4.1.6

4.1.6 अव्ययम् avyayam, образованные из धातुः dhātuḥ

क्त्वा , ल्यप् ктвА, лйап – суффиксы, при добавлении которых глагол отвечает на вопрос «что сделав?»

क्त्वा ктвА суффикс прибавляется к глаголу без приставки गच्छति - गत्वा

ल्यप् лйап суффикс прибавляется к глаголу с приставкой गच्छति - आगत्य [1]

[1] Данную тему мы затронули в ЧАСТИ 3, темы 3.6.2 – тумун, а также в теме 3.7.2.4 – лаГ лакАраХ – прошедшее время. Мы еще раз подробно затронем эти суффиксы в ЧАСТИ 5, тема 5.2.2.6 


Посмотрите на примеры, приставки даны жирным шрифтом:

 गच्छति - गत्वा

gacchati – gatvā

Идет – сходив

 गच्छति - आगत्य

āgacchati - āgatya

Приходит – придя

 करोति - कृत्वा

karoti - kṛtvā

Делает – сделав

 स्वीकरोति - स्वीकृत्य

svīkaroti - svīkṛtya

Берет – взяв

 नयति - नीत्वा

nayati - nītvā

Несет – принеся

 नयति - आनीय

ānayati - ānīya

Приносит – принеся

 ददाति - दत्त्वा

dadāti - dattvā

Дает – дав

 ददाति – आदाय

ādadāti - ādāya

Получает – получив

 चिन्तयति - चिन्तयित्वा

cintayati - cintayitvā

Думает – подумав

 विचिन्तयति - विचिन्त्य

vicintayati - vicintya

Созерцает – посозерцав

 तिष्ठति - स्थित्वा

tiṣṭhati - sthitvā

Стоит – постояв

 उत्तिष्ठति - उत्थाय

uttiṣṭhati - utthāya

Встает – встав

तुमुन्

चलनचित्रम् द्रष्टुम् इच्छामि calanacitram draṣṭum icchāmi – кино посмотреть хочу

पयोहिमं खादितुम् इच्छामि payohimaṃ khāditum icchāmi – мороженое съесть хочу

प्रातः जपं कर्तुम् यतामहे prātaḥ japaṃ kartum yatāmahe – утром джапу читать стараемся

असत्यं वक्तुम् न शक्नोमि asatyaṃ vaktum na śaknomi – неправду сказать не могу

 

Частица स्म сма – неизменяемая частица.[1] По сути, она не переводится сама по себе, но, употребляемая вместе с глаголом в настоящем времени, она превращает его в прошедшее время:

सः पूजां करोति स्म (अकरोत्) saḥ pūjāṃ karoti sma (akarot) – он пуджу делал

सा पचति स्म (अपचत्) sā pacati sma (apacat) – она готовила

बालकः ग्रन्थं पठति स्म (अपठत्) bālakaḥ granthaṃ paṭhati sma (apaṭhat) – мальчик книгу читал



[1] Данная частица не является, подобно ктвА и тумун, образованной от корня глагола. Мы поместили ее в эту тему ввиду того, что она имеет отношение к глаголам, трансформируя смысл предложения

A)  अभ्यासः पिता किं कृत्वा कार्यालयं गतवान् pitā kiṃ kṛtvā kāryālayaṃ gatavān – папа что сделав на работу поехал?  

पिता  >>>

क्त्वा ктвА


स्नानं करोति snānaṃ karoti _______________

जपं करोति japaṃ karoti __________________

पूजां करोति pūjāṃ karoti __________________

धेनुं दोग्धि dhenuṃ dogdhi   दुग्ध्वा dugdhvā

पाकं करोति pākaṃ karoti _________________

पत्नीं श्लिष्यति patnīṃ śliṣyati श्लेषित्वा  śleṣitvā 

पुत्रं भोजयति putraṃ bhojayati _____________

पुत्रीं विद्यालयं नयति putrīṃ vidyālayaṃ nayati ____________________________________

खादति khādati ________________________

पिबति pibati _________________________

कार्यालयं गतवान्  >>>

B)  अभ्यासः भक्तः किं कृत्वा देवं सेवते bhaktaḥ kiṃ kṛtvā devaṃ sevate – преданный что сделав Господу служит? 

भक्तः  >>>

ल्यप् лйап


प्रातःकाले उत्तिष्ठति prātaḥkāle uttiṣṭhati  उत्थाय utthāya

दीपम् आनयति dīpam ānayati                   आनीय ānīya

मन्दिरं आगच्छति mandiraṃ āgacchati _____________

भक्तान् प्रणमति bhaktān praṇamati _______________

कृष्णं संस्मरति kṛṣṇaṃ saṃsmarati ________________

भक्तिम् अनुभवति bhaktim anubhavati _____________

गुरोः समीपे उपविशति guroḥ samīpe upaviśati

____________________________________________

भोजनं परिवेशयति bhojanaṃ pariveśayati ___________

पापानि परित्यजति pāpāni parityajati _______________

कृष्णं प्रपद्यते kṛṣṇaṃ prapadyate __________________

देवं सेवते  >>>

C)  अभ्यासः भक्तः कृष्णार्थं किं कर्तुम् इच्छति लिखतु bhaktaḥ kṛṣṇārthaṃ kiṃ kartum icchati likhatu – бхакта для Кришны что делать хочет напишите:

भक्तः कृष्णार्थं  >>>

कीर्तनं गायति kīrtanaṃ gāyati    गातुम् gātum

जीवनं ददाति jīvanaṃ dadāti     दातुम् dātum

कार्यं करोति kāryaṃ karoti ________________________

जपं करोति  japaṃ karoti _________________________

वेदान् पठति vedān paṭhati ________________________

श्लोकान् स्मरति ślokān smarati _____________________

मन्दिरं मार्जयति mandiraṃ mārjayati मार्जयितुम् mārjayitum

पुष्पं ददाति puṣpaṃ dadāti _______________________

गुरोः उपदेशं शृणोति guroḥ upadeśaṃ śṛṇoti __________

पचति pacati __________________________________

नृत्यति nṛtyati                  नर्तितुम् nartitum

खादति khādati ________________________________

जीवति jīvati ___________________________________

इच्छति  >>>

D)  अभ्यासः भवान्/भवती ह्यः कृष्णसेवार्थं किं करोति स्म इति लिखतु bhavān/bhavatī hyaḥ kṛṣṇasevārthaṃ kiṃ karoti sma iti likhatu  - вы вчера для Кришны что делали напишите? 

अहं ह्यः कृष्णसेवार्थं ahaṃ hyaḥ kṛṣṇasevārthaṃ  पचति स्म pacati sma (готовил)

अहं ह्यः कृष्णसेवार्थं ahaṃ hyaḥ kṛṣṇasevārthaṃ पठति स्म paṭhati sma (читал)

अहं ह्यः कृष्णसेवार्थं ahaṃ hyaḥ kṛṣṇasevārthaṃ ______________________  स्म sma

अहं ह्यः कृष्णसेवार्थं ahaṃ hyaḥ kṛṣṇasevārthaṃ ______________________ स्म sma

अहं ह्यः कृष्णसेवार्थं ahaṃ hyaḥ kṛṣṇasevārthaṃ _____________________________

अहं ह्यः ahaṃ hyaḥ ____________________________________________________

अहं ahaṃ ___________________________________________________________

अहं ahaṃ ___________________________________________________________

अहं ahaṃ ___________________________________________________________ 

(1.31) हे कृष्ण!  स्व-जनम् हत्वा   श्रेयः च न अनुपश्यामि। राज्यम् च न काङ्क्षे he kṛṣṇa!  sva-janam hatvā   śreyaḥ ca na anupaśyāmi ,  rājyam ca na kāṅkṣe

(1.34) हे मधुसूदन! एतान् हन्तुम् न इच्छामि he madhusūdana! etān hantum na icchāmi  

(1.44) अहो बत ! वयं महत्पापं कर्तुं व्यवसिताः । aho bata ! vayaṃ mahatpāpaṃ kartuṃ vyavasitāḥ |

(1.46) एवम् उक्त्वा अर्जुनः चापं सशरं  विसृज्य रथोपस्थे उपाविशत्  evam uktvā  arjunaḥ cāpaṃ sa-śaraṃ  visṛjya   rathopasthe upāviśat

(2.3) पार्थ ! क्ल‍ैब्यं मा स्म गमः pārtha ! klaibyaṃ mā sma gamaḥ

(3.30) निराशीः र्निर्ममः भूत्वा युध्यस्व nirāśīḥ rnirmamaḥ bhūtvā yudhyasva

(6.39) कृष्ण , एतत् संशयं त्वम् एव छेत्तुम् अर्हसि ।  kṛṣṇa , etat saṃśayaṃ tvam eva chettum arhasi |

(6.41) योगी पुण्यकृतां लोकान् प्राप्य (तत्र) शाश्वती: समा: उषित्वा , श्रीमतां गेहे अभिजायते ।  yogī puṇyakṛtāṃ lokān prāpya (tatra) śāśvatī: samā: uṣitvā , śrīmatāṃ gehe abhijāyate |

(7.21)  यः भक्तः यं तनुं श्रद्धया अर्चितुम् इच्छति, तस्य ताम् एव अचलां श्रद्धाम् अहं विदधामि।  yaḥ bhaktaḥ yaṃ tanuṃ śraddhayā arcitum icchati, tasya tām eva acalāṃ śraddhām ahaṃ vidadhāmi|  

(8.15) (योगिनः) माम् उपेत्य पुनर्जन्म न आप्नुवन्ति| (yoginaḥ) mām upetya punarjanma na āpnuvanti|

(10.16) याभिः विभूतिभिः त्वम् इमान् लोकान् व्याप्य तिष्ठसि, ताः दिव्याः आत्मविभूतयः अशेषेण वक्तुम् अर्हसि। yābhiḥ vibhūtibhiḥ tvam imān lokān vyāpya tiṣṭhasi, tāḥ divyāḥ ātmavibhūtayaḥ aśeṣeṇa vaktum arhasi|

(11.54) परन्तप ! अर्जुन! अहम् अनन्यया भक्त्या तु एवंविधः तत्त्वेन ज्ञातुं द्रष्टुं च प्रवेष्टुं च शक्यः।

parantapa ! arjuna! aham ananyayā bhaktyā tu evaṃvidhaḥ tattvena jñātuṃ draṣṭuṃ ca praveṣṭuṃ ca śakyaḥ|

यः मां पश्यति सर्वत्र, मयि च सर्वं पश्यति


श्रीकृष्णः वदति -

- सङ्कल्पप्रभवान् कामान् त्यक्त्वा, मनः बुद्ध्या शनैः आत्मसंस्थं कुर्यात्। ततः भगवतः अन्यं न किञ्चित् अपि चिन्तयेत्। चञ्चलं मनः यत्र निश्चरति, ततः तत् नियम्य आत्मनि वशं नयेत्। यस्य मनः एवं शान्तं भवति, तं ब्रह्मभूतं* योगिनम् उत्तमं सुखम् उपगच्छति।

(*ब्रह्मभूतम् - स्वस्वरूपेणावस्थितम्)


अपगतपापः योगी एवम् आत्मानं सदा युञ्जन् , ब्रह्मसम्स्पर्शं* सुखम् अश्नुते।

(*ब्रह्मणः संस्पर्शः यस्मिन्, तद् ब्रह्मसम्स्पर्शम्)

योगयुक्तात्मा सर्वेषु समदर्शनः । सः आत्मानं सर्वभूतेषु पश्यति। सर्वाणि भूतानि च आत्मनि पश्यति।

यः मां सर्वत्र (सर्वेषु भूतेषु) पश्यति, मयि च सर्वं पश्यति, तस्य अहं कदापि परोक्षः न भवामि, सः च मम परोक्षः न भवति। तस्मात् यद्यपि सुखं वा दुःखं वा भवतः, तथापि यः समानताबुद्धिं धारयति, सः उत्तमः योगी। 


अर्जुनः पृच्छति -  

- मधुसूदन! मनः हि चञ्चलं, बलवत्, दृढं, प्रमाथि, तस्य निग्रहं सुदुष्करम्। यतः मनः चञ्चलं, ततः तादृशः योगः कथं स्थिरः भवति?

श्री भगवान् ब्रवीति -

- महाबाहो! मनः दुर्निग्रहं सत्यम् एव। तथापि अभ्यासेन वैराग्येण* च गृह्यते।

(*वैराग्यम् इति विषय-वैतृष्ण्यम्)

यः मनः निग्रहितुं प्रयत्नं न करोति, तस्य योगः दुर्लभः। किन्तु प्रयत्नशीलः योगी साधनेन योगं प्राप्तुं शक्नोति, इति मम मतिः।


yaḥ māṃ paśyati sarvatra, mayi ca sarvaṃ paśyati


śrīkṛṣṇaḥ vadati -

- saṅkalpaprabhavān kāmān tyaktvā, manaḥ buddhyā śanaiḥ ātmasaṃsthaṃ kuryāt| tataḥ bhagavataḥ anyaṃ na kiñcit api cintayet| cañcalaṃ manaḥ yatra niścarati, tataḥ tat niyamya ātmani vaśaṃ nayet| yasya manaḥ evaṃ śāntaṃ bhavati, taṃ brahmabhūtaṃ* yoginam uttamaṃ sukham upagacchati|

(*brahmabhūtam - svasvarūpeṇāvasthitam)


apagatapāpaḥ yogī evam ātmānaṃ sadā yuñjan , brahmasamsparśaṃ* sukham aśnute|

(*brahmaṇaḥ saṃsparśaḥ yasmin, tad brahmasamsparśam)

yogayuktātmā sarveṣu samadarśanaḥ | saḥ ātmānaṃ sarvabhūteṣu paśyati| sarvāṇi bhūtāni ca ātmani paśyati|

yaḥ māṃ sarvatra (sarveṣu bhūteṣu) paśyati, mayi ca sarvaṃ paśyati, tasya ahaṃ kadāpi parokṣaḥ na bhavāmi, saḥ ca mama parokṣaḥ na bhavati| tasmāt yadyapi sukhaṃ vā duḥkhaṃ vā bhavataḥ, tathāpi yaḥ samānatābuddhiṃ dhārayati, saḥ uttamaḥ yogī| 


arjunaḥ pṛcchati - 

- madhusūdana! manaḥ hi cañcalaṃ, balavat, dṛḍhaṃ, pramāthi, tasya nigrahaṃ suduṣkaram| yataḥ manaḥ cañcalaṃ, tataḥ tādṛśaḥ yogaḥ kathaṃ sthiraḥ bhavati?


śrī bhagavān bravīti -

- mahābāho! manaḥ durnigrahaṃ satyam eva| tathāpi abhyāsena vairāgyeṇa* ca gṛhyate| (*vairāgyam iti viṣaya-vaitṛṣṇyam)

yaḥ manaḥ nigrahituṃ prayatnaṃ na karoti, tasya yogaḥ durlabhaḥ| kintu prayatnaśīlaḥ yogī sādhanena , yogaṃ prāptuṃ śaknoti, iti mama matiḥ|

 

Тот, кто видит Меня во всем, и все во Мне


Кришна говорит –

- От желаний, возникших под воздействием ума избавившись, ум с помощью разума потихоньку пусть приведет в духовное положение. Таким образом, кроме Господа ни о чем другом пусть не думает. Подвижный ум куда бы ни пошел, оттуда, подчинив его, пусть приведет под свой контроль. Тот, чей ум таким образом обрел умиротворение, к такому находящемуся на духовном уровне* йогу наивысшее счастье приходит. 

(*брахмабхута – духовный уровень – значит пребывание в своей изначальной сварупе).


Йог, избавившийся от грехов, будучи всегда погруженным в йогу, обретает счастье, возникающее от постоянного соприкосновения со Всевышним*

(*брахма-самспаршам – появившееся от соприкосновения с Брахманом, духовным бытием).

Такая душа, постоянно пребывающая во Всевышнем (в йоге), всех существ видит одинаково. Верховную Душу видит во всех существах. Всех существ видит в Верховной Душе.

Тот, кто Меня везде (во всех существах) видит, во Мне также все видит, для него Я никогда не исчезну, и он для Меня не исчезнет. Поэтому, пусть даже счастье и горести будут, даже тогда такой (йог), обладающий разумом с равным вИдением (что все существа равны), это лучший йог.


Арджуна спрашивает –

- О, Мадхусудана! Ум непоседлив, силен, упрям и беспокоен, обуздание его сложно. Ввиду того, что ум беспокоен, то эта йога как может быть стабильна?

Господь отвечает –

-О, могучерукий Арджуна! Ум сложно обуздать, это правда. Тем не менее, с помощью практики и отречения* он контролируем.

(*отречение – это от мирских удовольствий).

Тот, кто ум контролировать не пытается, ему обрести йогу будет сложно. Но тот йог, кто постоянно старается, с помощью садханы йогу обрести сможет, таково Мое мнение. 

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।

तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३१ ॥


yadā bhūta-pṛthag-bhāvam eka-stham anupaśyati

tata eva ca vistāraṁ   brahma sampadyate tadā (13.31)


पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:


йада̄ — когда; (ав)

бхӯта-пр̣тхак-бха̄вам — живые существа отдельно существующие; (м, 2.1)

эка-стхам — пребывающие в едином; (м, 2.1)

анупаш́йати – видят (лаТ, 1.1)


татах̣ эва — от туда лишь; (ав)

ча — также; (ав)

виста̄рам — экспансии; (м, 2.1)

брахма — Абсолюта; (с, 2.1)

сампадйате — достигает; (лаТ, 1.1)

 тада̄ — тогда (ав)

 

अन्वय: anvayaḥ


यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति, ततः एव विस्तारं च , तदा ब्रह्म सम्पद्यते।

yadā bhūtapṛthagbhāvam ekastham anupaśyati, tataḥ eva vistāraṃ ca , tadā brahma sampadyate|

Когда отдельно-существующих живых существ (мудрец) в едином (бытие) видит, 

оттуда также их распространение, тогда он обретает Брахман (духовное бытие)

Мы уже упоминали данные сайты и программу на телефон. Если вы еще не пользовались ими, обязвтельно воспользуйтесь. 

Для нахождения форм глаголов во всех временах:

1. Используйте сайт https://ashtadhyayi.com/dhatu/ и http://sanskritabhyas.in/Kridanta/List

2. Загрузите аппликейшн https://ashtadhyayi.com/dhatu/ на телефон для нахождения суффиксов

https://play.google.com/store/apps/details?id=com.labs.aeiun.sanskritDhatu360&hl=en_US&gl=US 

Видеоурок

4.1.6 अव्ययम् avyayam, образованные из धातुः dhātuḥ 

Мультфильм по рассказу выше

BG cartoon 6.24-36 यः मां पश्यति सर्वत्र, मयि च सर्वं पश्यति yaḥ māṃ paśyati sarvatra, mayi ca sarvaṃ paśyati