Namo Tassa Bhagavato Arahato Sammā Sambuddhassa.
皈命──於世尊、阿羅漢、正等覺者。
Buddhaṃ saraṇaṃ ga-cchā-mi;
⑴ 我以佛為皈依處,
Dhammaṃ saraṇaṃ ga-cchā-mi;
我以法為皈依處,
Saṅghaṃ saraṇaṃ ga-cchā-mi.
我以僧伽為皈依處。
Dutiyampi buddhaṃ saraṇaṃ ga-cchā-mi;
⑵ 再次,我以佛為皈依處,
Dutiyampi dhammaṃ saraṇaṃ ga-cchā-mi;
再次,我以法為皈依處,
Dutiyampi saṅghaṃ saraṇaṃ ga-cchā-mi.
再次,我以僧伽為皈依處。
Tatiyampi buddhaṃ saraṇaṃ ga-cchā-mi;
⑶ 三次,我以佛為皈依處,
Tatiyampi dhammaṃ saraṇaṃ ga-cchā-mi;
三次,我以法為皈依處,
Tatiyampi saṅghaṃ saraṇaṃ ga-cchā-mi.
三次,我以僧伽為皈依處。
1. Pāṇā-tipātā veramaṇī-sikkhā-padaṃ samādiyāmi.
我願學習:「受持不殺生。」
2. Adinn-ādānā veramaṇī-sikkhā-padaṃ samādiyāmi.
我願學習:「受持不偷盜。」
3. A-brahma-cariyā / kāmesu-micchā-cārā veramaṇī-sikkhā-padaṃ samādiyāmi.
我願學習:「受持不淫、清淨梵行(八戒、十戒) / 不邪淫(五戒)。」
4. Musā-vādā veramaṇī-sikkhā-padaṃ samādiyāmi.
我願學習:「受持不妄語。」
5. Surā-meraya-majja-pamāda-ṭ-ṭhānā veramaṇī-sikkhā-padaṃ samādiyāmi.
我願學習:「受持不飲用迷亂心意之物――如穀酒、果酒、烈酒等。」
6. Vikāla-bhojanā veramaṇī-sikkhā-padaṃ samādiyāmi.
我願學習:「受持遠離非時進食――如日中後至黎明進食等。」(八戒、十戒)
7. Nacca-gīta-vādita-visūka-dassanā [veramaṇī-sikkhā-padaṃ samādiyāmi.]
我願學習:「受持不放逸於戲樂――如舞蹈、歌唱、奏樂、觀看表演等。」(八戒、十戒)
8. Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā veramaṇī-sikkhā-padaṃ samādiyāmi.
我願學習:「受持不放逸於化妝身體――如穿花蔓、塗香抹脂、戴裝飾品等。」
(八戒:將7, 8兩項合起來;十戒,為分開)
9. Uccā-sayana-mahā-sayanā veramaṇī-sikkhā-padaṃ samādiyāmi.
我願學習:「受持不放逸於坐臥享受――如高、廣大床等。」(八戒、十戒)
10. Jātarūpa-rajata-paṭiggahaṇā veramaṇī-sikkhā-padaṃ samādiyāmi.
我願學習:「受持遠離貪取財物――如接受金、銀、錢財等。」(十戒)
卍 卍 卍
願以此功德,迴向雙親眷;
普及於一切,苦海常作舟。
Sādhu!Sādhu!Sādhu!
善哉! 善哉! 善哉!
༺☸༻
在線訪客人數