編輯方式之一

【聖典結集、編輯方式說明之一】

↙以下為,經典位置――經典所在目錄、集數、篇品、章節之名稱,目錄代號:DA 1-5, 章節卷數:19984。

“{一}Dhamma 正法 (DA 1-5, 19984)/【5】Khuddakanikāya 小部經典 (KN 1-15, 7077)/《2》Dhammapadapāḷi 法句經 (Dhp 1-26, 1-423)/2. Appamādavagga 不放逸品 (Dhp 2, 21-32)”

❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

↙以下為,經典名稱――經典代號: Dhp 2.5, 原始章節: 28。

2.5 Mahākassapattheravatthu 大迦葉尊者 (Dhp 2.5, 28)

~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

↙以下為,Pāli 聖典,原始經文――羅馬拼音,結集自【內觀研究所】(VRI版)、目錄參考【正法學會】The World Tipiṭaka(2005 年版)。

28.

Pamādaṃ appamādena, yadā nudati paṇḍito;

Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe [bhummaṭṭhe (sī. syā.)], dhīro bāle avekkhati.

☸---------------------------------------------------------------------

↙以下為,漢譯版本,範例之一――校對自元亨寺譯本。

二八 智者無放逸,除逸時無憂,聖者登慧閣,觀察愚多憂,如立於高山,俯視地上物。

☸.....................................................................

↙以下為,漢譯版本,範例之二――校對自周金言居士譯本。

大迦葉尊者,想知道,生死輪迴的次數

智者,以正念滅除放逸心,

所以,智慧增長,憂患全無,以視憂苦眾生。

智者(阿羅漢)觀無明眾生,

如同,登上山頂的人,俯視山下的眾生。

有一次,大迦葉尊者,停留在畢砵離洞窟的時候,運用神通,想要知道,誰正念現前、誰迷糊過日子,誰快要往生了。

這時候,佛陀從精舍裡,透過天眼,明白大迦葉尊者的所作所為,便想要告訴他,只是在浪費時間,所以就放光,出現在大迦葉尊者面前,告誡他:「大迦葉!生死輪迴,是不可究竟瞭解的。它超過你的智慧,只有證悟的聖者,才能夠解釋,眾生的生死輪迴。」

本故事,說明人,不應該過度追求,無法增進修行的事物。大迦葉,企圖要瞭解的事,無法幫助他,證悟生命的實相。佛陀,不斷提醒他的弟子們,要確實參透生命的實相,努力解脫生死輪迴,其他的追求,都不是增上法。

人,可以透過察覺,而證得阿羅漢果。一旦成為具有無上智慧的究竟聖者(如阿羅漢),自然具足這些能力。

☸.....................................................................

↙以下為,Pāli 聖典之原始【義註 Aṭṭhakathā】――羅馬拼音,摘錄自【內觀研究所】(VRI版)。

【Dhammapada-aṭṭhakathā 法句經義註】

5. Mahākassapattheravatthu

Pamādaṃappamādenāti imaṃ dhammadesanaṃ satthā jetavane viharanto mahākassapattheraṃ ārabbha kathesi.

Ekasmiñhi divase thero pipphaliguhāyaṃ viharanto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto ālokaṃ vaḍḍhetvā pamatte ca appamatte ca udakapathavīpabbatādīsu cavanake upapajjanake ca satte dibbena cakkhunā olokento nisīdi. Satthā jetavane nisinnakova “kena nu kho vihārena ajja mama putto kassapo viharatī”ti dibbena cakkhunā upadhārento “sattānaṃ cutūpapātaṃ olokento viharatī”ti ñatvā “sattānaṃ cutūpapāto nāma buddhañāṇenapi aparicchinno, mātukucchiyaṃ paṭisandhiṃ gahetvā mātāpitaro ajānāpetvā cavanasattānaṃ paricchedo kātuṃ na sakkā, te jānituṃ tava avisayo, kassapa, appamattako tava visayo, sabbaso pana cavante ca upapajjante ca jānituṃ passituṃ buddhānameva visayo”ti vatvā obhāsaṃ pharitvā sammukhe nisinno viya hutvā imaṃ gāthamāha –

28.

“Pamādaṃ appamādena, yadā nudati paṇḍito;

Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī”ti.

Tattha nudatīti yathā nāma pokkharaṇiṃ pavisantaṃ navodakaṃ purāṇodakaṃ khobhetvā tassokāsaṃ adatvā taṃ attano matthakamatthakena palāyantaṃ nudati nīharati, evameva paṇḍito appamādalakkhaṇaṃ brūhento pamādassokāsaṃ adatvā yadā appamādavegena taṃ nudati nīharati, atha so panunnapamādo accuggatatthena parisuddhaṃ dibbacakkhusaṅkhātaṃ paññāpāsādaṃ tassa anucchavikaṃ paṭipadaṃ pūrento tāya paṭipadāya nisseṇiyā pāsādaṃ viya āruyha pahīnasokasallatāya asoko, appahīnasokasallatāya sokiniṃ pajaṃ sattanikāyaṃ cavamānañceva upapajjamānañca dibbacakkhunā avekkhati passati. Yathā kiṃ? Pabbataṭṭhovabhūmaṭṭheti pabbatamuddhani ṭhito bhūmiyaṃ ṭhite, uparipāsāde vā pana ṭhito pāsādapariveṇe ṭhite akicchena avekkhati, tathā sopi dhīro paṇḍito mahākhīṇāsavo asamucchinnavaṭṭabīje bāle cavante ca upapajjante ca akicchena avekkhatīti.

Gāthāpariyosāne bahū sotāpattiphalādīni sacchikariṃsūti.

Mahākassapattheravatthu pañcamaṃ.

☸- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -

↙以下為,預留空間――翻譯【義註 Aṭṭhakathā】之位置。

☸*********************************************************************

↙以下為,本章節、段落,經文之結束。

在線訪客人數