भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वत: । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥18.55॥ Постичь Меня в Таттве можно только с помощью Бхакти
5.2.6 Группа суффиксов, образующих अव्ययम् - क्त्वा ktvā , ल्यप् lyap , तुमुन् tumun
Следующие суффиксы образовывают новый प्रातिपदिकम् prātipadikam – основу слова, которая становится अव्ययम् avyayam – неизменяемой частицей [1]
[1] Данную тему мы затронули в ЧАСТИ 3, темы 3.6.2 – тумун. В теме 3.7.2.4 – лаГ лакАраХ прошедшее время – суффиксы ктвА и лйап. В ЧАСТИ 4, тема 4.1.6 – авйайам, образованные от глагольных корней с суффиксами
क्त्वा ktvā - означает совершённое действие, предшествующее настоящему действию, отвечает на вопрос «что сделав». ज्ञा jñā знать, ज्ञात्वा jñātvā познав. गम् gam идти. गत्वा gatvā - сходив
ल्यप् lyap – по значению идентичен предыдущему суффиксу क्त्वा ktvā с той лишь разницей, что прибавляется к धातुः dhātuḥ корням с उपसर्गः upasargaḥ приставкой. विज्ञाय vijñāya познав, उपगम्य upagamya прийдя
तुमुन् tumun – обозначает инфинитив, неопределенную форму глагола, отвечает на вопрос «что делать». ज्ञातुम् jñātum знать, गन्तुम् gantum идти.
Обратившись к сводной таблице глаголов в ЧАСТИ 3, теме 3.1 क्रियापदकोष्ठकम् крийАпадакоШТхакам, вы найдете в двух последних колонках суффиксы क्त्वा ktvā и तुमुन् tumun. В основном, глаголы в этой таблице использованы без приставок, поэтому суффикс ल्यप् lyap дан в таблице вариативно.
Фрагмент таблицы из темы 3.1 -
क्त्वा-ल्यप्-प्रत्ययौ ктвА лйап пратйайау – суффиксы «ктвА» и «лйап»
क्त्वा ktvā - означает совершённое действие, предшествующее настоящему действию, отвечает на вопрос «что сделав». Рабочая часть суффикса – त्वा tvā.
ल्यप् lyap - означает совершённое действие, предшествующее настоящему действию, отвечает на вопрос «что сделав». Применяется, если в глаголе есть приставки -
Посмотрите еще несколько примеров с суффиксами क्त्वा и ल्यप् ктвА и лйап
А) अभ्यासः गुरुः तुभ्यम् उपदेशं ददाति। उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु
guruḥ tubhyam upadeśaṃ dadāti| udāharaṇaṃ dṛṣṭvā riktasthānāni pūrayatu
प्रातःकाले (उत्तिष्ठति) उत्थाय दन्तमार्जनं करोतु
prātaḥkāle (uttiṣṭhati) utthāya dantamārjanaṃ karotu
दन्तमार्जनं (करोति) कृत्वा स्नानं करोतु
dantamārjanaṃ (karoti) kṛtvā snānaṃ karotu
(स्नाति) _________ शुद्धानि वस्त्रानि धरतु (snāti) __________śuddhāni vastrāni dharatu
शुद्धानि वस्त्रानि (धरति) ___________ मन्दिरम् आगच्छतु śuddhāni vastrāni (dharati)_____________ mandiram āgacchatu
मन्दिरम् mandiram (आगच्छति āgacchati) __________________ राधाकृष्णौ प्रणमतु rādhākṛṣṇau praṇamatu
राधाकृष्णौ rādhākṛṣṇau (प्रणमति praṇamati)__________ गुरवे आदरं प्रदर्शयतु gurave ādaraṃ pradarśayatu
गुरवे आदरं gurave ādaraṃ (प्रदर्शयति pradarśayati) ________ तस्य समिपे उपविशतु tasya samipe upaviśatu
तस्य समिपे tasya samipe (उपविशति upaviśati) ____________________________ जपं करोतु japaṃ karotu
जपं japaṃ (करोति karoti) __________________________________ पाकशालां गच्छतु pākaśālāṃ gacchatu
पाकशालाम् pākaśālām (गच्छति āgacchati) ______________ कृष्णप्रसादं स्वीकरोतु kṛṣṇaprasādaṃ svīkarotu
कृष्णप्रसादं kṛṣṇaprasādaṃ (स्वीकरोति svīkaroti) __________________ मन्दिरं मार्जयतु mandiraṃ mārjayatu
मन्दिरं mandiraṃ (मार्जयति mārjayati) ______________________ आचार्यं उपगच्छतु ācāryaṃ upagacchatu
आचार्यं ācāryaṃ (उपगच्छति upagacchati) ______________________________ वेदान् पठतु vedān paṭhatu
वेदान् vedān (पठति paṭhati) ______________ यानि कार्यानि सन्ति तानि करोतु yāni kāryāni santi tāni karotu
सर्वानि कार्यानि कृष्णाय sarvāni kāryāni kṛṣṇāya (समर्पयति samarpayati) _________________ करोतु karotu
तुमुन् प्रत्ययः tumun pratyayaḥ
तुमुन् tumun обозначает инфинитив, неопределенную форму глагола, отвечает на вопрос «что делать». Рабочая часть суффикса - तुम् tum. Основное использование инфинитива в 3х случаях:
Обозначить действие, для которого что-то делается. Переводится как «чтобы ..» - भोजनं खादितुम् पाकशालां गच्छामि bhojanaṃ khāditum pākaśālāṃ gacchāmi – чтобы поесть на кухню иду.
Желание, со словом इच्छामि icchāmi - ओदनं खादितुं न इच्छामि, लड्डुकम् एव इच्छामि odanaṃ khādituṃ na icchāmi, laḍḍukam eva icchāmi – рис есть не хочу, ладду есть хочу.
Умение, способность – с такими словами, как शक्नोमि śaknomi, अर्हति arhati и др. अभ्यासेन संस्कृतं पठितुं सर्वे शक्नुवन्ति abhyāsena saṃskṛtaṃ paṭhitum sarve śaknuvanti – с помощью практики Санскрит выучить все способны
B) अभ्यासः वयं समाजार्थं किं कर्तुं शक्नुमः इति लिखतु vayaṃ samājārthaṃ kiṃ kartuṃ śaknumaḥ iti likhatu – мы для общества что делать можем напишите:
С) अभ्यासः भवान् "किं कृत्वा" अनन्तरं "किं कर्तुम् इच्छति" इति लिखतु bhavān "kiṃ kṛtvā" anantaraṃ "kiṃ kartum icchati" iti likhatu – вы «что сделав» что еще «хотите сделать» напишите :
अहं मन्दिरम् (आगच्छति) आगत्य , कृष्णं (नमति) नन्तुम् इच्छामि
ahaṃ mandiram (āgacchati) āgatya , kṛṣṇaṃ (namati) nantum icchāmi
अहं कृष्णं (नमति) नत्वा , मन्त्रं (वदति) वदितुम् इच्छामि
ahaṃ kṛṣṇaṃ (namati) natvā , mantraṃ (vadati) vaditum icchāmi
अहं मन्त्रं (वदति) ________ , कृष्णाय मालां (ददाति) ________ इच्छामि
ahaṃ mantraṃ (vadati) ______, kṛṣṇāya mālāṃ (dadāti) _______icchāmi
अहं कृष्णाय मालां (ददाति) ________ , गुरोः उपदेशं (शृणोति) ________ इच्छामि
ahaṃ kṛṣṇāya mālāṃ (dadāti) ________ , guroḥ upadeśaṃ (śṛṇoti) ________ icchāmi
अहं गुरोः उपदेशं (शृणोति) ________ , तत् उपदेशम् (अनुसरति) ________ इच्छामि
ahaṃ guroḥ upadeśaṃ (śṛṇoti) ________ , tat upadeśam (anusarati) ________ icchāmi
अहं गुरोः उपदेश्ं (अनुसरति) ________ , कृष्णकथां (पठति) ________ इच्छामि
ahaṃ guroḥ upadeśṃ (anusarati) ________ , kṛṣṇakathāṃ (paṭhati) ________ icchāmi
अहं कृष्णकथां (पठति) ________ , तां कथां सर्वेभ्यः (कथयति) ________ इच्छामि
ahaṃ kṛṣṇakathāṃ (paṭhati) ________ , tāṃ kathāṃ sarvebhyaḥ (kathayati) ________ icchāmi
अहं कृष्णकथां (कथयति) ________ , भोजनं (पचति) ________ इच्छामि
ahaṃ kṛṣṇakathāṃ (kathayati) ________ , bhojanaṃ (pacati) ________ icchāmi
अहं भोजनं (पचति) ________ , तत् भोजनं राधाकृष्णाभ्यां (अर्पयति) ________ इच्छामि
ahaṃ bhojanaṃ (pacati) ________ , tat bhojanaṃ rādhākṛṣṇābhyāṃ (arpayati) ________ icchāmi
अहं भोजनम् (अर्पयति) ________ , भक्तेभ्यः (परिवेशयति) ________ इच्छामि
ahaṃ bhojanam (arpayati) ________ , bhaktebhyaḥ (pariveśayati) ________ icchāmi
अहं भोजनं (परिवेशयति) ________ , भक्तैः सह कीर्तनं (गायति) ________ इच्छामि
ahaṃ bhojanaṃ (pariveśayati) ________ , bhaktaiḥ saha kīrtanaṃ (gāyati) ________ icchāmi
अहं कीर्तनं (गायति) ________ , वयं सर्वे कृष्णार्थं (नृत्यति) ________ इच्छामः
ahaṃ kīrtanaṃ (gāyati) ________ , vayaṃ sarve kṛṣṇārthaṃ (nṛtyati) ________ icchāmaḥ
अहं कृष्णार्थं (नृत्यति) ________ आनन्दम् अनुभवामि
ahaṃ kṛṣṇārthaṃ (nṛtyati) ________ ānandam anubhavāmi
अहम् आत्मज्ञानं (प्राप्नोति) ________ इच्छामि
aham ātmajñānaṃ (prāpnoti) ________ icchāmi
अहम् आत्मज्ञानं (प्राप्नोति) ________ , अनन्यभक्तिं (लभते) ________ इच्छामि
aham ātmajñānaṃ (prāpnoti) ________ , ananyabhaktiṃ (labhate) ________ icchāmi
अहम् अनन्यभक्तिं (लभते) लब्ध्वा राधाकृष्णयोः विषये सर्वदा चिन्तयामि
aham ananyabhaktiṃ (labhate) labdhvā rādhākṛṣṇayoḥ viṣaye sarvadā cintayāmi
अहं राधाकृष्णयोः विषये सर्वदा चिन्तयन् (भवति) ________ , गोलोके एव सर्वदा निवसामि
ahaṃ rādhākṛṣṇayoḥ viṣaye sarvadā cintayan (bhavati) ________ , goloke eva sarvadā nivasāmi
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥
bhaktyā tv ananyayā śakya aham evaṁ-vidho ’rjuna
jñātuṁ draṣṭuṁ ca tattvena praveṣṭuṁ ca paran-tapa (11.54)
पदपरिचयः पदार्थः च padaparicayaḥ padārthaḥ ca – грамматика и значение слова:
бхактйа̄ — преданным служением; (ж, 3.1)
ту — но; (ав)
ананйайа̄ — без примесей; (ж, 3.1)
ш́акйах̣ — возможный; (м, 1.1)
ахам — Я; (асмад, 1.1)
эвам-видхах̣ — такой; (м, 1.1)
арджуна — о Арджуна; (м, 8.1)
джн̃а̄тум — постичь; (ав)
драшт̣ум — видеть; (ав)
ча — и; (ав)
таттвена — на самом деле; (с, 3.1)
правешт̣ум — проникнуть; (ав)
ча — также; (ав)
парантапа — о покоритель врагов (м, 8.1)
अन्वय: anvayaḥ
परन्तप ! अर्जुन! अहम् अनन्यया भक्त्या तु एवंविधः तत्त्वेन ज्ञातुं द्रष्टुं च प्रवेष्टुं च शक्यः।
parantapa ! arjuna! aham ananyayā bhaktyā tu evaṃvidhaḥ tattvena jñātuṃ draṣṭuṃ ca praveṣṭuṃ ca śakyaḥ|
कृदन्तः kṛdantaḥ
भक्तिः - भज् + क्तिन् bhaktiḥ - bhaj + ktin
ज्ञातुम् – ज्ञा + तुमुन् jñātum - jñā + tumun
द्रष्टुम् - दृश् + तुमुन् draṣṭum - dṛś + tumun
प्रवेष्टुम् - प्र + विश् + तुमुन् praveṣṭum - pra + viś + tumun
शक्यः - शक् + यत् śakyaḥ - śak + yat
गीताभ्यास: एतेषु भगवद्गीताश्लोकेषु क्त्वा ल्यप् तुमुन् प्रत्ययान्तरूपाणि परिशीलयतु eteṣu bhagavad-gītā-ślokeṣu ktvā lyap tumun pratyayānta-rūpāṇi pariśīlayatu [2] - в этих Бхагавад Гита шлоках ктвА лйап тумун формы проанализируйте:
अभ्यास: कथां पठतु परिशीलयतु च kathāṃ paṭhatu pariśīlayatu ca БГ (12.13-20)
मम प्रियः पुरुषः कीदृशः?
गोविन्दः वदति -
यः सर्वभूतानाम् अद्वेष्टा, मैत्रः, करुणः, निर्ममः, निरहङ्कारः, समदुःखसुखः, क्षमी, सततं सन्तुष्टः, नियतमनस्कः योगी, मयि अर्पितमनोबुद्धिः मद्भक्तः, सः मम प्रियः। (१२.१३-१४)
यस्मात् पुरुषात् लोकः न उद्विजते, यः च लोकात् न उद्विजते। यः हर्षात्*, अमर्षात्*, भयात् च मुक्तः, सः पुरुषः मम प्रियः। (*हर्षः - स्वस्य इष्ट-अर्थ-लाभे उत्साहः, अमर्षः - परस्य लाभे असहनम् इति) (१२.१५)
यः अनपेक्षः (निःस्पृहः), शुचिः, दक्षः (चतुरः), उदासीनः (तटस्थः), सर्वारम्भपरित्यागी मद्भक्तः सः मम प्रियः। (१६)
यः न हृष्यति (इष्टप्राप्तौ न मोदते), न द्वेष्टि (अनिष्टप्राप्तौ द्वेषं न करोति), न शोचति (प्रियवियोगे दुःखं न अनुभवति), न काङ्क्षति (अप्राप्तं न अभिलषति), शुभ-अशुभ-परित्यागी (इष्ट-अनिष्ट-कर्म-त्यागी) भक्तियुक्तः, सः मम प्रियः। (१७)
शत्रौ च मित्रे च समः, मानापमानयोः समः, शीतोष्णयोः, सुखदुःखयोः च समानः, विषय-सङ्ग-रहितः, तुल्य-निन्दा-स्तुतिः, मौनी, केनापि फलेन सन्तुष्टः, अनिकेतः (अनिवासः) भक्तिमान् नरः मम प्रियः। (१८-१९)
ये श्रद्दधानाः मत्परमाः भक्ताः यथा उक्तं धर्मं सेवन्ते, ते मम अतीव प्रियाः। (२०)
mama priyaḥ puruṣaḥ kīdṛśaḥ?
govindaḥ vadati -
yaḥ sarvabhūtānām adveṣṭā, maitraḥ, karuṇaḥ, nirmamaḥ, nirahaṅkāraḥ, samaduḥkhasukhaḥ, kṣamī, satataṃ santuṣṭaḥ, niyatamanaskaḥ yogī, mayi arpitamanobuddhiḥ madbhaktaḥ, saḥ mama priyaḥ| (12.13-14)
yasmāt puruṣāt lokaḥ na udvijate, yaḥ ca lokāt na udvijate| yaḥ harṣāt*, amarṣāt*, bhayāt ca muktaḥ, saḥ puruṣaḥ mama priyaḥ| (*harṣaḥ - svasya iṣṭa-artha-lābhe utsāhaḥ, amarṣaḥ - parasya lābhe asahanam iti) (12.15)
yaḥ anapekṣaḥ (niḥspṛhaḥ), śuciḥ, dakṣaḥ (caturaḥ), udāsīnaḥ (taṭasthaḥ), sarvārambhaparityāgī madbhaktaḥ, saḥ mama priyaḥ| (16)
yaḥ na hṛṣyati (iṣṭaprāptau na modate), na dveṣṭi (aniṣṭaprāptau dveṣaṃ na karoti), na śocati (priyaviyoge duḥkhaṃ na anubhavati), na kāṅkṣati (aprāptaṃ na abhilaṣati), śubha-aśubha-parityāgī (iṣṭa-aniṣṭa-karma-tyāgī) bhaktiyuktaḥ, saḥ mama priyaḥ| (17)
śatrau ca mitre ca samaḥ, mānāpamānayoḥ samaḥ, śītoṣṇayoḥ, sukhaduḥkhayoḥ ca samānaḥ, viṣaya-saṅga-rahitaḥ, tulya-nindā-stutiḥ, maunī, kenāpi phalena santuṣṭaḥ, aniketaḥ (anivāsaḥ) bhaktimān naraḥ mama priyaḥ| (18-19)
ye śraddadhānāḥ matparamāḥ bhaktāḥ yathā uktaṃ dharmaṃ sevante, te mama atīva priyāḥ| (20)
Какой человек Мне наиболее дорог?
Говинда говорит –
- Тот, кто не испытывает ненависти к какому-либо живому существу, кто дружелюбен, милосерден, у кого нет аханкары, кто одинаково относится к счастью и несчастью, прощающий, всегда удовлетворен, йог чей ум всегда под контролем, мой бхакта который предложил Мне свои ум и разум, он Мне дорог.
Человек, который не беспокоит других, и сам не обеспокоен другими. Тот, кто свободен от харши, амарши* и страха, такой человек Мне дорог (*харша – энтузиазм в обретение того, что желаемо для себя; амарша – нетерпение, когда это есть у других).
Мой бхакта, который ничего не ожидает (без желаний), чист, искусен (способен), безмятежен (одинаково относится), кто отрекся от всех побуждений к начинаниям он Мне дорог.
Тот, кто не радуется (если обрел желаемое), не огорчается (кто не злится, если произошло что-то нежеланное), не сокрушается (если что-то дорогое ушло), не желает (того, что не имеет), отрекшийся от хорошего и плохого (отрекшийся от хорошей и плохой деятельности) и постоянно пребывает в бхакти, он Мне дорог.
Одинаково относится к врагу и другу, одинаково к уважению и бесчестию, к холоду и жаре, к счастью и несчастью одинаков, лишен привязанности к вещам, одинаково относится, если его ругают или хвалят, молчалив, счастлив тем, что есть, не имеет постоянного жилья, исполненный любви человек Мой дорогой.
Те преданные, кто полны веры и преданы Мне служат вечной дхарме так, как это предписано, те Мне наиболее дороги.
Видеоурок
5.2.6 Группа суффиксов, образующих अव्ययम् -
क्त्वा ktvā , ल्यप् lyap , तुमुन् tumun
Мультфильм по рассказу выше
12.13-20 मम प्रियः पुरुषः कीदृशः?
mama priyaḥ puruṣaḥ kīdṛśaḥ?