कैलासाद बिसकिसलयच्चेदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः॥१.११॥
आपृच्चस्व प्रियसखम अमुं तुङ्गम आलिङ्ग्य शैलं
वन्द्यैः पुंसां रघुपतिपदैर अङ्कितं मेखलासु
काले काले भवति भवतो यस्य संयोगम एत्य
स्नेहव्यक्तिश चिरविरहजं मुञ्चतो बाष्पमुष्णम॥१.१२॥
मर्गं तावच चृणु कथयतस त्वत्प्रयाणानुरूपं
संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम
खिन्नः खिन्नः शिहरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य॥१.१३॥
अद्रेः शृङ्गं हरति पवनः किं स्विद इत्य उन्मुखीभिर
दृष्टोत्साहश चकितचकितं मुग्धसिद्धाङ्गनाभिः
स्थानाद अस्मात सरसनिचुलाद उत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन स्थूलहस्तावलेपान॥१.१४॥
रत्नच्चायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद
वल्मीकाग्रात प्रभवति धनुःखण्डम आखण्डलस्य
येन श्यामं वपुर अतितरां कान्तिम आपत्स्यते ते
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः॥१.१५॥
त्वय्य आयन्तं कृषिफलम इति भ्रूविकारान अभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः
सद्यःसीरोत्कषणसुरभि क्षेत्रम आरुह्य मालं
किंचित पश्चाद व्रज लघुगतिर भूय एवोत्तरेण॥१.१६॥
त्वाम आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना
वक्ष्यत्य अध्वश्रमपरिगतं सानुमान आम्रकूटः
न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर यस तत्थोच्चैः॥१.१७॥
चन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस
त्वय्य आरूढे शिखरम अचलः स्निग्धवेणीसवर्णे
नूनं यास्यत्य अमरमिथुनप्रेक्षणीयाम अवस्थां
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः॥१.१८॥
स्थित्वा तस्मिन वनचरवधूभुक्तकुञ्जे मुहूर्तं
तोयोत्सर्गद्रुततरगतिस तत्परं वर्त्म तीर्णः
रेवां द्रक्ष्यस्य उपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्चेदैर इव विरचितां भूतिम अङ्गे गजस्य॥१.१९॥
{अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस
तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः
आसारेण त्वम अपि शमयेस तस्य नैदाघम अग्निं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु॥१.१९अ}॥
तस्यास तिक्तैर वनगजमदैर वासितं वान्तवृष्टिर
जम्बूकुञ्जप्रतिहतरयं तोयम आदाय गच्चेः
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय॥१.२०॥
नीपं दृष्ट्वा हरितकपिशं केसरैर अर्धरूढैर
आविर्भूतप्रथममुकुलाः कन्दलीश चानुकच्चम
जग्ध्वारण्येष्व अधिकसुरभिं गन्धम आघ्राय चोर्व्याः
सारङ्गास ते जललवमुचः सूचयिष्यन्ति मार्गम॥१.२१॥
अम्भोबिन्दुग्रहणचतुरांश चातकान वीक्षमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः
त्वाम आसाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः
सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि॥१.२२॥
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः
कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः
प्रतुद्यातः कथम अपि भवान गन्तुम आशु व्यवस्येत॥१.२३॥
पाण्डुच्चायोपवनवृतयः केतकैः सूचिभिन्नैर
नीडारम्भैर गृहबलिभुजाम आकुलग्रामचैत्याः
त्वय्य आसन्ने परिणतफलश्यामजम्बूवनान्ताः
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः॥१.२४॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
गत्वा सद्यः फलम अविकलं कामुकत्वस्य लब्धा
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात
सभ्रूभङ्गं मुखम इव पयो वेत्रवत्याश चलोर्मि॥१.२५॥
नीचैराख्यं गिरिम अधिवसेस तत्र विश्रामहेतोस
त्वत्सम्पर्कात पुलकितम इव प्रौढपुष्पैः कदम्बैः
यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर नागराणाम
उद्दामानि प्रथयति शिलावेश्मभिर यौवनानि॥१.२६॥
विश्रान्तः सन व्रज वननदीतीरजानां निषिञ्चन्न
उद्यानानां नवजलकणैर यूथिकाजाल्कानि
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
चायादानात क्षणपरिचितः पुष्पलावीमुखानाम॥१.२७॥
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्गप्रणयविमुखो मा स्म भूर उज्जयिन्याः
विद्युद्दामस्फुरितचक्रितैस तत्र पौराङ्गनानां
लोलापाङ्गैर यदि न रमसे लोचनैर वञ्चितो ऽसि॥१.२८॥
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य
स्त्रीणाम आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु॥१.२९॥
वेणीभूतप्रतनुसलिला ताम अतीतस्य सिन्धुः
पाण्डुच्चाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः॥१.३०॥
प्राप्यावन्तीन उदयनकथाकोविदग्रामवृद्धान
पूर्वोद्दिष्टाम उपसर पुरीं श्रीविशालां विशालाम
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैर हृतम इव दिवः कान्तिमत खण्डम एकम॥१.३१॥
दीर्घीकुर्वन पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः
यत्र स्त्रीणां हरति सुरतग्लानिम अङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः॥१.३२॥
हारांस तारांस तरलगुटिकान कोटिशः शङ्कशुक्तीः
शष्पश्यामान मरकतमणीन उन्मयूखप्ररोहान
दृष्ट्वा यस्यां विपणिरचितान विद्रुमाणां च भङ्गान
संलक्ष्यन्ते सलिलनिधयस तोयमात्रावशेषाः॥१.३३॥
प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे
हैमं तालद्रुमवनम अभूद अत्र तस्यैव राज्ञः
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भम उत्पाट्य दर्पाद
इत्य आगन्तून रमयति जनो यत्र बन्धून अभिज्ञः॥१.३४॥
जालोद्गीर्णैर उपचितवपुः केशसंस्कारधूपैर
बन्धुप्रीत्या भवनशिख्जिभिर दत्तनृत्योपहारः
हर्म्येष्व अस्याः कुसुमसुरभिष्व अधवखेदं नयेथा
लक्ष्मीं पश्यंल ललितवनितापादरागाङ्कितेषु॥१.३५॥
भर्तुः कण्ठच्चविर इति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास त्रिभुवनगुरोर धाम चण्डीश्वरस्य
धूतोद्यानं कुवलयरजोगन्धिभिर गन्धवत्यास
तोयक्रीडानिरतयुवतिस्नानतिक्तैर मरुद्भिः॥१.३६॥
अप्य अन्यस्मिञ जलधर महाकालम आसाद्य काले
स्थातव्यं ते नयनविषयं यावद अत्येति भानुः
कुर्वन सन्ध्यावलिपटहतां शूलिनः श्लाघनीयाम
आमन्द्राणां फलम अविकलं लप्स्यसे गर्जितानाम॥१.३७॥
पादन्यासैः क्वणितरशनास तत्र लीलावधूतै
रत्नच्चायाखचितवलिभिश चामरैः क्लान्तहस्ताः
वेश्यास त्वत्तो नखपदसुखान प्राप्य वर्षाग्रबिन्दून
आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान कटक्षान॥१.३८॥
पश्चाद उच्चैर्भुजतरुवनं मण्डलेनाभ्लीनः
सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः
नृत्तारम्भे हर पशुपतेर आर्द्रनागाजिनेच्चां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर भवान्या॥१.३९॥
गच्चन्तीनां रमाणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस तमोभिः
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं
तोयोत्सर्गस्तनितमुहरो मा च भूर्विक्लवास्ताः॥१.४०॥
तां कस्यांचिद भवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात खिन्नविद्युत्कलत्रः
दृष्टे सूर्ये पुनरपि भवान वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपतार्थकृत्याः॥१.४१॥
तस्मिन काले नयनसलिअं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिर अतो वर्त्म भानोस त्यजाशु
प्रालेयास्त्रं कमलवदनात सोऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः॥१.४२॥
गम्भीरायाः पयसि सरितश चेतसीव प्रसन्ने
चायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम
तस्माद अस्याः कुमुदविशदान्य अर्हसि त्वं न धैर्यान
मोघीकर्तुं चटुलशफोरोद्वर्तनप्रेक्षितानि॥१.४३॥
तस्याः किंचित करधृतम इव प्राप्त्वाईरशाखं
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम
प्रस्थानं ते कथम अपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्था॥१.४४॥
त्वन्निष्यन्दोच्च्वसितवसुधागन्धसम्पर्करम्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः
नीचैर वास्यत्य उपजिगमिषोर देवपूर्वं गिरिं ते
शीतो वायुः परिणमयिता काननोदुम्बराणाम॥१.४५॥
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान व्योमगङ्गाजलार्द्रैः
रक्षाहेतोर नवशशिभृता वासवीनां चमूनाम
अत्यादित्यं हुतवहमुखे संभृतं तद धि तेयः॥१.४६॥
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति
धौतापाङ्गं हरशशिरुचा पावकेस तं मयूरं
पश्चाद अद्रिग्रहणगुरुभिर गर्जितैर नर्तयेथाः॥१.४७॥
आराद्यैनं शरवणभवं देवम उल्लङ्घिताध्वा
सिद्धद्वन्द्वैर जलकणभयाद वीणिभिर मुक्तमार्गः
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम॥१.४८॥
त्वय्य आदातुं जलम अवनते शार्ङ्गिणो वर्णचौरे
तस्याः सिन्धोः पृथुम अपि तनुं दूरभावात प्रवाहम
प्रेक्षिष्यन्ते गगनगतयो नूनम आवर्ज्य दृष्टिर
एकं भुक्तागुणम इव भुवः स्थूलमध्येन्द्रनीलम॥१.४९॥
ताम उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपाद उपरिविलसत्कृष्णशारप्रभाणाम
कुन्दक्षेपानुगमधुकरश्रीमुषाम आत्मबिम्बं
पात्रीकुर्वन दशपुरवधूनेत्रकौतूहलानाम॥१.५०॥
ब्रह्मावर्तं जनपदम अथ च्चायया गाहमानः
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद भजेथाः
राजन्यानां शितशरशतैर यत्र गाण्डीवधन्वा
धारापातैस त्वम इव कमलान्य अभ्यवर्षन मुखानि॥१.५१॥
हित्वा हालाम अभिमतरसां रेवतीलोचनाङ्कां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे
कृत्वा तासाम अधिगमम अपां सौम्य सारस्वतीनाम
अन्तः शुद्धस त्वम अपि भविता वर्णमात्रेण कृष्णः॥१.५२॥
तस्माद गच्चेर अनुकनखलं शैलराजावतीर्णां
जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम
गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणम अकरोद इन्दुलग्नोर्मिहस्ता॥१.५३॥
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी
त्वं चेद अच्चस्फटिकविशदं तर्कयेस तिर्यग अम्भः
संसर्पन्त्या सपदि भवतः स्रोतसि च्चाययासौ
स्याद अस्थानोपगतयमुनासंगमेवाभिरामा॥१.५४॥
आसीनानां सुरभितशिलं नाभिगन्धैर मृगाणां
तस्या एव प्रभवम अचलं प्राप्य गौरं तुषारैः
वक्ष्यस्य अध्वश्रमविनयेन तस्य शृङ्गे निषण्णः
शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम॥१.५५॥
तं चेद वायौ सरति सरलस्कन्धसंघट्टजन्मा
बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः
अर्हस्य एनं शमयितुम अलं वारिधारासहस्रैर
आपन्नार्तिप्रशमनफलाः संपदो ह्य उत्तमानाम॥१.५६॥
ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन
मुक्ताध्वानं सपदि शरभा लङ्घयेयुर भवन्तम
तान कुर्वीथास तुमुलकरकावृष्टिपातावकीर्णन
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः॥१.५७॥
तत्र व्यक्तं दृषदि चरणन्यासम अर्धेन्दुमौलेः
शश्वत सिद्धैर उपचितबलिं भक्तिनम्रः परीयाः
यस्मिन दृष्टे करणविगमाद ऊर्ध्वम उद्धूतपापाः
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः॥१.५८॥
शब्दायन्ते मधुरम अनिलैः कीचकाः पूर्यमाणाः
संरक्ताभिस त्रिपुरविजयो गीयते किंनराभिः
निर्ह्रादस ते मुरज इव चेत कन्दरेषु ध्वनिः स्यात
संगीतार्थो ननु पशुपतेस तत्र भावी समग्रः॥१.५९॥
प्रालेयाद्रेर उपतटम अतिक्रम्य तांस तान विशेषान
हंसद्वारं भृगुपतियशोवर्त्म यत क्रौञ्चरन्ध्रम
तेनोदीचीं दिशम अनुसरेस तिर्यग आयामशोभी
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः॥१.६०॥
गत्वा चोर्ध्वं दशमुखभुजोच्च्वासितप्रस्थसंधेः
कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः
शृङ्गोच्च्रायैः कुमुदविशदैर यो वितत्य स्थितः खं
राशीभूतः प्रतिदिनम इव त्र्यम्बकस्यट्टहासः॥१.६१॥
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
सद्यः कृत्तद्विरददशनच्चेदगौरस्य तस्य
शोभाम अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम
अंसन्यस्ते सति हलभृतो मेचके वाससीव॥१.६२॥
हित्वा तस्मिन भुजगवलयं शम्भुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत्पादचारेण गौरी
भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं कुरु मणितटारोहणायाग्रयायी॥१.६३॥
तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम
ताभ्यो मोक्षस तव यदि सखे घर्मलब्धस्य न स्यात
क्रीडालोलाः श्रवणपरुषैर गर्जितैर भाययेस ताः॥१.६४॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन कामं क्षणमुखपटप्रीतिम ऐरावतस्य
धुन्वन कल्पद्रुमकिसलयान यंशुकानीव वातैर
नानाचेष्टैर जलदललितैर निर्विशेस तं नगेन्द्रम॥१.६५॥
तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां
न त्वं दृष्ट्वा न पुनर अलकां ज्ञास्यसे कामचारिन
या वः काले वहति सलिलोद्गारम उच्चैर विमाना
मुक्ताजालग्रथितम अलकं कामिनीवाभ्रवृन्दम॥१.६६॥
श्रेणी: संस्कृत रचना
विधुन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम
अन्तस्तोयं मणिमयभुवस तुङ्गम अभ्रंलिहाग्राः
प्रासादास त्वां तुलयितुम अलं यत्र तैस तैर विशेषैः॥२.१॥
हस्ते लीलाकमलम अलके बालकुन्दानुविद्धं
नीता लोध्रप्रसवरजसा पाण्डुताम आनने श्रीः
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम॥२.२॥
यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा
हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः
केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा
नित्यज्योत्स्नाः प्रहिततमोवृत्तिरम्याः प्रदोषाः॥२.३॥
आनन्दोत्थं नयनसलिलम्यत्र नान्यैर निमित्तैर
नान्यस तापं कुसुमशरजाद इष्टसंयोगसाध्यात
नाप्य अन्यस्मात प्रणयकलहाद विप्रयोगोपपत्तिर
वित्तेशानां न च खलु वयो यौवनाद अन्यद अस्ति॥२.४॥
यस्यां यक्षाः सितमणिमयान्य एत्य हर्म्यस्थलानि
ज्योतिश्चायाकुसुमरचितान्य उत्तमस्त्रीसहायाः
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व आहतेषु॥२.५॥
मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर
मन्दाराणाम अनुतटरुहां चायया वारितोष्णाः
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थितया यत्र कन्याः॥२.६॥
नीवीबन्धोच्च्वासितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्व आक्षिपत्सु प्रियेषु
अर्चिस्तुङ्गान अभिमुखम अपि प्राप्य रत्नप्रदीपान
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः॥२.७॥
नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीर
आलेख्यानां सलिलकणिकादोषम उत्पाद्य सद्यः
शङ्कास्पृष्टा इव जलमुचस त्वादृशा जालमार्गैर
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति॥२.८॥
यत्र स्त्रीणां प्रियतमभुजोच्च्वासितालिङ्गितानाम
अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः
त्वत्संरोधापगमविशदश चन्द्रपादैर निशीथे
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश चन्द्रकान्ताः॥२.९॥
अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैर
उद्गायद्भिर धनपतियशः किंनरैर यत्र सार्धम
वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति॥२.१०॥
गत्युत्कम्पाद अलकपतितैर यत्र मन्दारपुष्पैः
पुत्रच्चेदैः कनककमलैः कर्णविस्रंशिभिश च
मुक्ताजालैः स्तनपरिसरच्चिन्नसूत्रैश च हारैर
नैशो मार्गः सवितुर उदये सूच्यते कामिनीनाम॥२.११॥
वासश चित्रं मधु नयनयोर विभ्रमादेशदक्षं
पुष्पोद्भेदं सह किसलयैर भूषणानां विकल्पम
लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम
एकः सूते सकलम अबलामण्डनं कल्पवृक्षः॥२.१२॥
पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः
शैलोदग्रास त्वम इव करिणो वृष्टिमन्तः प्रभेदात
योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः
प्रत्यादिष्टाभरणरुचयश चन्द्रहासव्रणाङ्कैः॥२.१३॥
मत्वा देवं धनपतिसखं यत्र साक्षाद वसन्तं
प्रायश चापं न वहति भयान मन्मथः षट्पदज्यम
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व अमोघैस
तस्यारम्भश चतुरवनिताविभ्रमैर एव सिद्धः॥२.१४॥
तत्रागारं धनपतिगृहान उत्तरेणास्मदीयं
दूराल लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः॥२.१५॥
वापी चास्मिन मरकतशिलाबद्धसोपानमार्गा
हैमैश्चन्ना विकचकमलैः स्निग्धवैदूर्यनालैः
यस्यास तोये कृतवसतयो मानसं संनिकृष्टं
नाध्यास्यन्ति व्यपगतशुचस त्वाम अपि प्रेक्ष्य हंसाः॥२.१६॥
तस्यास तीरे रचितशिखरः पेशलैर इन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम एव स्मरामि॥२.१७॥
रक्ताशोकश चलकिसलयः केसरश चात्र कान्तः
प्रत्यासन्नौ कुरुवकवृतेर माधवीमण्डपस्य
एकः सख्यास तव सह मया वामपादाभिलाषी
काङ्क्षत्य अन्यो वदनमदिरां दोहदच्चद्मनास्याः॥२.१८॥
तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर
मूले बद्धा मणिभिर अनतिप्रौढवंशप्रकाशैः
तालैः शिञ्जावलयसुभगैर नर्तितः कान्तया मे
याम अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद वः॥२.१९॥
एभिः साधो हृदयनिहितैर लक्षणैर लक्षयेथा
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा
क्षामच्चायां भवनम अधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम॥२.२०॥
गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः
क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः
अर्हस्य अन्तर्भवनपतितां कर्तुम अल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम॥२.२१॥
तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः
श्रोणीभाराद अलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद युवतीविषये सृष्टिर आद्यैव धातुः॥२.२२॥
तां जानीथाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीम इवैकाम
गाढोत्कण्ठां गुरुषु दिवसेष्व एषु गच्चत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम॥२.२३॥
नूनं तस्याः प्रबलरुदितोच्चूननेत्रं प्रियाया
निःश्वासानाम अशिशिरतया भिन्नवर्णाधरोष्ठम
हस्तन्यस्तं मुखम असकलव्यक्ति लम्बालकत्वाद
इन्दोर दैन्यं त्वदनुसरणक्लिष्टकान्तेर बिभर्ति॥२.२४॥
आलोके ते निपतति पुरा सा बलिव्याकुला वा
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती
पृच्चन्ती वा मधुरवचनां सारिकां पञ्जरस्थां
कच्चिद भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति॥२.२५॥
उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयम उद्गातुकामा
तन्त्रीम आर्द्रां नयनसलिलैः सारयित्वा कथंचिद
भूयो भूयः स्वयम अपि कृतां मूर्च्चनां विस्मरन्ती॥२.२६॥
शेषान मासान विरहदिवासस्थापितस्यावधेर वा
विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः
सम्भोगं वा हृदयनिहितारम्भम आस्वादयन्ती
प्रायेणैते रमणविरहेष्व अङ्गनानां विनोदाः॥२.२७॥
सव्यापारम अहनि न तथा पीडयेद विप्रयोगः
शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते
मत्सन्देशः सुखयितुम अलं पश्य साध्वीं निशीथे
ताम उन्निद्राम अवनिशयनां सौधवातायनस्थः॥२.२८॥
आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां
प्राचीमूले तनुम इव कलामात्रशेषां हिमांशोः
नीता रात्रिः क्षण इव मया सार्धम इच्चारतैर या
ताम एवोष्णैर विरहमहतीम अश्रुभिर यापयन्तीम॥२.२९॥
पादान इन्दोरमृतशिशिराञ्जलमार्गप्रविष्टान
पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव
चक्षुः खेदात सलिलगुरुभिः पक्ष्मभिश्चादयन्तीं
साभ्रेऽह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम॥२.३०॥
निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
शुद्धस्नानात परुषमलकं नूनमागण्ण्दलम्बम
मत्संभोगः कथमुपनमेत स्वप्नजोऽपीति निद्राम
आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम॥२.३१॥
आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम
स्पर्शक्लिष्टाम अयमितनखेनासकृत्सारयन्तीं
गण्डाभोगात कठिनविषमाम एकवेणीं करेण॥२.३२॥
सा संन्यस्ताभरणम अबला पेशलं धारयन्ती
शय्योत्सङ्गे निहितम असकृद दुःखदुःखेन गात्रम
त्वाम अप्य अस्रं नवजलमयं मोचयिष्यत्य अवश्यं
प्रायः सर्वो भवति करुणावृत्तिर आर्द्रान्तरात्मा॥२.३३॥
जाने सख्यास तव मयि मनः संभृतस्नेहमस्माद
इत्थंभूतां प्रथमविरहे ताम अहं तर्कयामि
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलम अचिराद भ्रातर उक्तं मया यत॥२.३४॥
रुद्धापाङ्गप्रसरम अलकैर अञ्जनस्नेहशून्यं
प्रत्यादेशाद अपि च मधुनो विस्मृतभ्रूविलासम
त्वय्य आसन्ने नयनम उपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षोभाच चलकुवलयश्रीतुलाम एष्यतीति॥२.३५॥
वामश चास्याः कररुहपदैर मुच्यमानो मदीयैर
मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या
संभोगान्ते मम समुचितो हस्तसंवाहमानां
यास्यत्य ऊरुः सरसकदलीस्तम्भगौरश चलत्वम॥२.३६॥
तस्मिन काले जलद यदि सा लब्धनिद्रासुखा स्याद
अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व
मा भूद अस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित
सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम॥२.३७॥
ताम उत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां समम अभिनवैर जालकैर मालतीनाम
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरः स्तनितवचनैर मानिनीं प्रक्रमेथाः॥२.३८॥
भर्तुर मित्रं प्रियम अविधवे विद्धि माम अम्बुवाहं
तत्संदेशैर हृदयनिहितैर आगतं त्वत्समीपम
यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां
मन्द्रस्निग्धैर ध्वनिभिर अबलावेणिमोक्षोत्सुकानि॥२.३९॥
इत्य आख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वाम उत्कण्ठोच्च्वसितहृदया वीक्ष्य सम्भाव्य चैव
श्रोष्यत्य अस्मात परम अवहिता सौम्य सीमन्तिनीनां
कान्तोदन्तः सुहृदुपनतः संगमात किंचिद ऊनः॥२.४०॥
ताम आयुष्मन मम च वचनाद आत्मनश चोपकर्तुं
ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः
अव्यापन्नः कुशलम अबले पृच्चति त्वां वियुक्तः
पूर्वाभाष्यं सुलभविपदां प्राणिनाम एतद एव॥२.४१॥
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं
सास्रेणाश्रुद्रुतम अविरतोत्कण्ठम उत्कण्ठितेन
उष्णोच्च्वासं समधिकतरोच्च्वासिना दूरवर्ती
संकल्पैस तैर विशति विधिना वैरिणा रुद्धमार्गः॥२.४२॥
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात
कर्णे लोलः कथयितुम अभूद आननस्पर्शलोभात
सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम अदृष्टस
त्वाम उत्कण्ठाविरचितपदं मन्मुखेनेदम आह॥२.४३॥
श्यामास्व अङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
वक्त्रच्चायां शशिनि शिखिनां बर्हभारेषु केशान
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान
हन्तैकस्मिन क्वचिद अपि न ते चण्डि सादृश्यम अस्ति॥२.४४॥
त्वाम आलिख्य प्रणयकुपितां धातुरागैः शिलायाम
आत्मानं ते चरणपतितं यावद इच्चामि कर्तुम
अस्रैस तावन मुहुर उपचितैर दृष्टिर आलुप्यते मे
क्रूरस तस्मिन्न अपि न सहते संगमं नौ कृतान्तः॥२.४५॥
धारासिक्तस्थलसुरभिणस त्वन्मुखस्यास्य बाले
दूरीभूतं प्रतनुम अपि मां पञ्चबाणः क्षिणोति
घर्मान्ते ऽस्मिन विगणय कथं वासराणि व्रजेयुर
दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि॥२.४५अ॥
माम आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर
लब्धायास ते कथम अपि मया स्वप्नसन्दर्शनेषु
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास तरुकिसलयेष्व अश्रुलेशाः पतन्ति॥२.४६॥
भित्त्वा सद्यः किसलयपुटान देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
पूर्वं स्पृष्टं यदि किल भवेद अङ्गम एभिस तवेति॥२.४७॥
संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा
सर्वावस्थास्व अहर अपि कथं मन्दमन्दातपं स्यात
इत्थं चेतश चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतम अशरणं त्वद्वियोगव्यथाभिः॥२.४८॥
नन्व आत्मानं बहु विगणयन्न आत्मनैवावलम्बे
तत्कल्याणि त्वम अपि नितरां मा गमः कातरत्वम
कस्यात्यन्तं सुखम उपनतं दुःखम एकान्ततो वा
नीचैर गच्चत्य उपरि च दशा चक्रनेमिक्रमेण॥२.४९॥
शापान्तो मे भुजगशयनाद उत्थिते शार्ङ्गपाणौ
शेषान मासान गमय चतुरो लोचने मीलयित्वा
पश्चाद आवां विरहगुणितं तं तम आत्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥२.५०॥
भूयश्चाह त्वम अपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किम अपि रुदती सस्वरं विप्रबुद्धा
सान्तर्हासं कथितम असकृत पृच्चतश च त्वया मे
दृष्टः स्वप्ने कितव रमयन काम अपि त्वं मयेति॥२.५१॥
एतस्मान मां कुशलिनम अभिज्ञानदानाद विदित्वा
मा कौलीनाद असितनयने मय्य अविश्वासिनी भूः
स्नेहान आहुः किम अपि विरहे ध्वंसिनस ते त्व अभोगाद
इष्टे वस्तुन्य उपचितरसाः प्रेमराशीभवन्ति॥२.५२॥
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
शैलाद आशु त्रिनयनवृषोत्खातकूटान निवृत्तः
साभिज्ञानप्रहितकुशलैस तद्वचोभिर ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः॥२.५३॥
कच्चित सौम्य व्यवसितम इदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान न खलु भवतो धीरतां कल्पयामि
निःशब्दो ऽपि प्रदिशसि जलं याचितश चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सताम ईप्सितार्थक्रियैव॥२.५४॥
एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे
सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्रीर्मा
भूदेवं क्षणमपि च ते विद्युता विप्रयोगः॥२.५५॥
श्रेणी: संस्कृत रचना